संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथरोदने

धर्मसिंधु - अथरोदने

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथरोदनेआशौचादिविप्रादिभिःसवर्णमरणविषयेऽस्थिसंचयनात्पूर्वरोदनेस्नानम्

तदुत्तरमाचमनम् विप्रस्यशूद्रविषयेऽस्थिसंचयनात्प्राक्‌त्रिरात्रम्

शूद्रस्यविषयेतद्गृहवासादिसंबन्धेऽस्थिसंचयनाप्रागेकरात्रम् तदूर्ध्वस्नानम्

सपिडानांत्वनुगमनरोदनादौनदोषः नात्रापिकर्मलोपः

अत्रसर्वत्रयस्ययावानाशौचकालस्तंनिर्वाह्यस्नात्वैवसविशुद्ध्यतिनतुस्नानंविनातावत्कालमात्रातिक्रमेणशुद्धिः

अन्त्यकर्मकर्तुरस्थिसंचयनात्प्राक्‌स्त्रीसङ्गेचान्द्रायणंप्रायश्चित्तम

ऊर्ध्वप्राजापत्यत्रयम् अन्येषांमृताशौचिनांसंचयनात्प्राक्‌संगमेत्रिरात्रमुपवासः उर्ध्वमेकरात्रम् ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP