संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथामश्राद्धम्

धर्मसिंधु - अथामश्राद्धम्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अथामश्राद्धम् तत्रकेनचित्संकटेनपाकासंभवेजातकर्मणिचग्रहणनिमित्तकश्राद्धेचामश्राद्धंकार्यम्

सपिण्डनश्राद्धंमासिकंप्रतिवार्षिकंमहालयाष्टकान्वष्टकादिश्राद्धंचामेननकार्यम्

शूद्रस्यतुदशाहापिण्डादिश्राद्धमात्रमानेन नकदापिपाकेन

तत्रपितृनुद्दिश्यामुकश्राद्धंसदैवंसपिण्डमामेनहविषाकरिष्यइतिसंकल्पः

अन्यःप्रयोगःपूर्वोक्तएव पाकप्रोक्षणस्थानेआमप्रोक्षणम

आवाहनेउशंतस्त्वेतिमन्त्रेहविषेअत्तवेइत्यत्रहविषेस्वीकर्तवेइत्यूहः

भस्ममर्यादान्तंप्राग्वत् विप्रहस्तेषुतुण्डुलैरग्नौकरणम्

अनाच्चतुर्गुणंद्विगुणंसम्मातत्तदामंपात्रेषुसंस्थाप्यपाणिहोमशेषंपिण्डार्थसंस्थाप्यपात्रेषुदत्वापृथ्वीतेपात्रमित्यादि

इदमाम्हव्यंकव्यमित्यादि इदमामममृतरूपंस्वाहेत्यादियथाधर्ममध्वित्यन्तं

प्राकृतम् यथसुखंजुहध्वमित्यस्यापोशनप्राणाहुतितृप्तिप्रश्नानालोपः

संपन्नवाचनान्तेन्नशेषप्रश्नलोपः सर्वमतेतण्डुलैःसक्तुभिर्वापिण्डदानम्

केचिद्गृहसिद्धान्नेपायसेनवापिण्डानाहुः ॥

एवंविप्रसमिपेपिण्डदानान्तेनमोवःपितरइषेइत्यत्रोपस्थानमन्त्रइषेस्थानेआमद्रव्यायेत्यूहः

पिण्डोद्वासनान्तेपिण्डजातीयद्रव्येणविकिरदानम् आमश्राद्धेस्वस्तीतिब्रूतेतिवर्ज्यम्

वाजेवाजेइतिमन्त्रेतृप्तायातेतिस्थानेतर्प्स्यथयातेत्यूहः ततः प्राग्वच्छेषंसमापयेत्

आमश्राद्धंद्विजैःपूर्वाह्णेकार्यम् शूद्रैरपराह्णएव आमान्नाभावेहिरण्यश्राद्धमप्येवमेव

संकल्पादौसर्वत्रहिरण्यपदमापदस्थानेयोज्यम् ॥

आमवद्धेमप्रोक्षणम् अत्तवइत्यादिमन्त्रत्रयोहःप्राग्वदेव

तण्डुलादिभिर्हस्तेऽग्नौकरणम्हिरण्यमन्नादष्टगुणंचतुर्गुणंद्विगुणंसमंवादेयम्

हिरण्यश्राद्धेदक्षिणास्त्येव श्राद्धीयमामंहेमवाद्विजदत्तंयेथेष्टंविनियोज्यम्

शूद्रदत्तंतुभोजनादन्यत्रविनियोज्यम् श्राद्धीयामेनपञ्चयज्ञाःश्राद्धंचनकार्यम्

हेमश्राद्धेआमश्राद्धेचपिण्डदानविकल्पात्सांकल्पिकविधिनाप्येतद्वयम् ॥

सांकल्पिकेचसमन्त्रकावाहनार्घ्याग्नौकरणपिण्डदानविकिराक्षय्यस्वधावाचनप्रश्नेत्येतत्सप्तकंवर्ज्यम्

तत्रामुकश्राद्धमामेनहविषाहिरण्येनवासांकल्पिकविधिनाकरिष्य

इतिसंकल्पः शूद्रगृहेऽन्यदीयमपिक्षीराद्यपिनभक्ष्यम् किमुततदीयमामादि

तद्गृहेपक्त्वानभक्ष्यमिति तस्माच्छूद्राल्लब्धंद्विजगृहेपक्त्वाभक्ष्यम् इत्यामश्राद्धहेमश्राद्धविधिः ॥

N/A

References : N/A
Last Updated : March 01, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP