संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
स्मार्ताग्निमतः

धर्मसिंधु - स्मार्ताग्निमतः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


स्मार्ताग्निर्यदिविच्छिन्नस्ततोयतोविच्छेदस्तावत्कालगणनयापूर्वार्धोक्तरीत्याप्रायश्चित्तंतदैवकुर्यात्संकल्पयेद्वा

प्रायश्चित्तान्तेहोमद्रव्यंस्थालीपाकद्रव्यंचतावत्कालगणनयादेथम् ततोरणिपक्षेपूर्ववदरणीमन्थनम्

पक्षान्तरेमुकशर्मणोग्निविच्छेदनिमित्तकंदाहायाग्निसिद्धयर्थेप्रेताधानंकरिष्येइतिसंकल्प्यायतने

संभारान्निक्षिप्यलौकिकाग्निंप्रतिष्ठाप्याज्यंसंस्कृत्यायाश्चेतिमन्त्रेणयस्याग्नयइतिपूर्वोक्तमन्त्रेणचहुत्वाव्याहतिचतुष्टयंजुहुयात्

एवमौपासनःसिद्धोभषति पत्नीमरणेप्येवमेवेतिभट्टाः

एवंविधुरस्यापिश्रौताग्निगृह्याग्निपरिग्रहसत्वेयथायथंतत्तदग्निभ्यांदाहः

विधुरस्याग्निपरिग्रहोत्तरंतद्विच्छेदेपूर्वोक्तरीतिभ्यांतत्तदग्न्योराधानाम् ॥

अगृहीतगृह्याग्निकयोःसभार्यविधुरयोर्ब्रह्मचारिसमावृत्तयोश्चानुपनीताविवाहित

पुत्नकन्ययोश्चनिरग्निकभार्याविधवयोश्चकपालाग्निनालौकिककाग्निनावादाहः

अग्निवर्णकपालेकरीषादिनोत्पादितोभूर्भुवःस्वःस्वाहेत्याज्याहुत्यासंस्कृतोग्निःकपालाग्निः

लौकिकाग्निश्चान्त्यजाग्निपतिताग्निसूतिकाग्निचिताग्न्यमेध्याग्निभिन्नोग्राह्यः

यस्यानयतिशूद्रोग्निंतृणकाष्ठहवींषिवा । प्रेतत्वंचसदातस्यशूद्रःपापेनलिप्यते

आहिताग्निदंपत्योःपूर्वपतिमरणेपत्युःसर्वाग्निभिर्दाहः पश्चान्मृतभार्यायास्तु

निर्मथ्याग्निनाकपालाग्निनावा पूर्वभार्यामरणेतुतस्याअपिसर्वाग्निभिर्दाहःकार्यः

सर्वपात्नाण्यपितस्यैदेयानि पश्चान्मृतस्यतुपत्युःपुनराधानेनत्नेताग्निसत्वेतेनदाहः

आधानाकरणेनिर्मथ्येनलौकिकाग्निनावेतिकेचित् याज्ञिकाचारोपिप्रायेणैवमेव ॥

अत्ननिर्णयसिन्धुः साग्नेःपत्नीमृतौद्वौपक्षौ पुनर्विवाहेच्छायांपूर्वाग्निभिर्यार्या

दग्ध्वापुनर्दारक्रियांकुर्यात्पुनराधानमेवचेत्येकःपक्षः दाहयित्वाग्निहोत्नेणस्त्रियंवृत्तवतींपतिः ।

इत्यादिवचनजातानिपुनर्विवाहेच्छुपराण्येव

पुनर्विवाहाशक्तौनिर्मथ्याग्निनातांदग्ध्वापूर्वाग्निष्वेवाग्निहोत्नहोमेष्ट्यादिचातुर्मास्यादि

कार्थम् सौमयागोनकार्यः पूर्वाग्न्येकदेशेनदहेदितियज्ञपार्श्वदेवयाज्ञिकादयः

यानितुतस्मादपत्नीकोप्यग्निहोत्रमाहरेदितिश्रुतिस्मृत्यादिवचनानितानिपूर्वाग्निष्वेवाग्निहोत्नपराणिनत्वपत्नीकस्याधानार्थानि

अपत्नीकस्याधाननिधायकमूलवचनाभावातदारकर्मणियद्यशक्तआत्मार्थमग्न्याधेयमित्यापस्तम्बसूत्नंतु

पुनर्विवाहाशक्तौपूर्वकृतमग्न्याधेयमात्मार्थमेवस्थाप्यंनपत्न्यैदद्यादित्येवंपरम्

ब्राह्मणभाष्यापरार्काशार्करामाण्डारादिमतमप्येचमेव येत्वपत्नीकस्याधानमाहुस्तदाशयंनविद्मइति

इदंनिर्णयसिन्धुमतमेवयुक्तंभाति याज्ञिकानामाचरस्त्वन्तर्गूढविवाहेच्छामूलकोनप्रामाण्यापादकः

पुनर्विवाहाशयासर्वाग्निदानेपश्चाद्विवाहासंभवेसिन्धुमते आधानाभावान्निर्मथ्याग्निरेवशरणम्

केषांचिन्मतेपुनराधानम्

अत्रनिर्मथ्यादिनापूर्वमृतभार्यादाहपक्षेपूर्वाग्नीनामुत्सर्गेष्टयात्यागंकृत्वापुनराधानंकृत्वाग्निहोत्नंकार्यमितिकेचिदाहुः

एवंस्मार्ताग्निमतःपूर्वभार्यामरणेपि गृह्याग्न्येकदेशेनतांदहेदवाशिष्टाग्नौनित्यहोमस्थलीपाकाग्रयणानिकार्याणि

अत्नसर्वत्नश्रौतस्मार्तेचकुशपत्नीविधानेनैवाधानादिकर्माधिकारः ॥

अनकभार्यस्यज्येष्ठायांजीवत्यांकनिष्ठभार्यामरणेनिर्मथ्यादिनातांदहेत् नश्रौतस्मार्ताग्निभिः

केचित्पूर्वसर्वाग्निभिःकनिष्ठांदग्ध्वाज्येष्ठयासहपुनराधानंकार्यमित्याहुस्तदग्निद्वयसंसर्गपरंमतांतरपरंवाबोध्यम्

दाहकालेग्निनाशेतु यजमानेचितारुढेपात्रन्यासेकृतेसति ।

वर्षाद्यभिहतेवह्नैचितादिस्थेकथंचन तदार्धदग्धकाष्ठानितानिनिर्मथ्यतंदहेत् ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP