संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथपरार्थस्नानम्

धर्मसिंधु - अथपरार्थस्नानम्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अथपरार्थस्नानम् मातरंपितरंजायांभ्रातरंसुह्रदंगुरुम् । तीर्थेस्नायाद्यमुद्दिश्यसोष्टमांशंलभेन्नरः

यद्वाप्रतिकृतिंदर्भमयीसत्तीर्थवारिषु । मज्जयेच्चयमुद्दिश्यसोष्टमांशफलंलभेत् ॥

पक्वान्नेनतीर्थेश्राद्धेतेनैव पिण्डाः हिरण्यादिनाकृतेपिण्डद्रव्याणि सक्तसंयावपायसपिण्याकगुडान्यतमानि

पिण्डानांतीर्थेप्रक्षेपएव नान्याप्रतिपत्तिः एतच्चापुत्रयाविधवयाकार्यम् सपुत्रयानकर्तव्यंभर्तुःश्राद्धंकदाचनइतिस्मृतेः

अनुपनीतेनापिकार्यम् यतिनातुनकर्तव्यम् दण्डंप्रदर्शयेदिक्षुर्गयागंत्वानपिण्डदः ।

दण्डस्पर्शाद्विष्णुपदेपितृभिःसहमुच्यते एवंकूपवटादिष्वपिदण्डप्रदर्शनमेव तीर्थेवृत्तिदौर्बल्येनप्रतिग्रहेदशमांशदानेनशुद्धिः ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP