संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथभार्यारजोदोषे

धर्मसिंधु - अथभार्यारजोदोषे

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अथभार्यारजोदोषे तत्रदर्शयुगादिमन्वाद्यष्टकान्वाष्टकादिश्राद्धानिपाककत्रन्तरसत्वेऽन्नेनतद्दिनेकार्याण्यन्यथामादिद्रव्येण

कालादर्शोदर्शश्राद्धंपञ्चमेहनीतिपक्षान्तरमाह सकृन्महालयस्तुदर्शेभार्यारजसिमुख्यकालातिक्रमभियातत्रैवकार्यः

एवमाश्विनशुक्लपञ्चम्यन्तकालेप्यूह्यम्

अष्टम्यादौसकृन्महालयोभार्यारजोदोषेनकार्यःकालान्तरसत्वादित्यादिमहालयप्रकरणोक्तमनुसंधेयम्

प्रत्याब्दिकंमासिकंचरजोदोषेपि तद्दिनएवकार्यमित्येकःपक्षः पञ्चमेहनिकार्यमित्यपरः पक्षद्वयेपिग्रन्थसंमतिःशिष्टाचारसंमतिश्च

भार्यान्तरसत्वेतद्दिनएवेतिसर्वसंमतम् तद्दिनेकरणपक्षे श्राद्धकालेरजस्वलादर्शनादिकंवर्ज्यम्

तेनतादृशगृहासंभवेयोग्यपाककर्त्रसंभवेचपञ्चमेहनीतिपक्षःश्रेयान्‌

अपुत्रास्त्रीरजोदोषेभर्तुराब्दिकंपञ्चमेहनिकुर्यान्नत्वन्यद्वारातद्दिने ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP