संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथविप्रवमने

धर्मसिंधु - अथविप्रवमने

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथविप्रवमने तत्रपित्रादिविप्रवमनेलौकिकाग्निस्थापनचरुनिर्वापाज्यभागान्तेनामगोत्रपूर्वकमग्नौपितृनावाह्यवैश्वदेविकवमनेदेवानवाह्य

संपूज्यान्नत्यागंकृत्वाप्राणायस्वाहेत्यादिमन्त्रैर्द्वात्रिंशदाहुतीर्जुहुयात्पुनःश्राद्धंवाकुर्यातिदिपक्षद्वयम् पक्षद्वयेपीन्द्रायसामेतिसूक्तजपोनित्यः

अनयोःपक्षयोर्व्यवस्थोच्यते वैश्वदेविकविप्रवमनेहोमएवनपुनः श्राद्धंपित्र्यविप्रेष्वपिपिण्डदानोत्तरंवान्तौहोमएवनपुनःश्राद्धम्

पिण्डदानात्प्राक्‌पित्र्यविप्रवान्तौतद्दिनेउपवासंकृत्वापरेद्युः

पुनःश्राद्धंकार्यम् इदंसपिण्डीकरणमहैकोद्दिष्टमासिकाब्दिकप्रत्याब्दिकश्राद्धेष्वेवदर्शादौतुवमनेतद्दिने

एवामेनश्राद्धंकार्यम् एवमष्टकान्वष्टकापूर्वेद्युःश्राद्धेष्वपि

तत्रामश्राद्धेसाग्नेर्बह्वृचस्यव्यतिषङ्गादियथोक्तप्रयोगासंबवात्सांकल्पिकविधिनादर्शान्वष्टकापूर्वेद्युः

श्राद्धान्यामेनकार्याणितत्तल्लोपप्रायश्चित्तंवानिबन्धोक्तंकर्तव्यमितिभाति

वृद्धिश्राद्धेपिण्डरहितसंकान्त्यादिश्राद्धेनित्यश्राद्धेचवमनेआवृत्तिरेव तीर्थश्राद्धे दर्शवदामेनैव

महालयंश्राद्धेपार्वणस्थानीयविप्रवमनेपुनरावृत्तिः एकोद्दिष्टस्थानीयविप्रवमनेहोमएवेतिभाति

वैश्वदेविकविप्रवमनेसर्वश्राद्धेषुहोमएवेत्युक्तमेव होमपक्षेआवृत्तिपक्षेचसर्वत्रसूक्तजपोनित्यइत्यप्युक्तम् ॥

N/A

References : N/A
Last Updated : June 30, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP