संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथातीतप्रेतसंस्कारकालः

धर्मसिंधु - अथातीतप्रेतसंस्कारकालः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथातीतप्रेतसंस्कारकालः प्रत्यक्षशवसंस्कारेदिनंनैवविशोधयेत् ।

आशौचमध्येसंस्कारेदिनंशोध्यंतुसंभवे १ दशाहोत्तरंतुदिनंसंशोध्यैवग्राह्यम्

तत्रवत्सरादूर्ध्वक्रियमाणप्रेतकर्मण्युत्तरायणमेवश्रेष्ठम् तत्नापिकृष्णपक्षएव

तत्रनन्दात्नयोदशीचतुर्दशीदिनक्षयान्वर्जयेत् शुक्रशनिवारौवर्ज्यो भौमबारोपिरार्ज्यइत्येके

नक्षत्रेषुभरणीकृत्तिकार्द्राश्लेषामघाज्येष्ठामूलंधनिष्ठोत्तरार्धशततारकादिचतुष्टयंचेतिनक्षत्नाणि

त्रिपुष्करयोगश्चेत्यातिदुष्टानिसर्वथात्यजेत्

कृत्तिकापुनर्वसूत्तराफल्गुनीविशाखोत्तराषाढापूर्वाभाद्रपदाचेतित्रिपादनक्षत्नाणि

द्वितीयासप्तमीद्वादशीचतिथिःकुजशनिरविविवाराश्चेतित्नयाणांयोगेत्रिपुष्करः

कैश्चिद्रविस्थानेगुरुवारउक्तः एतेष्वेवतिथिवारेषुमृगाचित्नाधनिष्ठायोगेद्विपुष्करः

त्रिपुष्करयोगोवृद्धौलाभेनष्टेहतेमृतौचत्रिगुणफलदःद्विपुष्करोद्विगुणफलदः

तेनप्रेतकार्येद्वावपित्याज्यौ द्वयोर्योगेद्विपुष्करइतिकश्चित्

गुरुशुक्रास्तपौषमासमलमासावैधृतिव्यतीपातपरिघयोगाःविष्टिःकरणंचतुर्थाष्टमद्वादशचन्द्रश्चेत्यपिसर्वथात्यजेत्

रोहिणीमृगपुनर्वसुपूर्वोत्तराफल्गुनीचित्नाविशाखाऽनुराधापूर्वोत्तराषाढाधनिष्ठेतिकिंचिद्दुष्टानिसभवेत्यजेत्

भौमवारोपित्याज्यइत्येके कर्तुस्तिसृषुजन्मतारासुप्रत्यरितारायांचपर्णशरादिदाहोनेष्टः ॥

तथाचार्कगुरुचन्द्रवाराअश्विनीपुष्यहस्तस्वातीश्रवणभानिचप्रशस्तानि

मध्यमानिसर्वथात्याज्यानिचोक्तानि नन्दायांशुक्रवारेचतुर्दश्यांत्रिजन्मताराप्रत्यरितारासुचैकोद्दिष्टश्राद्धमतिनिन्द्यम्

साक्षादेकादशाहेनकोपिनिषेधः ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP