संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथश्राद्धसंपातेनिर्णयः

धर्मसिंधु - अथश्राद्धसंपातेनिर्णयः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अथश्राद्धसंपातेनिर्णयः तत्रपित्रोर्मृताहैक्येपूर्वपितुःश्राद्धंततः

पाकभेदेनमातुरित्युक्तम् गृहदाहादिनासपिण्डानायुगपन्मरणेसंबन्धसामीप्यक्रमेणश्राद्धानिपाकभेदेनपृथक्कुर्यात्

पृथक्पाकेनभिन्नश्राद्धाशक्तौ

तन्त्रेणश्रपणंकृत्वाश्राद्धंकुर्यात्पृथकपृथक्‍ । क्रमेणैकदिनेमरणेमरणक्रमेण तत्रैकदिने एकस्त्रयाणांश्राद्धानिनकुर्यात्

वार्षिकश्राद्धत्रयप्राप्तौश्राद्धद्वयंस्वयंकुर्यात् तृतीयादिभ्रात्रादिनाकारयेद्दिनान्तरेवाकुर्यात् पित्रोःसपिण्डस्यचसंपातेतूक्तम्

श्राद्धंकृत्वातुतस्यैवपुनःश्राद्धंनतद्दिने ।

नैमित्तिक्म्तुकर्तव्यंनिमित्तोत्पत्त्यनुक्रमात् तथाषण्णवतिश्राद्धेषुसमानदेवताकत्वेतन्त्रेणश्राद्धानि

अधिकदेवताकत्वेपृथकश्राद्धानि वार्षिकमासिकोदकुम्भश्राद्धेशुनित्यश्राद्धंदर्शादिश्राद्धंच

देवतानांभेदात्पृथक्कार्यम् महालयेतीर्थश्राद्धेदर्शादिषण्णवतिषुचनित्यश्राद्धस्य प्रसङ्गसिद्धीः

मासिकेनोदकुम्भश्राद्धस्यप्रसङ्गसिद्धिः तत्रप्रसङ्गसिद्धिस्थलेदर्शादिकंप्रसङ्गिश्राद्धमेवसंकल्पपूर्वसाङ्गमनुष्ठेयम्

प्रसङ्गसिद्धंतुनित्यादिकंन संकल्पादावुच्चार्यमितिलोपापरपर्यायडावप्रसङ्गसिद्धिपदेनोच्यते तन्त्रसिद्धौ तुप्रकारद्वयंभाति

दर्शव्यतीपातश्राद्धयोस्तन्त्रानुष्ठानेषट्‌पुरुषानुद्दिश्यदर्शश्राद्धंव्यतीपातश्राद्धंचतन्त्रेणकरिष्ये

इतिसंकल्प्यदर्शपातश्राद्ध्योःदेवार्थेक्षणःकरणयिइतिदैवेनिमन्त्र्यदर्शपातश्राद्धयोःपित्राद्यर्थेक्षणः

करणीय इतिवर्गद्वयार्थविप्रद्वयादिकंनिमन्त्र्यैकमेवश्राद्धंकार्यमित्येकःप्रकारः

अथवापूर्ववत्संकल्प्यदैवेतन्त्रेणैकमेवविप्रंनिमन्त्र्यषोडशमासिकतन्त्रवतदर्शश्राद्धेक्षणःकरणीय

इतिदर्शविप्रनिमन्त्रनानन्तरंव्यतीपातश्राद्धेक्षण

इतिविप्रान्तरंनिमन्त्र्यविप्रचतुष्ट्यादियुतंपातश्राद्धेपिण्डाभावातषडर्घ्यपिण्डयुतंश्राद्धमेकेनैवपाकेनकार्यमित्यपरःप्रकारः

एवंत्रिचतुरादिश्राद्धानांतन्त्रेऊह्यम् अत्रपक्षद्वयेविचार्ययुक्ततरपक्षःसद्भिरनुष्ठेयः ॥

मयूखेतुसपिण्डकेनदर्शश्राद्धेनापिकस्यव्यतीपातादिश्राद्धस्यैकदेवताकस्यप्रसङ्गसिद्धिरेवनतन्त्रसिद्धिस्तन्त्रोदाहरणंतुपातसंक्रान्त्यादिरित्युक्तम्

यत्त्वष्टक्येनपितृमातृवार्षिकमासिकयोः प्रसङ्गसिद्धिरित्युक्तंतन्महालयेनवार्षिकसिद्ध्यापत्त्याबहुग्रन्थविरुद्धम् ।

यत्रचदर्शवार्षिकश्राद्धादौदेवताभेदाच्छ्राद्धभेदस्तत्र निमित्तानियतिश्चात्रपूर्वानुष्ठानकारणमितिवाक्यात

पूर्ववार्षिकंततोदर्शः यत्सर्वान्प्रत्येकरूप्येणैकदानप्राप्नोतितदनियतनिमित्तकंवार्षिकमासिकंवापुर्वकायमितिवाक्यार्थः

वार्षिकमासिकादीनांसंपातेपितृपूर्वकत्वंसंबंन्धसामीप्यादिकंचानुपदमेवोक्तम् दर्शमहालययोः

संपातेपूर्वमहालयस्ततोदर्शः दर्शेवार्षिकमहालययोःप्राप्तौपूर्ववार्षिकंततोमहालयस्ततोदर्श इतित्रयंपाकबेदेन

विस्तरोमहालयप्रकरणे तथा काम्यतन्त्रेणनित्यस्यतन्त्रंश्राद्धस्यसिद्ध्यति ॥

अथसंक्रान्त्ययनद्वयविषुवद्वययुगादिमन्वादिभाद्रकृष्णत्रयोदशीश्रोत्रियागमनप्रयुक्तमघाभरणीमघायुतत्रयोदशीवैधृतिव्यतीपातोपरागपुत्रोत्पत्तिनिमित्तकालभ्ययोगनिमितकश्राद्धानिप्रोष्ठपदीभिन्नसर्वपौर्णमासीश्राधानिचैतानिश्राद्धानिपिण्डरहितानिसाकल्पविधिनाकार्याणि

एषुदर्शवतषट्‌पुरुषोद्देशः तेनैषामेककालंसंपातेतन्त्रेणसिद्धिः नित्यश्राद्धस्यप्रसङ्गसिद्धिः

उपरागश्राद्धस्यभिन्नकालत्वेपृथगनुष्ठानम् उपरागश्राद्धेनसंक्रान्तिदर्शादिश्राद्धानांप्रसङ्गसिद्धिरितिप्रथमपरिच्छेदेमतान्तरमुक्तम्

पुत्रोत्पत्तिनिमित्तकश्राद्धस्यनवदेवताकत्वात्पृथगनुष्ठानम् तच्चहेम्नैवकार्यम् नत्वामे नाप्यन्नेनेति इतिश्राद्धसंपातेनिर्णयः ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP