संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथश्राद्धाङ्गतर्पणनिषेधः

धर्मसिंधु - अथश्राद्धाङ्गतर्पणनिषेधः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अथश्राद्धाङ्गतर्पणनिषेधः वृद्धिश्राद्धेसपिण्ड्यांचप्रेतश्राद्धेनुमासिके ।

संवत्सरविमोकेचनकुर्यात्तिलतर्पणम् तत्रतर्पणप्रकारः परेहनितर्पणेस्नात्वातर्पणंकृत्वानित्यस्नानंप्रातः

संध्यांचकुर्यात् यद्वानित्यस्नानप्रातः

संध्योत्तरंश्राद्धाङ्गतर्पणंसंबन्धनामगोत्ररूपाणिद्वितियान्तान्युच्चार्यस्वधानमस्तर्पयामितिबहरुचैर्दक्षिणहस्तेनान्येरञ्जलिनात्रिस्त्रिस्तर्पयेत्

प्रत्यञ्जलिमन्त्रावृत्तिः एवंनित्यतर्पणेपिज्ञेयम् ॥

अथब्रह्मयज्ञाङ्गेनित्यतर्पणेतिलयुक्ततर्पणनिषेधकालः रविभौमभृगुवारेषुप्रतिपत्षष्ठ्येकादशेसप्तमीत्रयोदशीषुभरणीकृत्तिकामघासुनिशिसंध्यासुगृहेजन्मनक्षत्रेशुभकार्यदिनेऽन्यदीयेशोभनयुतगृहेमन्वादिषुयुगादिषुगजच्छायायामयनद्वयेचलतिलतर्पणंमृदास्नानंपिण्डदानंचनकार्यम्

केचिदयनद्वयेयुगादिमन्वादिषुतिलतर्पणंनदोषायेत्याहुः

विवाहव्रतचूडासुसुवर्षमर्धतदर्धकमन्यत्रसंस्कारेमासंमासार्धवातिलतर्पणादिकंमहालयगयाक्षयाहश्राद्धंविनानकार्यमित्युक्तम्

अत्रनिशिद्धदिनेतिलालाभेवाहेमरौप्ययुतहस्तेनदर्भयुतहस्तेनवा नित्यतर्पणंकार्यम् ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP