संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथोपवीतीदैवेपात्रेपरितः

धर्मसिंधु - अथोपवीतीदैवेपात्रेपरितः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथोपवीतीदैवेपात्रेपरितःकुशयवान्विकीर्यपित्र्येतुतिलान्विकीर्यान्नंगायत्र्याप्रोक्ष्यतूष्णींपरिषिच्यदक्षिणहस्त

उपरिवामोधोदैवेपित्र्येतुविपरीत इत्येवंस्वस्तिकाकरकराभ्यांपात्रमालमेत तत्रमन्त्रः

पृथिवीतेपात्रंद्योरपिधानंब्राह्मणस्त्वामुखेमृतंजुहोमिब्राह्मणानांत्वाविद्यावतांप्राणापानयोर्जुहोम्याक्षितमसिमैषांक्षेष्ठाअत्रामुष्मिल्लोकेइति

अयंमन्त्र आपस्तम्बकात्यायनादिभिर्नानाविधःपठितोयथासंप्रदायंवाच्यःइत्यभिमन्त्र्य

अतोदेवेतिवाइदंविष्णुरितिवाऋचमुक्त्वाविष्णोहव्यंरक्षस्वेतिपित्र्येतुकव्यंरखस्वेतिन्युब्जेनकरेणन्युब्जंद्विजाङ्गुष्ठमनखमन्नेनिवेश्यप्रदक्षिणंभ्रामयेत्

पित्र्येत्वप्रदक्षिणम् अत्रकातीयानामहताइतियवानांदैवे तिलानां पित्र्येपात्रपरितोवकिरणमुक्तम्

ततोवामकरेणपात्रंस्पृशन्नमुकेविश्वेदेवादेवता इदमन्नंहव्यमयंब्राह्मण

आहवनीयार्थेइयंभुर्गयाअयंभोक्तागदाधरइदमन्नं ब्रह्म

इदंसौवर्णपात्रमक्षय्यवटच्छायेयंअमुकदेवेभ्यःइदमन्नंसोपस्करममृतरूपं

परिविष्टंपरिवेक्ष्यमाणंचातृप्तेःस्वाहाहव्यंनमोनमम ओंतसदितिसयवदर्भजलंदक्षिणकरेणपात्रवामभागेभूमौक्षिपेत्

एवदैविकविप्रान्तरेपि ततोयेदेवास इत्युपस्थानम्

ततःपित्र्यधर्मेणपितृपात्रालम्भाङ्गुष्ठनिवेशनाद्यन्तेवामेनपात्रमालभ्यपितादेवताएकविप्रत्वेपित्रादयोयथानामगोत्रादेवताइदमन्नंकव्यमित्यादि०
इदंराजतंपात्रमक्षय्यवटच्छायेयं अस्मत्पित्रेऽमुकनामगोत्ररूपायत्रयस्थानेविप्रैक्येऽस्मत्पितृपितामहप्रपितामहेभ्योऽमुकगोत्रनामरूपेभ्यः

इदमन्नंसोपस्करममृतंरूपंपरिविष्टंपरिवेक्ष्यमाणंचातृप्तेःस्वधाकव्यंनमोनमम

ॐतत्सदितितिलकुशजलंपितृतीर्थेनवामकराधोनीतेनदक्षिणकरेणपात्रदक्षिणे

भूमौक्षिपेत् एवमन्यत्रापियथादैवतमूहःपितृस्थानेनेकविप्रत्वेत्रिषुविप्रेषुपित्रेइत्यादिनैकवचनान्तेनत्यागः

एवमग्रेपित्रिषुत्रिषूह्यम् ततोयेचेहेतिसकृदुपस्थानम् अतिथिश्चेद्देवधर्मेणस्वेष्टदेवतायैइदमन्नमित्यादियेदेवासइत्यादि

अपसव्यम् देवताभ्यःपितृभ्य० सप्तव्या० अमूर्तानां० ब्रह्मार्पणं० हरिर्दाता० चतुर्भिश्च०

ओंतत्सद्रब्रह्मार्पणमस्तुयेषामुद्दिष्टंतेषामक्षय्याप्रीतिरस्तु इतितिलोदकमुत्सृजेत् सव्यम् एकोविष्णु०

अन्नहीनंक्रियाहिनंमन्त्रहीनंचयद्भवेत् तत्सर्वच्छिद्रं जायतामित्युक्त्वाविप्रैर्जायतांसर्वमच्छिद्रमित्युक्ते अनेनपितृयज्ञेन

पितृरूपीजनार्दनवासुदेवःप्रीयतामितितिलकुशजलमुत्सृजेदित्याचारः ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP