संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथविधिविहितजलदिमरणे

धर्मसिंधु - अथविधिविहितजलदिमरणे

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथविधिविहितजलदिमरणे तत्नप्रयागेसर्वववर्णानांरोगिणामरोगिणांचभागीरथीप्रवेशादिनामरणेकामिकमहाफलम्

शूंद्रस्यारोगिणोपिप्रयागभिन्नेपिजलादिमरणमनुज्ञातम् व्याधितोभिषजात्यक्तोविप्रोवृद्धोथवायुवा ।

तनुंत्यजेज्जलाग्न्याद्यैःसयथेष्टंफलंलभेत् दुश्चिकित्स्यैर्महारोगैःपीडितोजीवनाक्षमः । प्रविशेज्ज्वलनंदीप्तंकरोत्यनशनंतथा

अगाधतोयराशिंचभृगोःपतनमेवच ॥ गच्छेन्महापथंवापितुषारगिरिमादरात् प्रयागवटशाखाग्राद्वेहत्यागंकरोतिच ।

उत्तमान्प्रापुयाल्लोकान्नात्मघातीबवेत्कचित् नराणामथनारीणांसर्ववर्णेषु सर्वदा ।

आशौचंस्यात्र्यहंतेषांवज्रानलहतेतथा वाराणस्यांम्नियेद्यस्तुप्रत्याख्यातभिषकक्रियः ।

काष्ठपाषाणमध्यस्थोजाह्नवीजलमध्यगः अविमुक्तोन्मुखस्तस्यकर्णमूलगतोहरः ।

प्रणवंतारकंब्रूतेइत्यादिवचनोच्चयः ७ पुराणस्थोमाधवादिनिबन्धेषुह्युदाहतः ।

अत्नानुज्ञातेबुद्धिपूर्वकात्मघातेगृहस्थादीनामेवाधिकारः यतेस्तुनाधिकारः

त्र्यहाद्याशौचविधानात् यतेः काम्यकर्मण्यनधिकाराच्चेतिनिर्णयसिन्धुः ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP