संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथतीर्थेस्थिक्षेपंकर्तुतत्पूर्वाङ्गविधिः

धर्मसिंधु - अथतीर्थेस्थिक्षेपंकर्तुतत्पूर्वाङ्गविधिः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


यत्रास्थीनिनिखातानितांभूमिंसचैलस्त्रानपूर्वकंपृथग्गोमूत्रादिभिःप्रोक्षयेत्

तत्नगायत्र्यागोमूत्नेण गन्धद्वारामितिगोमयेन आप्यायस्वेतिक्षीरेण दधिक्राव्णइतिदध्ना घृतंमिमिक्षइतिघृतेन

उपसर्पेतिचतसृणामृचांशङ्खःपितरस्त्रिष्टुपभूप्रार्थनखननमृदुद्धरणास्थिग्रहणेषुक्रमेणविनियोगः

ताभिऋग्भिः क्रमेणास्थिग्रहणांतानिकर्माणिकृत्वास्वयंजलाशयेगृह्योक्तविधिनास्त्रायात्

ततोस्थिशुद्धिंकुर्यात् सायथा अस्थीनिस्पृष्टैतोन्विंद्रमितितृचावृत्त्यापञ्चगव्यैःस्त्रात्वास्पष्टैवदशस्त्रानानिकुर्यात्

तत्नगायत्र्यादिपञ्चमन्त्रैर्गोमूत्नगोमयक्षीरदधिसर्पिःस्त्रानानिकृत्वा देवस्यत्वेतिकुशोदकेन

मानस्तोकेतिभस्मना अश्वक्रान्तेरथक्रान्तेइतिमृदा मधुवाताइतिमधुना आपोहिष्ठेतिशुद्धोदकेनचस्त्रायात्

एवंदशस्त्रानानिकृत्वाऽस्थ्नांकुशैर्मार्जनंकुर्यात् तत्नमन्त्रः अतोदेवाइत्यृक् अथसप्तमूक्तानि

एतोन्विंद्रं० ३ शुचीवो० ३ नतमंहोन० ८ इतिवाइति० १३ स्वादिष्ठयेति० १० ममाग्नेवर्चो० ९ कद्रुद्रायप्र० ९

ततोयदीयान्यस्थीनितस्यकृतसपिण्डीकरणस्यपार्वणविधिनाश्राद्धमस्थिप्रक्षेपाङ्गभूतंहिरण्येनकुर्यात्

सक्तुनाचपिण्डदानं दशाहान्तरस्थिक्षेपकरणेएकोद्दिष्टविधिनाश्राद्धम्

ततस्तिलतर्पणंकृत्वापञ्चगव्यपञ्चामृतशुद्धोदकैरस्थीनिप्रक्षाल्ययक्षकर्दमेनालिप्यपुष्पैः

प्रपूज्याऽजिनकम्बलदर्भभूर्जपत्नशाणपट्टवस्त्रताडपत्राणांक्रमेणसप्तधासंवेष्टयताम्रसंपुटेस्थापयेत्

तत्नयक्षकर्दमलक्षणम् द्वादशकर्षचन्दनंकुङ्कुमंचषटकर्षःकर्पूरश्चतुः

कर्षाकस्तुरीचैतेषांमेलनाद्यक्षकर्दमःततोस्थिषुहेमरौप्यखण्डानिमौक्तिकप्रवालनीलमणींश्चप्रक्षिप्यस्वसूत्नोक्त

विधिनास्थण्डिलाग्निप्रतिष्ठादिकृत्वाष्टोत्तरशतंतिलाज्याहुतीर्जुहुयात् उदीरतांशंखःपितरस्त्रिष्टुप्

अस्थिप्रक्षेपाङ्गतिलाज्यहोमेविनियोगः

उदीरतामितिसूक्तस्यचतुर्दशऋग्भिःप्रत्युचमाहुतिरित्येवंसूक्तस्यसप्तावृत्तिभिरवशिष्टदशाहुतीः

प्रथमऋगावृत्त्येवमष्टोत्तरशतंतिलाहुतीरष्टोत्तरशतमाज्याहुतीश्चजुहुयात्

सवेष्टनास्थिसमुच्चययुतंताम्रसंपुटमादायतीर्थगच्छेत् तत्रनियमाःमूत्नपुरीषोत्सर्गकालेआचमनकालेचनास्थीनिधारयेत्

शूद्रयवनान्त्यजादिकांस्वहीनजातिमस्थिधारणकालेनस्पृशेदितिकाशीखण्डे

ततस्तीर्थप्राप्यतीर्थप्राप्तिनिमित्तकंस्त्रानादिविधायास्थीनिस्त्रापयित्वामुकगोत्नस्यामुकशर्मणोः

ब्रह्मलोकादिप्राप्तयेऽमुकतीर्थेस्थिप्रक्षेपमहंकरिष्येइतिसंकल्प्यपलाशपर्णपुटेपश्चगव्येनास्थीन्यासिच्याहिरण्यशकलः

माल्यघृततिलमिश्रितास्थीनिमृत्पिण्डेनिधायदक्षिणांदिशमेवक्षमाणोनमोस्तुः

धर्मायेतिवदंस्तीर्थेप्रविश्यनाभिमात्रजलेस्थित्वासमेप्रीतोस्त्वित्युक्त्वातीर्थेक्षिपेत्

ततःस्त्रात्वाजलाद्धहिरागत्य सूर्यदृष्टाहरिंस्मृत्वाविप्राययथाशक्तिरजतंदक्षिणांदद्यात्

अमुकस्यास्थिक्षेपःकृतस्तत्साङ्गतार्थरजतमिदंतुभ्यंसंप्रददेइति इत्यस्थिप्रक्षेपप्रकारः ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP