संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथतिथ्यादिनिषेधापवादः

धर्मसिंधु - अथतिथ्यादिनिषेधापवादः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अथतिथ्यादिनिषेधापवादः तीर्थेतिथिविशेषचगयायांप्रेतपक्षके ।

निषिद्धेपिदिनेकुर्यात्तर्पणंतिलमिश्रितम् इतितिथिविशेषोष्टकादिरितिमयूखे

अत्रकातीयानांकेषांचिद्वार्षिकादौपरेहनिभरण्यादौविसर्जनान्तेचश्राद्धाङ्गतर्पणाचारोनदृश्यतेतत्रमूलंमृग्यम्

क्षयाहश्राद्धदिनेनित्यतर्पणेतिलग्रहणंतुबहुग्रन्थविरुद्धम ॥

अथनान्दीश्राद्धेयद्वक्तव्यंतत्पूर्वार्धेप्रपञ्जितम् एतच्चोपनयनादिमहाकर्मसुपूर्वेद्युःकार्य

जातकर्माद्यल्पकर्मसुतदहरेव तत्रदेशकालौसंकिर्त्यसत्यवसुसंज्ञकाविश्वेदेवानान्दीमुखाः

मातृपितामहीप्रपितामह्योनान्दीमुख्यः पितृपितामहप्रपितामहानान्दीमु० मातामहमातु०

पत्नीसहितानान्दी० एतानुद्दिश्यपार्वनविधानेनसपिण्डनान्दीश्राद्धंकरिष्येइतिसंकल्पः

अर्घ्यकालेनवैवपात्राण्यासाद्यतेषद्वौद्वौकुशौनिधाययवोसिसोमदैवत्य

इतिपूर्वोक्तोहेनयवानोप्योशन्तस्तेतिद्वयोर्द्वयोरवाह्यामुकविश्वेदेवाःप्रीयन्तानान्दीमुखामातरः

प्रीयन्तानान्दीमुखाःपितामह्यःप्रीयन्तामित्यादिनायथालिङ्गपात्राणिपुरतोन्यसेत् नान्दीमुखामातर

इदंवोर्घ्यमित्यादिनायथालिङ्गंद्वाभ्यामर्घ्यपात्रंविभज्यदेयम् द्विर्द्विर्गन्धदानम्

चतुर्थ्यन्तानुद्दिश्यस्वाहव्यंनममेत्यादिदेववदन्नदानम् ।

पिण्डदानकालेनान्दीमुखाभ्योमातृभ्यःस्वाहानान्दीमुखाभ्यःपितामहीभ्यःस्वाहेत्येवंप्रत्येकंद्वौद्वावित्यष्टदशपिण्डान्दद्यात‍

अत्रानुमन्त्रणंकृताकृतम् एवंसर्वपित्र्यमपिसव्यादिनादैवधर्मेनैवकर्यमित्यादिसर्वपूर्वार्धतोज्ञेयम् तत्रानुक्तोविशेषएवात्रोक्तः ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP