संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथदशाहमध्येदर्शपातेनिर्णयः

धर्मसिंधु - अथदशाहमध्येदर्शपातेनिर्णयः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


पिण्डदानादौप्रारब्धेयदिमध्येदर्शप्राप्तिस्तदामातापितृव्यतिरिक्तानांसर्वदशाहकृत्यमाकृष्यदर्शएवसमापनीयम्

मातापितृविषयेतुत्र्यहमध्येदर्शपातेनापकर्षः त्रिरात्रान्परंदर्शपातेतुपित्रोरपिसर्वदर्शेएवसमापनीयमितिकेचित्

अन्येतुत्रिरात्रोर्ध्वमपिदर्शपातेऔरसपुत्रेणपित्रोस्तन्त्रसमाप्तिर्नकार्येत्याहुः अत्रदेशाचाराव्द्यवस्थेतिसिन्ध्वादयः

यदिदैवाद्दर्शात्पूर्व पिण्डदानादितन्त्रंनारब्धंतदादाहमात्नेसमन्त्रकेजातेपिनदर्शेतन्त्रसमाप्तिनियमइतिभाति

दर्शोत्तरमेवतन्त्रारम्भसमाप्तिसंभवेन द्विरैन्दवेतुकुर्वाणःपुनःशावंसमश्नुतइत्युक्तदोषाप्रसक्तेः

एवंदर्शेपकृष्यतन्त्रसमाप्तावप्याग्निपिण्डदातुर्दशाहमाशौचमस्त्येव पुत्नादेःसपिण्डस्यतुसुतराम्

दशाहप्रेतपिण्डान्प्रदायास्त्रात्वाभुक्तावसपिण्डस्यत्निरात्नोपवासः सपिण्डस्योपवासाएकः

मत्याद्विगुणम् प्रेतकृत्यंकुर्वतासंचयनादर्वाकस्त्रीसङ्गेकृतेचान्द्रायणम् ऊर्ध्वकृच्छ्रत्नयम्

अन्येषामाशौचिनांसंचयनादर्वाकत्निरात्नंतदुत्तरमेकोपवासः ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP