संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथश्राद्धविघ्नेनिर्णयः

धर्मसिंधु - अथश्राद्धविघ्नेनिर्णयः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अथश्राद्धविघ्नेनिर्णयः निमन्त्रणोत्तरंविप्रस्यसूतकेमृतकेवाप्राप्तेआशौचंन

निमन्त्रणंचद्वितीयक्षणरूपंसमन्त्रकंग्राह्यंलौकिकमितिभाति कर्तुस्तुपाकपरिक्रियोत्तरमाशौचाभावः

पाकपरिक्रियाचसमन्त्रकंपाकप्रोक्षणमित्याहुः कर्तुर्गृहेभोजनारम्भोत्तरंजननेमरणेवाभोजनशेषंत्यकत्वापरकीयजलेनाचामेत्

ममतुप्रतिभातिसर्वस्याप्याशौचापवादस्यानन्यगतिविषयत्वात्संकटाभावेपाकपरिक्रियोत्तरमपिकर्तुराशौचेतदन्तेश्राद्धम्

भोक्तुस्तुभोजनारम्भात्प्रागाशौचज्ञानेन्योनिमन्त्रणीयः भोजनारम्भोत्तरमाशौचेतुकर्त्रातथैवश्राद्धंसमापनीयम्

भोक्त्रातुभोजनान्तेआशौचप्रकरणेवक्ष्यमाणंप्रायश्चित्तंकार्यम् संकटेतुपूर्वोक्तमितियुक्तंचेतग्राह्यम् ॥

अथसिन्धौपाकोत्तरमाशौचाभाववचनस्यकर्तुमात्रपरत्वाद्भोक्तुः प्रायश्चित्तमाशौचंचोक्तम् तद्यथा

ब्राह्मणस्याशौचेश्राद्धेसकृत्कामतोन्नभोजनेसान्तपनकृच्छ्रम् अभ्यासेमासंकृच्छ्रचरेत्

अज्ञानाद्विप्रादीनांज्ञाताशौचानामन्नभक्षणेएकाहंत्र्यहंपञ्चाहंसप्ताहंक्रमेणाभोजनमन्तेपञ्चगव्याशनंच अभ्यासेद्विगुणम्

आशौचंतुब्राह्मणादीनामाशौचेयःसकृदेवान्नमश्नातितस्यतावदाशौचंयावत्तेषामाशौचतंदन्तेप्रायश्चित्तंकुर्यादितिविष्णुक्तंज्ञेयम्

श्राद्धकालेऽन्यकालेचैतत्समेवेतिज्ञेयम् दातृभोक्तृभ्यामुभाभ्यामाशौचंनज्ञातंचेन्नदोषः

आशौचमध्येश्राद्धदिनपातेआशौचान्तेएकादशाहेकार्यम् एकादशाहोमलमासेचेन्मलेपिकार्यम्

तत्रातिक्रमेशुद्धमासे एतन्मासिकेप्रतिवार्षिकेचज्ञेयम् दर्शादीनांतुपञ्चमहायज्ञादिवल्लोपएवनाशौचान्तेकर्तव्यत्वंनापिप्रायश्चित्तम्

आशौचंविनादर्शादीनांलोपेप्युवासादिरूपंप्रायश्चित्तमेवनकालान्तरेनुष्ठानम् एकादशाहेऽसंभवेऽमावास्यायांशुक्लकृष्णैकादश्योर्वार्षिकम्

मासिकंचोदकुम्भंचयद्यदन्तरितंभवेत् । तत्तदुत्तरसातंत्र्यादनुष्ठेयंप्रचक्षते

केचिदाब्दिकमप्यन्तरितंदर्शादिकालासंभवेऽग्रिममासेतत्तिथौकार्यमित्याहुः

आशौचेतरव्याध्यादिविघ्नेविस्मृतौचैवमेव केचिद्व्याध्यादिविघ्नेपुत्रादिनातद्दिनेएवान्नेनाब्दिकमाहुः ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP