संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
तीर्थसामीप्यप्राप्तौविधिः

धर्मसिंधु - तीर्थसामीप्यप्राप्तौविधिः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


तीर्थसामीप्यप्राप्तौविधिः यानानितुपरित्यज्यभाव्यंपादचरैर्नरेः ।

भक्त्याचविलुठेत्तत्रकुर्याद्वेषंचकार्पटम् तीर्थप्राप्तिपूर्वदिनेतीर्थप्राप्तिदिनेवोपवासःकार्यः

तीर्थेमुसलस्नानंकृत्वोदङ्‌मुखः

प्राङ्मुखोवाकेशश्मश्रुनकलोमान्युदक्‌संस्थानिवापयेत् ततःसमन्त्रकंस्नानम् तत्रप्रणवेनजलमालोड्यतीर्थमावाह्य

ॐनमोदेवदेवायशितिकन्ठायदण्डिने । रुद्रायचापहस्तायचक्रिणे वेधसेनमः सरस्वतीचसावित्रीवेदमातागरियसी ।

सन्निधात्रीभवत्वत्रतीर्तेपापप्रणाशिनी २ इतिमन्त्रेणस्नायात् शेषःस्नानविधिर्नित्यवत्

ततस्तर्पणादितीर्थश्राद्धम् श्राद्धोत्तरदिनेततोगमनंनश्राद्धदिने मुण्डनंचोपवासश्चसर्वतीर्थेष्वयंविधिः ।

वर्जयित्वाकुरुक्षेत्रंविशालं विरजंगयाम् १ सर्वतीर्थेष्वितिप्रसिद्धमहातीर्थेष्वित्यर्थः

दशमासोत्तरंपुनस्तीर्थप्राप्तौमुण्डनादितीर्थविधिः प्रयागेतुयोजनत्रयादागतस्यदशमासादर्वागपि

प्रयागेजीवत्पितृकगुर्विणीपतिकृतचूडबालानामपिसभर्तृकस्त्रीणामपिप्रथमयात्रायांवापनम्

केचित्सभर्तृकस्त्रीणांसर्वान्केशान्समुद्धृत्यछेदयेदङगुलद्वयमित्याहुः तत्रवेणीदानाविधिर्द्वितीयपरिच्छेदेउक्तः

यतिभिस्तुतीर्थेप्यृतुसंधिष्वेवकक्षोपस्थवर्जवपनंकार्यम् तीर्थप्राप्तावविलम्बेनस्नानपितृतर्पनश्राद्धादिकुर्यात् नपर्वादिकालंविचारयेत्

आकस्मिकमहातीर्थप्राप्तौद्वित्रिदिनादिवासासंबवेभुक्तेनापिरात्रावपिसूतकिनापिग्रहणपर्वणीवस्त्नानंहिरण्यादिनातीर्थश्राद्धंचकार्यम्

एवंमलमासेपियोज्यम् ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP