संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथगृहात्स्मशानेशवनयनादिप्रकारः

धर्मसिंधु - अथगृहात्स्मशानेशवनयनादिप्रकारः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथगृहात्स्मशानेशवनयनादिप्रकारः तत्रविप्रप्रेतंनगरपश्चिमद्वारेणशूद्रंदक्षिणद्वारेणनिः

सार्यसजातीयाःशवंप्रच्छादितमुखंप्राकशिरसंदाहदेशंनयेयुः पूर्वोक्तोग्निःशवाग्रेन्येननेतव्यः

प्रेताग्न्योर्मध्येन्येननगन्तव्यम्

सर्वेसपिण्डादयोधःकृतोपवीतामुक्तकेशाज्येष्ठपुरःसराःप्रेतमनुगच्छेयुःप्रेतश्चनग्नोनदग्धव्यःनिःशेषतश्चनदाह्यः

शववस्त्रंचस्मशानवासिभ्योदेयम्

प्रेतश्चकेशनखादिवापयित्वासंस्त्राप्यगन्धपुष्पाद्यैरलंकृत्यदग्धव्यःदिनेमृतोदिवैवदाहोरात्निमृतस्यरात्रावेव

दिवावारात्रौवास्थितःशवःपर्युषितःपर्युषितशवंपञ्चगव्येनस्त्रापयित्वाप्राजापत्यत्नयंकृत्वादहेत्

मुखस्थसप्तच्छिद्राणिहिरण्यशकलैराच्छादयेत्

अत्नपात्नन्यासोमन्त्रवद्दाहादिविधिश्चस्वस्वसूत्नानुसारिश्रौतस्मार्तान्त्येष्टिप्रयोगेपुज्ञेयः

ततोदाहान्तेघटस्फोटादिकंकार्यम् शिलाविपर्ययेपिघटस्फोटस्यनावृत्तिः

ततश्चितामप्रपक्षिणंसर्वेपर्यावृत्यसचैलंस्त्रात्वाचम्यसगोत्ससपिण्ड

समानोदकानांमातामहीमातामहयोराचार्यादेश्चदुहितृभगिन्योश्चावश्यंतिलाञ्जलिंदद्युः

तद्यथा वृद्धपूर्वादक्षिणामुखाअमुकगोत्ननामाप्रेतस्तृप्यात्वितिमन्त्रेणाञ्जलिनासकृत्पाषाणेसिञ्चेयुः

अत्नस्त्रानोदकदानेऽपनःशोशुचदघमितिमन्त्रेण स्नानमेवतेनमन्त्रेणेत्यन्ये

स्त्रीणांतुमन्त्रोनास्तिमातुलपितृष्वसृमातृष्वसृस्वस्त्रीयश्वशुरमित्नयाजकादीनामुदकदानंकृताकृतम्

करणपक्षेपिनाश्मन्येवोतिनियमः व्रात्यब्रह्मचारिपतितव्रतिक्लीबचोराश्चनोदकंदद्युः

तत्नव्रात्यायथाकालामुपनयनहीनाः व्रतिनःप्रकान्तप्रायश्चित्ताः चोराःसुवर्णतत्समद्रव्यापहारिणः

ब्रह्मचारिभिर्मातापितृपितामहमातामहगुर्वाचार्यादीनामुदकदानंकार्यम्

प्रक्रान्तप्रायश्चित्तैस्तुतदन्तेउदकदानंत्निरात्नाशौचंचकार्यम् व्रात्यादिभिःप्रेतस्पर्शवहनदाहदिण्डादिकमपिनकार्यम्

अन्याभावे ब्रह्मचार्यपिपित्नादेर्दाहमाशौचंकुर्यात् कर्मलोपस्तुनास्तीत्युक्तम्

इदंचोदकदानमेकवाससापसव्येनैव उदकदानोत्तरंपुनःस्त्रात्वावस्त्राणिनिष्पीड्यकुलबृद्धाः

पुत्रादीन्पूर्वोतिहासैःसमाश्वास्य

विप्रानुमत्याकनिष्ठानुक्रमेणगृहंगत्वानिम्बपत्नाणिशनैर्भक्षयित्वाचम्याग्न्युदकगोमयादीनस्पृष्टा

द्वाराश्मनिपदंनिधायगृहंप्रविशेयुः निम्बपत्नभक्षणंकृताकृतम् ततस्तद्दिनेउपवसेयुः

उपवासाशक्तावयाचितलब्धेनान्यगृहपक्केनवैकेनैवहविष्यान्नेनवर्तेरन् ॥

तत्राशौचमध्येमाषमांसापूपमधुरलवणदुग्धाभ्यङ्गताम्बूलक्षाराणिवर्ज्यानि

क्षाराणितु तिलमुद्रादृतेशैम्ब्यंसस्येगोधूमकोद्रवौ । धान्याकंदेवधान्यंचशमीधान्यंतथैवच

स्विन्नधान्यंतथापण्यंमूलंक्षारगणःस्मृतः ।

केचित्सैन्धवंभक्ष्यमित्याहुः आदर्शस्त्रीसङ्गद्यूतादिहसनरोदनोच्चासनानिनित्यंत्यजेयुः

बालवृद्धातुरवर्जतृणकटास्तीर्णभूमौपृथकशयीरन् नकम्बलाद्यास्तीर्णभूमौ

मार्जनादिरहितमेवस्त्रानम् अस्थिसंचयनादूर्ध्वभार्यापुत्नव्यतिरिक्तानांशय्यासनादिभोगोस्त्येव स्त्रीसंगस्तुनास्ति ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP