मराठी मुख्य सूची|स्तोत्रे|सहस्रनामावली|
श्री विष्णुरुवाच ॐ भवाय ...

शिवसहस्रनामावलिः - श्री विष्णुरुवाच ॐ भवाय ...

हिंदू देवी देवतांची एक हजार नावे म्हणजेच सहस्त्रनामावली. हिंदू धर्मिय रोज सकाळी संध्याकाळी या नावांचा जप करतात.
A sahasranamavali is a type of Hindu scripture in which a diety is referred to by 1000 or more different names.Many devout Hindus chant them every morning or evening.


श्री विष्णुरुवाच
ॐ भवाय नमः ।
ॐ शिवाय नमः ।
ॐ हराय नमः ।
ॐ रुद्राय नमः ।
ॐ पुरुषाय नमः ।
ॐ पद्मलोचनाय नमः ।
ॐ अर्थितव्याय नमः ।
ॐ सदाचाराय नमः ।
ॐ सर्वशम्भवे नमः ।
ॐ महेश्वराय नमः ।
ॐ ईश्वराय नमः ।
ॐ स्थाणवे नमः ।
ॐ ईशानाय नमः ।
ॐ सहस्राक्षाय नमः ।
ॐ सहस्रपादे नमः ।
ॐ वरीयसे नमः ।
ॐ वरदाय नमः ।
ॐ वन्द्याय नमः ।
ॐ शङ्कराय नमः ।
ॐ परमेश्वराय नमः । २०
ॐ गङ्गाधराय नमः ।
ॐ शूलधराय नमः ।
ॐ परार्थैकप्रयोजनाय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सर्वदेवादिगिरिधन्वने नमः ।
ॐ जटाधराय नमः ।
ॐ चन्द्रापीडाय नमः ।
ॐ चन्द्रमौलिने नमः ।
ॐ विदुषे नमः ।
ॐ विश्वाय नमः ।
ॐ अमरेश्वराय नमः ।
ॐ वेदान्तसारसन्दोहाय नमः ।
ॐ कपालिने नमः ।
ॐ नीललोहिताय नमः ।
ॐ ध्यानाधाराय नमः ।
ॐ अपरिच्छेद्याय नमः ।
ॐ गौरीभर्त्रे नमः ।
ॐ गणेश्वराय नमः ।
ॐ अष्टमूर्तये नमः ।
ॐ विश्वमूर्तये नमः । ४०
ॐ त्रिवर्गाय नमः ।
ॐ स्वर्गसाधनाय नमः ।
ॐ ज्ञानगम्याय नमः ।
ॐ दृढप्रज्ञाय नमः ।
ॐ देवदेवाय नमः ।
ॐ त्रिलोचनाय नमः ।
ॐ वामदेवाय नमः ।
ॐ महादेवाय नमः ।
ॐ पाण्डवे नमः ।
ॐ परिदृढाय नमः ।
ॐ दृढाय नमः ।
ॐ विश्वरूपाय नमः ।
ॐ विरूपाक्षाय नमः ।
ॐ वागीशाय नमः ।
ॐ शुचये नमः ।
ॐ अन्तराय नमः ।
ॐ सर्वप्रणयसंवादिने नमः ।
ॐ वृषाङ्काय नमः ।
ॐ वृषवाहनाय नमः ।
ॐ ईशाय नमः । ६०
ॐ पिनाकिने नमः ।
ॐ खट्वाङ्गिने नमः ।
ॐ चित्रवेषाय नमः ।
ॐ चिरन्तनाय नमः ।
ॐ तमोहराय नमः ।
ॐ महायोगिने नमः ।
ॐ गोप्त्रे नमः ।
ॐ ब्रह्माङ्गहृदे नमः ।
ॐ जटिने नमः ।
ॐ कालकालाय नमः ।
ॐ कृत्तिवाससे नमः ।
ॐ सुभगाय नमः ।
ॐ प्रणवात्मकाय नमः ।
ॐ उन्मत्तवेषाय नमः ।
ॐ चक्षुष्याय नमः ।
ॐ दुर्वाससे नमः ।
ॐ स्मरशासनाय नमः ।
ॐ दृढायुधाय नमः ।
ॐ स्कन्दगुरवे नमः ।
ॐ परमेष्ठिने नमः । ८०
ॐ परायणाय नमः ।
ॐ अनादिमध्यनिधनाय नमः ।
ॐ गिरिशाय नमः ।
ॐ गिरिबान्धवाय नमः ।
ॐ कुबेरबन्धवे नमः ।
ॐ श्रीकण्ठाय नमः ।
ॐ लोकवर्णोत्तमोत्तमाय नमः ।
ॐ सामान्यदेवाय नमः ।
ॐ कोदण्डिने नमः ।
ॐ नीलकण्ठाय नमः ।
ॐ परश्वधिने नमः ।
ॐ विशालाक्षाय नमः ।
ॐ मृगव्याधाय नमः ।
ॐ सुरेशाय नमः ।
ॐ सूर्यतापनाय नमः ।
ॐ धर्मकर्माक्षमाय नमः ।
ॐ क्षेत्राय नमः ।
ॐ भगवते नमः ।
ॐ भगनेत्रभिदे नमः ।
ॐ उग्राय नमः । १००
ॐ पशुपतये नमः ।
ॐ तार्क्ष्यप्रियभक्ताय नमः ।
ॐ प्रियंवदाय नमः ।
ॐ दात्रे नमः ।
ॐ दयाकराय नमः ।
ॐ दक्षाय नमः ।
ॐ कपर्दिने नमः ।
ॐ कामशासनाय नमः ।
ॐ श्मशाननिलयाय नमः ।
ॐ सूक्ष्माय नमः ।
ॐ श्मशानस्थाय नमः ।
ॐ महेश्वराय नमः ।
ॐ लोककर्त्रे नमः ।
ॐ भूतपतये नमः ।
ॐ महाकर्त्रे नमः ।
ॐ महौषधिने नमः ।
ॐ उत्तराय नमः ।
ॐ गोपतये नमः ।
ॐ गोप्त्रे नमः ।
ॐ ज्ञानगम्याय नमः । १२०
ॐ पुरातनाय नमः ।
ॐ नीतये नमः ।
ॐ सुनीतये नमः ।
ॐ शुद्धात्मने नमः ।
ॐ सोमाय नमः ।
ॐ सोमरताय नमः ।
ॐ सुखिने नमः ।
ॐ सोमपाय नमः ।
ॐ अमृतपाय नमः ।
ॐ सोमाय नमः ।
ॐ महानीतये नमः ।
ॐ महामतये नमः ।
ॐ अजातशत्रवे नमः ।
ॐ आलोकाय नमः ।
ॐ सम्भाव्याय नमः ।
ॐ हव्यवाहनाय नमः ।
ॐ लोककाराय नमः ।
ॐ वेदकाराय नमः ।
ॐ सूत्रकाराय नमः ।
ॐ सनातनाय नमः । १४०
ॐ महर्षये नमः ।
ॐ कपिलाचार्याय नमः ।
ॐ विश्वदीप्तये नमः ।
ॐ त्रिलोचनाय नमः ।
ॐ पिनाकपाणये नमः ।
ॐ भूदेवाय नमः ।
ॐ स्वस्तिदाय नमः ।
ॐ सदा स्वस्तिकृते नमः ।
ॐ त्रिधाम्ने नमः ।
ॐ सौभगाय नमः ।
ॐ शर्वाय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सर्वगोचराय नमः ।
ॐ ब्रह्मधृचे नमः ।
ॐ विश्वसृजे नमः ।
ॐ स्वर्गाय नमः ।
ॐ कर्णिकाराय नमः ।
ॐ प्रियाय नमः ।
ॐ कवये नमः ।
ॐ शाखाय नमः । १६०
ॐ विशाखाय नमः ।
ॐ गोशाखाय नमः ।
ॐ शिवाय नमः ।
ॐ नैकाय नमः ।
ॐ क्रतवे नमः ।
ॐ समाय नमः ।
ॐ गङ्गाप्लवोदकाय नमः ।
ॐ भावाय नमः ।
ॐ सकलाय नमः ।
ॐ स्थपतये नमः ।
ॐ स्थिराय नमः ।
ॐ विजितात्मने नमः ।
ॐ विधेयात्मने नमः ।
ॐ भूतवाहनसारथये नमः ।
ॐ सगणाय नमः ।
ॐ गणकार्याय नमः ।
ॐ सुकीर्तये नमः ।
ॐ छिन्नसंशयाय नमः ।
ॐ कामदेवाय नमः ।
ॐ कामपालाय नमः । १८०
ॐ भस्मोद्धूलितविग्रहाय नमः ।
ॐ भस्मप्रियाय नमः ।
ॐ भस्मशायिने नमः ।
ॐ कामिने नमः ।
ॐ कान्ताय नमः ।
ॐ कृतागमाय नमः ।
ॐ समायुक्ताय नमः ।
ॐ निवृत्तात्मने नमः ।
ॐ धर्मयुक्ताय नमः ।
ॐ सदाशिवाय नमः ।
ॐ चतुर्मुखाय नमः ।
ॐ चतुर्बाहवे नमः ।
ॐ दुरावासाय नमः ।
ॐ दुरासदाय नमः ।
ॐ दुर्गमाय नमः ।
ॐ दुर्लभाय नमः ।
ॐ दुर्गाय नमः ।
ॐ सर्वायुधविशारदाय नमः ।
ॐ अध्यात्मयोगनिलयाय नमः ।
ॐ सुतन्तवे नमः । २००
ॐ तन्तुवर्धनाय नमः ।
ॐ शुभाङ्गाय नमः ।
ॐ लोकसारङ्गाय नमः ।
ॐ जगदीशाय नमः ।
ॐ अमृताशनाय नमः ।
ॐ भस्मशुद्धिकराय नमः ।
ॐ मेरवे नमः ।
ॐ ओजस्विने नमः ।
ॐ शुद्धविग्रहाय नमः ।
ॐ हिरण्यरेतसे नमः ।
ॐ तरणये नमः ।
ॐ मरीचये नमः ।
ॐ महिमालयाय नमः ।
ॐ महाह्रदाय नमः ।
ॐ महागर्भाय नमः ।
ॐ सिद्धवृन्दारवन्दिताय नमः ।
ॐ व्याघ्रचर्मधराय नमः ।
ॐ व्यालिने नमः ।
ॐ महाभूताय नमः ।
ॐ महानिधये नमः । २२०
ॐ अमृताङ्गाय नमः ।
ॐ अमृतवपवे नमः ।
ॐ पञ्चयज्ञाय नमः ।
ॐ प्रभञ्जनाय नमः ।
ॐ पञ्चविंशतितत्त्वज्ञाय नमः ।
ॐ पारिजाताय नमः ।
ॐ परावराय नमः ।
ॐ सुलभाय नमः ।
ॐ सुव्रताय नमः ।
ॐ शूराय नमः ।
ॐ वाङ्मयैकनिधये नमः ।
ॐ निधये नमः ।
ॐ वर्णाश्रमगुरवे नमः ।
ॐ वर्णिने नमः ।
ॐ शत्रुजिते नमः ।
ॐ शत्रुतापनाय नमः ।
ॐ आश्रमाय नमः ।
ॐ क्षपणाय नमः ।
ॐ क्षामाय नमः ।
ॐ ज्ञानवते नमः । २४०
ॐ अचलाचलाय नमः ।
ॐ प्रमाणभूताय नमः ।
ॐ दुर्ज्ञेयाय नमः ।
ॐ सुपर्णाय नमः ।
ॐ वायुवाहनाय नमः ।
ॐ धनुर्धराय नमः ।
ॐ धनुर्वेदाय नमः ।
ॐ गुणराशये नमः ।
ॐ गुणाकराय नमः ।
ॐ अनन्तदृष्टये नमः ।
ॐ आनन्दाय नमः ।
ॐ दण्डाय नमः ।
ॐ दमयित्रे नमः ।
ॐ दमाय नमः ।
ॐ अभिवाद्याय नमः ।
ॐ महाचार्याय नमः ।
ॐ विश्वकर्मणे नमः ।
ॐ विशारदाय नमः ।
ॐ वीतरागाय नमः ।
ॐ विनीतात्मने नमः । २६०
ॐ तपस्विने नमः ।
ॐ भूतभावनाय नमः ।
ॐ उन्मत्तवेषाय नमः ।
ॐ प्रच्छन्नाय नमः ।
ॐ जितकामाय नमः ।
ॐ जितप्रियाय नमः ।
ॐ कल्याणप्रकृतये नमः ।
ॐ कल्पाय नमः ।
ॐ सर्वलोकप्रजापतये नमः ।
ॐ तपस्विने नमः ।
ॐ तारकाय नमः ।
ॐ धीमते नमः ।
ॐ प्रधानाय नमः ।
ॐ प्रभवे नमः ।
ॐ अव्ययाय नमः ।
ॐ लोकपालाय नमः ।
ॐ अन्तर्हितात्मने नमः ।
ॐ कल्यादये नमः ।
ॐ कमलेक्षणाय नमः ।
ॐ वेदशास्त्रार्थतत्त्वज्ञाय नमः । २८०
ॐ नियमाय नमः ।
ॐ नियमाश्रयाय नमः ।
ॐ चन्द्राय नमः ।
ॐ सूर्याय नमः ।
ॐ शनये नमः ।
ॐ केतवे नमः ।
ॐ विरामाय नमः ।
ॐ विद्रुमच्छवये नमः ।
ॐ भक्तिगम्याय नमः ।
ॐ पराय नमः ।
ॐ ब्रह्मणे नमः ।
ॐ मृगबाणार्पणाय नमः ।
ॐ अनघाय नमः ।
ॐ अद्रिराजालयाय नमः ।
ॐ कान्ताय नमः ।
ॐ परमात्मने नमः ।
ॐ जगद्गुरवे नमः ।
ॐ सर्वकर्माचलाय नमः ।
ॐ त्वष्ट्रे नमः ।
ॐ माङ्गल्याय नमः । ३००
ॐ मङ्गलावृताय नमः ।
ॐ महातपसे नमः ।
ॐ दीर्घतपसे नमः ।
ॐ स्थविष्ठाय नमः ।
ॐ स्थविराय नमः ।
ॐ ध्रुवाय नमः ।
ॐ अह्ने नमः ।
ॐ संवत्सराय नमः ।
ॐ व्याप्तये नमः ।
ॐ प्रमाणाय नमः ।
ॐ परमाय नमः ।
ॐ तपसे नमः ।
ॐ संवत्सरकराय नमः ।
ॐ मन्त्राय नमः ।
ॐ प्रत्ययाय नमः ।
ॐ सर्वदर्शनाय नमः ।
ॐ अजाय नमः ।
ॐ सर्वेश्वराय नमः ।
ॐ स्निग्धाय नमः ।
ॐ महारेतसे नमः । ३२०
ॐ महाबलाय नमः ।
ॐ योगिने नमः ।
ॐ योग्याय नमः ।
ॐ महारेतसे नमः ।
ॐ सिद्धाय नमः ।
ॐ सर्वादये नमः ।
ॐ अग्निदाय नमः ।
ॐ वसवे नमः ।
ॐ वसुमनसे नमः ।
ॐ सत्याय नमः ।
ॐ सर्वपापहराय नमः ।
ॐ हराय नमः ।
ॐ अमृताय नमः ।
ॐ शाश्वताय नमः ।
ॐ शान्ताय नमः ।
ॐ बाणहस्ताय नमः ।
ॐ प्रतापवते नमः ।
ॐ कमण्डलुधराय नमः ।
ॐ धन्विने नमः ।
ॐ वेदाङ्गाय नमः । ३४०
ॐ वेदविते नमः ।
ॐ मुनये नमः ।
ॐ भ्राजिष्णवे नमः ।
ॐ भोजनाय नमः ।
ॐ भोक्त्रे नमः ।
ॐ लोकनेत्रे नमः ।
ॐ दुराधराय नमः ।
ॐ अतीन्द्रियाय नमः ।
ॐ महामायाय नमः ।
ॐ सर्वावासाय नमः ।
ॐ चतुष्पथाय नमः ।
ॐ कालयोगिने नमः ।
ॐ महानादाय नमः ।
ॐ महोत्साहाय नमः ।
ॐ महाबलाय नमः ।
ॐ महाबुद्धये नमः ।
ॐ महावीर्याय नमः ।
ॐ भूतचारिणे नमः ।
ॐ पुरन्दराय नमः ।
ॐ निशाचराय नमः । ३६०
ॐ प्रेतचारिणे नमः ।
ॐ महाशक्तये नमः ।
ॐ महाद्युतये नमः ।
ॐ अनिर्देश्यवपवे नमः ।
ॐ श्रीमते नमः ।
ॐ सर्वहार्यमिताय नमः ।
ॐ गतये नमः ।
ॐ बहुश्रुताय नमः ।
ॐ बहुमयाय नमः ।
ॐ नियतात्मने नमः ।
ॐ भवोद्भवाय नमः ।
ॐ ओजसे नमः ।
ॐ तेजसे नमः ।
ॐ द्युतिकराय नमः ।
ॐ नर्तकाय नमः ।
ॐ सर्वकामकाय नमः ।
ॐ नृत्यप्रियाय नमः ।
ॐ नृत्यनृत्याय नमः ।
ॐ प्रकाशात्मने नमः ।
ॐ प्रतापनाय नमः । ३८०
ॐ बुद्धाय नमः ।
ॐ स्पष्टाक्षराय मन्त्राय नमः ।
ॐ सन्मानाय नमः ।
ॐ सारसम्प्लवाय नमः ।
ॐ युगादिकृते नमः ।
ॐ युगावर्ताय नमः ।
ॐ गम्भीराय नमः ।
ॐ वृषवाहनाय नमः ।
ॐ इष्टाय नमः ।
ॐ विशिष्टाय नमः ।
ॐ शिष्टेष्टाय नमः ।
ॐ शरभाय नमः ।
ॐ शरभाय नमः ।
ॐ धनुषे नमः ।
ॐ अपान्निधये नमः ।
ॐ अधिष्ठानाय नमः ।
ॐ विजयाय नमः ।
ॐ जयकालविदे नमः ।
ॐ प्रतिष्ठिताय नमः ।
ॐ प्रमाणज्ञाय नमः । ४००
ॐ हिरण्यकवचाय नमः ।
ॐ हरये नमः ।
ॐ विरोचनाय नमः ।
ॐ सुरगणाय नमः ।
ॐ विद्येशाय नमः ।
ॐ विबुधाश्रयाय नमः ।
ॐ बालरूपाय नमः ।
ॐ बलोन्माथिने नमः ।
ॐ विवर्ताय नमः ।
ॐ गहनाय नमः ।
ॐ गुरवे नमः ।
ॐ करणाय नमः ।
ॐ कारणाय नमः ।
ॐ कर्त्रे नमः ।
ॐ सर्वबन्धविमोचनाय नमः ।
ॐ विद्वत्तमाय नमः ।
ॐ वीतभयाय नमः ।
ॐ विश्वभर्त्रे नमः ।
ॐ निशाकराय नमः ।
ॐ व्यवसायाय नमः । ४२०
ॐ व्यवस्थानाय नमः ।
ॐ स्थानदाय नमः ।
ॐ जगदादिजाय नमः ।
ॐ दुन्दुभाय नमः ।
ॐ ललिताय नमः ।
ॐ विश्वाय नमः ।
ॐ भवात्मने नमः ।
ॐ आत्मनि संस्थिताय नमः ।
ॐ वीरेश्वराय नमः ।
ॐ वीरभद्राय नमः ।
ॐ वीरघ्ने नमः ।
ॐ वीरभृते नमः ।
ॐ विराजे नमः ।
ॐ वीरचूडामणये नमः ।
ॐ वेत्त्रे नमः ।
ॐ तीव्रनादाय नमः ।
ॐ नदीधराय नमः ।
ॐ आज्ञाधाराय नमः ।
ॐ त्रिशूलिने नमः ।
ॐ शिपिविष्टाय नमः । ४४०
ॐ शिवालयाय नमः ।
ॐ वालखिल्याय नमः ।
ॐ महाचापाय नमः ।
ॐ तिग्मांशवे नमः ।
ॐ निधये नमः ।
ॐ अव्ययाय नमः ।
ॐ अभिरामाय नमः ।
ॐ सुशरणाय नमः ।
ॐ सुब्रह्मण्याय नमः ।
ॐ सुधापतये नमः ।
ॐ मघव्ने नमः ।
ॐ कौशिकाय नमः ।
ॐ गोमते नमः ।
ॐ विश्रामाय नमः ।
ॐ सर्वशासनाय नमः ।
ॐ ललाटाक्षाय नमः ।
ॐ विश्वदेहाय नमः ।
ॐ साराय नमः ।
ॐ संसारचक्रभृते नमः ।
ॐ अमोघदण्डिने नमः । ४६०
ॐ मध्यस्थाय नमः ।
ॐ हिरण्याय नमः ।
ॐ ब्रह्मवर्चसिने नमः ।
ॐ परमार्थाय नमः ।
ॐ परमयाय नमः ।
ॐ शम्बराय नमः ।
ॐ व्याघ्रकाय नमः ।
ॐ अनलाय नमः ।
ॐ रुचये नमः ।
ॐ वररुचये नमः ।
ॐ वन्द्याय नमः ।
ॐ वाचस्पतये नमः ।
ॐ अहर्पतये नमः ।
ॐ रवये नमः ।
ॐ विरोचनाय नमः ।
ॐ स्कन्दाय नमः ।
ॐ शास्त्रे नमः ।
ॐ वैवस्वताय नमः ।
ॐ जनाय नमः ।
ॐ युक्तये नमः । ४८०
ॐ उन्नतकीर्तये नमः ।
ॐ शान्तरागाय नमः ।
ॐ पराजयाय नमः ।
ॐ कैलासपतये नमः ।
ॐ कामारये नमः ।
ॐ सवित्रे नमः ।
ॐ रविलोचनाय नमः ।
ॐ विद्वत्तमाय नमः ।
ॐ वीतभयाय नमः ।
ॐ विश्वहर्त्रे नमः ।
ॐ अनिवारिताय नमः ।
ॐ नित्याय नमः ।
ॐ नियतकल्याणाय नमः ।
ॐ पुण्यश्रवणकीर्तनाय नमः ।
ॐ दूरश्रवसे नमः ।
ॐ विश्वसहाय नमः ।
ॐ ध्येयाय नमः ।
ॐ दुःस्वप्ननाशनाय नमः ।
ॐ उत्तारकाय नमः ।
ॐ दुष्कृतिघ्ने नमः । ५००
ॐ दुर्धर्षाय नमः ।
ॐ दुःसहाय नमः ।
ॐ अभयाय नमः ।
ॐ अनादये नमः ।
ॐ भुवे नमः ।
ॐ भुवाय नमः ।
ॐ लक्ष्म्यै नमः ।
ॐ किरीटिने नमः ।
ॐ त्रिदशाधिपाय नमः ।
ॐ विश्वगोप्त्रे नमः ।
ॐ विश्वभर्त्रे नमः ।
ॐ सुधीराय नमः ।
ॐ रुचिराङ्गदाय नमः ।
ॐ जननाय नमः ।
ॐ जनजन्मादये नमः ।
ॐ प्रीतिमते नमः ।
ॐ नीतिमते नमः ।
ॐ नयाय नमः ।
ॐ विशिष्टाय नमः ।
ॐ काश्यपाय नमः । ५२०
ॐ भानवे नमः ।
ॐ भीमाय नमः ।
ॐ भीमपराक्रमाय नमः ।
ॐ प्रणवाय नमः ।
ॐ सत्पथाचाराय नमः ।
ॐ महाकायाय नमः ।
ॐ महाधनवे नमः ।
ॐ जन्माधिपाय नमः ।
ॐ महादेवाय नमः ।
ॐ सकलागमपारगाय नमः ।
ॐ तत्त्वातत्त्वविवेकात्मने नमः ।
ॐ विभूष्णे नमः ।
ॐ भूतिभूषणाय नमः ।
ॐ ऋषये नमः ।
ॐ र्ब्राह्मणविदे नमः ।
ॐ जिष्णवे नमः ।
ॐ जन्ममृत्युजरातिगाय नमः ।
ॐ यज्ञाय नमः ।
ॐ यज्ञपतये नमः ।
ॐ यज्वने नमः । ५४०
ॐ यज्ञान्ताय नमः ।
ॐ अमोघविक्रमाय नमः ।
ॐ महेन्द्राय नमः ।
ॐ दुर्भराय नमः ।
ॐ सेनिने नमः ।
ॐ यज्ञाङ्गाय नमः ।
ॐ यज्ञवाहनाय नमः ।
ॐ पञ्चब्रह्मसमुत्पत्तये नमः ।
ॐ विश्वेशाय नमः ।
ॐ विमलोदयाय नमः ।
ॐ आत्मयोनये नमः ।
ॐ अनाद्यन्ताय नमः ।
ॐ षड्विंशत्सप्तलोकधृषे नमः ।
ॐ गायत्रीवल्लभाय नमः ।
ॐ प्रांशवे नमः ।
ॐ विश्वावासाय नमः ।
ॐ प्रभाकराय नमः ।
ॐ शिशवे नमः ।
ॐ गिरिरताय नमः ।
ॐ सम्राजे नमः । ५६०
ॐ सुषेणाय नमः ।
ॐ सुरशत्रुघ्ने नमः ।
ॐ अमोघाय नमः ।
ॐ अरिष्टमथनाय नमः ।
ॐ मुकुन्दाय नमः ।
ॐ विगतज्वराय नमः ।
ॐ स्वयञ्ज्योतिषे नमः ।
ॐ अनुज्योतिषे नमः ।
ॐ आत्मज्योतिषे नमः ।
ॐ अचञ्चलाय नमः ।
ॐ पिङ्गलाय नमः ।
ॐ कपिलश्मश्रवे नमः ।
ॐ शास्त्रनेत्राय नमः ।
ॐ त्रयीतनवे नमः ।
ॐ ज्ञानस्कन्धाय नमः ।
ॐ महाज्ञानिने नमः ।
ॐ निरुत्पत्तये नमः ।
ॐ उपप्लवाय नमः ।
ॐ भगाय नमः ।
ॐ विवस्वते नमः । ५८०
ॐ आदित्याय नमः ।
ॐ योगाचार्याय नमः ।
ॐ बृहस्पतये नमः ।
ॐ उदारकीर्तये नमः ।
ॐ उद्योगिने नमः ।
ॐ सद्योगिने नमः ।
ॐ सदसन्मयाय नमः ।
ॐ नक्षत्रमालिने नमः ।
ॐ राकेशाय नमः ।
ॐ साधिष्ठानाय नमः ।
ॐ षडाश्रयाय नमः ।
ॐ पवित्रपाणये नमः ।
ॐ पापारये नमः ।
ॐ मणिपूराय नमः ।
ॐ मनोगतये नमः ।
ॐ हृत्पुण्डरीकमासीनाय नमः ।
ॐ शुक्लाय नमः ।
ॐ शान्ताय नमः ।
ॐ वृषाकपये नमः ।
ॐ विष्णवे नमः । ६००
ॐ ग्रहपतये नमः ।
ॐ कृष्णाय नमः ।
ॐ समर्थाय नमः ।
ॐ अनर्थनाशनाय नमः ।
ॐ अधर्मशत्रवे नमः ।
ॐ अक्षय्याय नमः ।
ॐ पुरुहूताय नमः ।
ॐ पुरुष्टुताय नमः ।
ॐ ब्रह्मगर्भाय नमः ।
ॐ बृहद्गर्भाय नमः ।
ॐ धर्मधेनवे नमः ।
ॐ धनागमाय नमः ।
ॐ जगद्धितैषिणे नमः ।
ॐ सुगताय नमः ।
ॐ कुमाराय नमः ।
ॐ कुशलागमाय नमः ।
ॐ हिरण्यवर्णाय नमः ।
ॐ ज्योतिष्मते नमः ।
ॐ नानाभूतधराय नमः ।
ॐ ध्वनये नमः । ६२०
ॐ अरोगाय नमः ।
ॐ नियमाध्यक्षाय नमः ।
ॐ विश्वामित्राय नमः ।
ॐ द्विजोत्तमाय नमः ।
ॐ बृहज्ज्योतिषे नमः ।
ॐ सुधाम्ने नमः ।
ॐ महाज्योतिषे नमः ।
ॐ अनुत्तमाय नमः ।
ॐ मातामहाय नमः ।
ॐ मातरिश्वने नमः ।
ॐ नभस्वते नमः ।
ॐ नागहारधृषे नमः ।
ॐ पुलस्त्याय नमः ।
ॐ पुलहाय नमः ।
ॐ अगस्त्याय नमः ।
ॐ जातूकर्ण्याय नमः ।
ॐ पराशराय नमः ।
ॐ निरावरणधर्मज्ञाय नमः ।
ॐ विरिञ्चाय नमः ।
ॐ विष्टरश्रवसे नमः । ६४०
ॐ आत्मभुवे नमः ।
ॐ अनिरुद्धाय नमः ।
ॐ अत्रये नमः ।
ॐ ज्ञानमूर्तये नमः ।
ॐ महायशसे नमः ।
ॐ लोकचूडामणये नमः ।
ॐ वीराय नमः ।
ॐ चण्डसत्यपराक्रमाय नमः ।
ॐ व्यालकल्पाय नमः ।
ॐ महाकल्पाय नमः ।
ॐ महावृक्षाय नमः ।
ॐ कलाधराय नमः ।
ॐ अलङ्करि नमः ।
ॐ अचलाय नमः ।
ॐ रोचिष्णवे नमः ।
ॐ विक्रमोत्तमाय नमः ।
ॐ आशुशब्दपतये नमः ।
ॐ वेगिने नमः ।
ॐ प्लवनाय नमः ।
ॐ शिखिसारथये नमः । ६६०
ॐ असंसृष्टाय नमः ।
ॐ अतिथये नमः ।
ॐ शक्राय नमः ।
ॐ प्रमाथिने नमः ।
ॐ पापनाशनाय नमः ।
ॐ वसुश्रवसे नमः ।
ॐ कव्यवाहाय नमः ।
ॐ प्रतप्ताय नमः ।
ॐ विश्वभोजनाय नमः ।
ॐ जर्याय नमः ।
ॐ जराधिशमनाय नमः ।
ॐ लोहिताय नमः ।
ॐ तनूनपादे नमः ।
ॐ पृषदश्वाय नमः ।
ॐ नभोयोनये नमः ।
ॐ सुप्रतीकाय नमः ।
ॐ तमिस्रघ्ने नमः ।
ॐ निदाघाय नमः ।
ॐ तपनाय नमः ।
ॐ मेघाय नमः । ६८०
ॐ पक्षाय नमः ।
ॐ परपुरञ्जयाय नमः ।
ॐ मुखानिलाय नमः ।
ॐ सुनिष्पन्नाय नमः ।
ॐ सुरभये नमः ।
ॐ शिशिरात्मकाय नमः ।
ॐ वसन्ताय नमः ।
ॐ माधवाय नमः ।
ॐ ग्रीष्माय नमः ।
ॐ नभस्याय नमः ।
ॐ बीजवाहनाय नमः ।
ॐ अङ्गिरामुनये नमः ।
ॐ आत्रेयाय नमः ।
ॐ विमलाय नमः ।
ॐ विश्ववाहनाय नमः ।
ॐ पावनाय नमः ।
ॐ पुरुजिते नमः ।
ॐ शक्राय नमः ।
ॐ त्रिविद्याय नमः ।
ॐ नरवाहनाय नमः । ७००
ॐ मनसे नमः ।
ॐ बुद्धये नमः ।
ॐ अहङ्काराय नमः ।
ॐ क्षेत्रज्ञाय नमः ।
ॐ क्षेत्रपालकाय नमः ।
ॐ तेजोनिधये नमः ।
ॐ ज्ञाननिधये नमः ।
ॐ विपाकाय नमः ।
ॐ विघ्नकारकाय नमः ।
ॐ अधराय नमः ।
ॐ अनुत्तराय नमः ।
ॐ ज्ञेयाय नमः ।
ॐ ज्येष्ठाय नमः ।
ॐ निःश्रेयसालयाय नमः ।
ॐ शैलाय नमः ।
ॐ नगाय नमः ।
ॐ तनवे नमः ।
ॐ दोहाय नमः ।
ॐ दानवारये नमः ।
ॐ अरिन्दमाय नमः । ७२०
ॐ चारुधिये नमः ।
ॐ जनकाय नमः ।
ॐ चारुविशल्याय नमः ।
ॐ लोकशल्यकृते नमः ।
ॐ चतुर्वेदाय नमः ।
ॐ चतुर्भावाय नमः ।
ॐ चतुराय नमः ।
ॐ चतुरप्रियाय नमः ।
ॐ आम्नायाय नमः ।
ॐ समाम्नायाय नमः ।
ॐ तीर्थदेवाय नमः ।
ॐ शिवालयाय नमः ।
ॐ बहुरूपाय नमः ।
ॐ महारूपाय नमः ।
ॐ सर्वरूपाय नमः ।
ॐ चराचराय नमः ।
ॐ न्यायनिर्वाहकाय नमः ।
ॐ न्यायाय नमः ।
ॐ न्यायगम्याय नमः ।
ॐ निरञ्जनाय नमः । ७४०
ॐ सहस्रमूर्ध्ने नमः ।
ॐ देवेन्द्राय नमः ।
ॐ सर्वशस्त्रप्रभञ्जनाय नमः ।
ॐ मुण्डाय नमः ।
ॐ विरूपाय नमः ।
ॐ विकृताय नमः ।
ॐ दण्डिने नमः ।
ॐ दान्ताय नमः ।
ॐ गुणोत्तमाय नमः ।
ॐ पिङ्गलाक्षाय नमः ।
ॐ हर्यक्षाय नमः ।
ॐ नीलग्रीवाय नमः ।
ॐ निरामयाय नमः ।
ॐ सहस्रबाहवे नमः ।
ॐ सर्वेशाय नमः ।
ॐ शरण्याय नमः ।
ॐ सर्वलोकभृते नमः ।
ॐ पद्मासनाय नमः ।
ॐ परञ्ज्योतिषे नमः ।
ॐ परावरफलप्रदाय नमः । ७६०
ॐ पद्मगर्भाय नमः ।
ॐ महागर्भाय नमः ।
ॐ विश्वगर्भाय नमः ।
ॐ विचक्षणाय नमः ।
ॐ परावरज्ञाय नमः ।
ॐ बीजेशाय नमः ।
ॐ सुमुखाय नमः ।
ॐ सुमहास्वनाय नमः ।
ॐ देवासुरगुरवे नमः ।
ॐ देवाय नमः ।
ॐ देवासुरनमस्कृताय नमः ।
ॐ देवासुरमहामात्राय नमः ।
ॐ देवासुरमहाश्रयाय नमः ।
ॐ देवादिदेवाय नमः ।
ॐ देवर्षये नमः ।
ॐ देवासुरवरप्रदाय नमः ।
ॐ देवासुरेश्वराय नमः ।
ॐ दिव्याय नमः ।
ॐ देवासुरमहेश्वराय नमः ।
ॐ सर्वदेवमयाय नमः । ७८०
ॐ अचिन्त्याय नमः ।
ॐ देवतात्मने नमः ।
ॐ आत्मसम्भवाय नमः ।
ॐ ईड्याय नमः ।
ॐ अनीशाय नमः ।
ॐ सुरव्याघ्राय नमः ।
ॐ देवसिंहाय नमः ।
ॐ दिवाकराय नमः ।
ॐ विबुधाग्रवरश्रेष्ठाय नमः ।
ॐ सर्वदेवोत्तमोत्तमाय नमः ।
ॐ शिवज्ञानरताय नमः ।
ॐ श्रीमते नमः ।
ॐ शिखिश्रीपर्वतप्रियाय नमः ।
ॐ जयस्तम्भाय नमः ।
ॐ विशिष्टम्भाय नमः ।
ॐ नरसिंहनिपातनाय नमः ।
ॐ ब्रह्मचारिणे नमः ।
ॐ लोकचारिणे नमः ।
ॐ धर्मचारिणे नमः ।
ॐ धनाधिपाय नमः । ८००
ॐ नन्दिने नमः ।
ॐ नन्दीश्वराय नमः ।
ॐ नग्नाय नमः ।
ॐ नग्नव्रतधराय नमः ।
ॐ शुचये नमः ।
ॐ लिङ्गाध्यक्षाय नमः ।
ॐ सुराध्यक्षाय नमः ।
ॐ युगाध्यक्षाय नमः ।
ॐ युगावहाय नमः ।
ॐ स्ववशाय नमः ।
ॐ सवशाय नमः ।
ॐ स्वर्गाय नमः ।
ॐ स्वराय नमः ।
ॐ स्वरमयाय नमः ।
ॐ स्वनाय नमः ।
ॐ बीजाध्यक्षाय नमः ।
ॐ बीजकर्त्रे नमः ।
ॐ धनकृते नमः ।
ॐ धर्मवर्धनाय नमः ।
ॐ दम्भाय नमः । ८२०
ॐ अदम्भाय नमः ।
ॐ महादम्भाय नमः ।
ॐ सर्वभूतमहेश्वराय नमः ।
ॐ श्मशाननिलयाय नमः ।
ॐ तिष्याय नमः ।
ॐ सेतवे नमः ।
ॐ अप्रतिमाकृतये नमः ।
ॐ लोकोत्तराय नमः ।
ॐ स्फुटालोकाय नमः ।
ॐ त्र्यम्बकाय नमः ।
ॐ नागभूषणाय नमः ।
ॐ अन्धकारये नमः ।
ॐ मखद्वेषिणे नमः ।
ॐ विष्णुकन्धरपातनाय नमः ।
ॐ वीतदोषाय नमः ।
ॐ अक्षयगुणाय नमः ।
ॐ दक्षारये नमः ।
ॐ पूषादन्तहृते नमः ।
ॐ धूर्जटये नमः ।
ॐ खण्डपरशवे नमः । ८४०
ॐ सकलाय नमः ।
ॐ निष्कलाय नमः ।
ॐ अनघाय नमः ।
ॐ आधाराय नमः ।
ॐ सकलाधाराय नमः ।
ॐ पाण्डुराभाय नमः ।
ॐ मृडाय नमः ।
ॐ नटाय नमः ।
ॐ पूर्णाय नमः ।
ॐ पूरयित्रे नमः ।
ॐ पुण्याय नमः ।
ॐ सुकुमाराय नमः ।
ॐ सुलोचनाय नमः ।
ॐ सामगेयाय नमः ।
ॐ प्रियकराय नमः ।
ॐ पुण्यकीर्तये नमः ।
ॐ अनामयाय नमः ।
ॐ मनोजवाय नमः ।
ॐ तीर्थकराय नमः ।
ॐ जटिलाय नमः । ८६०
ॐ जीवितेश्वराय नमः ।
ॐ जीवितान्तकराय नमः ।
ॐ नित्याय नमः ।
ॐ वसुरेत्रे नमः ।
ॐ वसुप्रियाय नमः ।
ॐ सद्गतये नमः ।
ॐ सत्कृतये नमः ।
ॐ सक्ताय नमः ।
ॐ कालकण्ठाय नमः ।
ॐ कलाधराय नमः ।
ॐ मानिने नमः ।
ॐ मान्याय नमः ।
ॐ महाकालाय नमः ।
ॐ सद्भूतये नमः ।
ॐ सत्परायणाय नमः ।
ॐ चन्द्रसञ्जीवनाय नमः ।
ॐ शास्त्रे नमः ।
ॐ लोकगूढाय नमः ।
ॐ अमराधिपाय नमः ।
ॐ लोकबन्धवे नमः । ८८०
ॐ लोकनाथाय नमः ।
ॐ कृतज्ञाय नमः ।
ॐ कृतिभूषणाय नमः ।
ॐ अनपायिने नमः ।
ॐ अक्षराय नमः ।
ॐ कान्ताय नमः ।
ॐ सर्वशस्त्रभृतां वराय नमः ।
ॐ तेजोमयाय नमः ।
ॐ द्युतिधराय नमः ।
ॐ लोकमायाय नमः ।
ॐ अग्रण्ये नमः ।
ॐ अणवे नमः ।
ॐ शुचिस्मिताय नमः ।
ॐ प्रसन्नात्मने नमः ।
ॐ दुर्जयाय नमः ।
ॐ दुरतिक्रमाय नमः ।
ॐ ज्योतिर्मयाय नमः ।
ॐ निराकाराय नमः ।
ॐ जगन्नाथाय नमः ।
ॐ जलेश्वराय नमः । ९००
ॐ तुम्बवीणिने नमः ।
ॐ महाकायाय नमः ।
ॐ विशोकाय नमः ।
ॐ शोकनाशनाय नमः ।
ॐ त्रिलोकात्मने नमः ।
ॐ त्रिलोकेशाय नमः ।
ॐ शुद्धाय नमः ।
ॐ शुद्धये नमः ।
ॐ अक्षजाय नमः ।
ॐ अव्यक्तलक्षणाय नमः ।
ॐ व्यक्ताय नमः ।
ॐ व्यक्ताव्यक्ताय नमः ।
ॐ विशाम्पतये नमः ।
ॐ वरशीलाय नमः ।
ॐ वरतुलाय नमः ।
ॐ मानाय नमः ।
ॐ मानधनाय नमः ।
ॐ मयाय नमः ।
ॐ ब्रह्मणे नमः ।
ॐ विष्णवे नमः । ९२०
ॐ प्रजापालाय नमः ।
ॐ हंसाय नमः ।
ॐ हंसगतये नमः ।
ॐ यमाय नमः ।
ॐ वेध्रे नमः ।
ॐ धात्रे नमः ।
ॐ विधात्रे नमः ।
ॐ अत्त्रे नमः ।
ॐ हर्त्रे नमः ।
ॐ चतुर्मुखाय नमः ।
ॐ कैलासशिखरावासिने नमः ।
ॐ सर्वावासिने नमः ।
ॐ सतां गतये नमः ।
ॐ हिरण्यगर्भाय नमः ।
ॐ हरिणाय नमः ।
ॐ पुरुषाय नमः ।
ॐ पूर्वजाय नमः ।
ॐ पित्रे नमः ।
ॐ भूतालयाय नमः ।
ॐ भूतपतये नमः । ९४०
ॐ भूतिदाय नमः ।
ॐ भुवनेश्वराय नमः ।
ॐ संयोगिने नमः ।
ॐ योगविदे नमः ।
ॐ ब्रह्मणे नमः ।
ॐ ब्रह्मण्याय नमः ।
ॐ ब्राह्मणप्रियाय नमः ।
ॐ देवप्रियाय नमः ।
ॐ देवनाथाय नमः ।
ॐ देवज्ञाय नमः ।
ॐ देवचिन्तकाय नमः ।
ॐ विषमाक्षाय नमः ।
ॐ कलाध्यक्षाय नमः ।
ॐ वृषाङ्काय नमः ।
ॐ वृषवर्धनाय नमः ।
ॐ निर्मदाय नमः ।
ॐ निरहङ्काराय नमः ।
ॐ निर्मोहाय नमः ।
ॐ निरुपद्रवाय नमः ।
ॐ दर्पघ्ने नमः । ९६०
ॐ दर्पिताय नमः ।
ॐ दृप्ताय नमः ।
ॐ सर्वर्तुपरिवर्तकाय नमः ।
ॐ सप्तजिह्वाय नमः ।
ॐ सहस्रार्चिषे नमः ।
ॐ स्निग्धाय नमः ।
ॐ प्रकृतिदक्षिणाय नमः ।
ॐ भूतभव्यभवन्नाथाय नमः ।
ॐ प्रभवाय नमः ।
ॐ भ्रान्तिनाशनाय नमः ।
ॐ अर्थाय नमः ।
ॐ अनर्थाय नमः ।
ॐ महाकोशाय नमः ।
ॐ परकार्यैकपण्डिताय नमः ।
ॐ निष्कण्टकाय नमः ।
ॐ कृतानन्दाय नमः ।
ॐ निर्व्याजाय नमः ।
ॐ व्याजमर्दनाय नमः ।
ॐ सत्त्ववते नमः ।
ॐ सात्त्विकाय नमः । ९८०
ॐ सत्यकीर्तये नमः ।
ॐ स्तम्भकृतागमाय नमः ।
ॐ अकम्पिताय नमः ।
ॐ गुणग्राहिने नमः ।
ॐ नैकात्मने नमः ।
ॐ नैककर्मकृते नमः ।
ॐ सुप्रीताय नमः ।
ॐ सुमुखाय नमः ।
ॐ सूक्ष्माय नमः ।
ॐ सुकराय नमः ।
ॐ दक्षिणाय नमः ।
ॐ अनलाय नमः ।
ॐ स्कन्धाय नमः ।
ॐ स्कन्धधराय नमः ।
ॐ धुर्याय नमः ।
ॐ प्रकटाय नमः ।
ॐ प्रीतिवर्धनाय नमः ।
ॐ अपराजिताय नमः ।
ॐ सर्वसहाय नमः ।
ॐ विदग्धाय नमः । १०००
ॐ सर्ववाहनाय नमः ।
ॐ अधृताय नमः ।
ॐ स्वधृताय नमः ।
ॐ साध्याय नमः ।
ॐ पूर्तमूर्तये नमः ।
ॐ यशोधराय नमः ।
ॐ वराहश‍ृङ्गधृते नमः ।
ॐ वायवे नमः ।
ॐ बलवते नमः ।
ॐ एकनायकाय नमः ।
ॐ श्रुतिप्रकाशाय नमः ।
ॐ श्रुतिमते नमः ।
ॐ एकबन्धवे नमः ।
ॐ अनेकधृषे नमः ।
ॐ श्रीवल्लभाय नमः ।
ॐ शिवारम्भाय नमः ।
ॐ शान्तभद्राय नमः ।
ॐ समञ्जसाय नमः ।
ॐ भूशयाय नमः ।
ॐ भूतिकृते नमः । १०२०
ॐ भूतये नमः ।
ॐ भूषणाय नमः ।
ॐ भूतवाहनाय नमः ।
ॐ अकायाय नमः ।
ॐ भक्तकायस्थाय नमः ।
ॐ कालज्ञानिने नमः ।
ॐ कलावपवे नमः ।
ॐ सत्यव्रताय नमः ।
ॐ महात्यागिने नमः ।
ॐ निष्ठाशान्तिपरायणाय नमः ।
ॐ परार्थवृत्तये नमः ।
ॐ वरदाय नमः ।
ॐ विविक्ताय नमः ।
ॐ श्रुतिसागराय नमः ।
ॐ अनिर्विण्णाय नमः ।
ॐ गुणग्राहिने नमः ।
ॐ कलङ्काङ्काय नमः ।
ॐ कलङ्कघ्ने नमः ।
ॐ स्वभावरुद्राय नमः ।
ॐ मध्यस्थाय नमः । १०४०
ॐ शत्रुघ्नाय नमः ।
ॐ मध्यनाशकाय नमः ।
ॐ शिखण्डिने नमः ।
ॐ कवचिने नमः ।
ॐ शूलिने नमः ।
ॐ चण्डिने नमः ।
ॐ मुण्डिने नमः ।
ॐ कुण्डलिने नमः ।
ॐ मेखलिने नमः ।
ॐ कवचिने नमः ।
ॐ खड्गिने नमः ।
ॐ मायिने नमः ।
ॐ संसारसारथये नमः ।
ॐ अमृत्यवे नमः ।
ॐ सर्वदृशे नमः ।
ॐ सिंहाय नमः ।
ॐ तेजोराशये नमः ।
ॐ महामणये नमः ।
ॐ असङ्ख्येयाय नमः ।
ॐ अप्रमेयात्मने नमः । १०६०
ॐ वीर्यवते नमः ।
ॐ कार्यकोविदाय नमः ।
ॐ वेद्याय नमः ।
ॐ वेदार्थविदे नमः ।
ॐ गोप्त्रे नमः ।
ॐ सर्वाचाराय नमः ।
ॐ मुनीश्वराय नमः ।
ॐ अनुत्तमाय नमः ।
ॐ दुराधर्षाय नमः ।
ॐ मधुराय नमः ।
ॐ प्रियदर्शनाय नमः ।
ॐ सुरेशाय नमः ।
ॐ शरणाय नमः ।
ॐ सर्वाय नमः ।
ॐ शब्दब्रह्मणे नमः ।
ॐ सतां गतये नमः ।
ॐ कालभक्षाय नमः ।
ॐ कलङ्कारये नमः ।
ॐ कङ्कणीकृतवासुकये नमः ।
ॐ महेष्वासाय नमः । १०८०
ॐ महीभर्त्रे नमः ।
ॐ निष्कलङ्काय नमः ।
ॐ विश‍ृङ्खलाय नमः ।
ॐ द्युमणये नमः ।
ॐ तरणये नमः ।
ॐ धन्याय नमः ।
ॐ सिद्धिदाय नमः ।
ॐ सिद्धिसाधनाय नमः ।
ॐ निवृत्ताय नमः ।
ॐ संवृताय नमः ।
ॐ शिल्पाय नमः ।
ॐ व्यूढोरस्काय नमः ।
ॐ महाभुजाय नमः ।
ॐ एकज्योतिषे नमः ।
ॐ निरातङ्काय नमः ।
ॐ नराय नमः ।
ॐ नारायणप्रियाय नमः ।
ॐ निर्लेपाय नमः ।
ॐ निष्प्रपञ्चात्मने नमः ।
ॐ निर्व्यग्राय नमः । ११००
ॐ व्यग्रनाशनाय नमः ।
ॐ स्तव्यस्तवप्रियाय नमः ।
ॐ स्तोत्रे नमः ।
ॐ व्यासमूर्तये नमः ।
ॐ अनाकुलाय नमः ।
ॐ निरवद्यपदोपायाय नमः ।
ॐ विद्याराशिरविक्रमाय नमः ।
ॐ प्रशान्तबुद्धिरक्षुद्राय नमः ।
ॐ क्षुद्रघ्ने नमः ।
ॐ नित्यसुन्दराय नमः ।
ॐ धैर्याग्र्यधुर्याय नमः ।
ॐ धात्रीशाय नमः ।
ॐ शाकल्याय नमः ।
ॐ शर्वरीपतये नमः ।
ॐ परमार्थगुरवे नमः ।
ॐ दृष्टये नमः ।
ॐ गुरवे नमः ।
ॐ आश्रितवत्सलाय नमः ।
ॐ रसाय नमः ।
ॐ रसज्ञाय नमः । ११२०
ॐ सर्वज्ञाय नमः ।
ॐ सर्वसत्त्वावलम्बनाय नमः । ११२२

इति लिङ्गपुराणान्तर्गता शिवसहस्रनामावलिः समाप्ता ।
(॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे सहस्रनामभिः
पूजनाद्विष्णुचक्रलाभो नामाष्टनवतितमोध्यायः ॥)

N/A

References : N/A
Last Updated : January 19, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP