श्री कृष्ण सहस्‍त्रनामावलिः - ॥ श्रीकृष्णाय नमः ॥ १. ॐ ...


हिंदू देवी देवतांची एक हजार नावे म्हणजेच सहस्त्रनामावली. हिंदू धर्मिय रोज सकाळी संध्याकाळी या नावांचा जप करतात.
A sahasranamavali is a type of Hindu scripture in which a diety is referred to by 1000 or more different names.Many devout Hindus chant them every morning or evening.


॥ श्रीकृष्णाय नमः ॥
१. ॐ कृष्णाय नमः ।
२. ॐ श्रीवल्लभाय नमः ।
३. ॐ शार्ङ्गिणे नमः ।
४. ॐ विष्वक्सेनाय नमः ।
५. ॐ स्वसिद्धिदाय नमः ।
६. ॐ क्षीरोदधाम्ने नमः ।
७. ॐ व्यूहेशाय नमः ।
८. ॐ शेषशायिने नमः ।
९. ॐ जगन्मयाय नमः ।
१०. ॐ भक्तिगम्याय नमः ।
११. ॐ त्रयीमूर्तये नमः ।
१२. ॐ भारार्तवसुधास्तुताय नमः ।
१३. ॐ देवदेवाय नमः ।
१४. ॐ दयासिन्धवे नमः ।
१५. ॐ देवाय नमः ।
१६. ॐ देवशिखामणये नमः ।
१७. ॐ सुखभावाय नमः ।
१८. ॐ सुखाधाराय नमः ।
१९. ॐ मुकुन्दाय नमः ।
२०. ॐ मुदितशयाय नमः ।
२१. ॐ अविक्रियाय नमः ।
२२. ॐ क्रियामूर्तये नमः ।
२३. ॐ अध्यात्मस्वस्वरूपवते नमः ।
२४. ॐ शिष्टाभिलक्ष्याय नमः ।
२५. ॐ भूतात्मने नमः ।
२६. ॐ धर्मत्राणार्थचेष्टिताय नमः ।
२७. ॐ अन्तर्यामिणे नमः ।
२८. ॐ कलारूपाय नमः ।
२९. ॐ कालावयवसाक्षिकाय नमः ।
३०. ॐ वसुधायसहरणाय नमः ।
३१. ॐ नारदप्रेरणोन्मुखाय नमः ।
३२. ॐ प्रभूष्णवे नमः ।
३३. ॐ नारदोद्गीताय नमः ।
३४. ॐ लोकरक्षापरायणाय नमः ।
३५. ॐ रौहिणेयकृतानन्दाय नमः ।
३६. ॐ योगज्ञाननियोजकाय नमः ।
३७. ॐ महागुहान्तर्निक्षिप्ताय नमः ।
३८. ॐ पुराणवपुषे नमः ।
३९. ॐ आत्मवते नमः ।
४०. ॐ शूरवंशैकधिये नमः ।
४१. ॐ शौरये नमः ।
४२. ॐ कंसशंकाविषादकृते नमः ।
४३. ॐ वसुदेवोल्लसच्छक्तये नमः ।
४४. ॐ देवक्यष्टमगर्भगाय नमः ।
४५. ॐ वसुदेवस्तुताय नमः ।
४६. ॐ श्रीमते नमः ।
४७. ॐ देवकीनन्दनाय नमः ।
४८. ॐ हरये नमः ।
४९. ॐ आश्चर्यबालाय नमः ।
५०. ॐ श्रीवत्सलक्ष्मवक्षसे नमः ।
५१. ॐ चतुर्भुजाय नमः ।
५२. ॐ स्वभावोत्कृष्टसद्भावाय नमः ।
५३. ॐ कृष्णाष्टम्यन्तसम्भवाय नमः ।
५४. ॐ प्राजापत्यर्क्षसम्भूताय नमः ।
५५. ॐ निशीथसमयोदिताय नमः ।
५६. ॐ शंखचक्रगदापद्मपाणये नमः ।
५७. ॐ पद्मनिभेक्षणाय नमः ।
५८. ॐ किरीटिने नमः ।
५९. ॐ कौस्तुभोरस्काय नमः ।
६०. ॐ स्फुरन्मकरकुण्डलाय नमः ।
६१. ॐ पीतवाससे नमः ।
६२. ॐ घनश्यामाय नमः ।
६३. ॐ कुञ्चिताञ्चितकुन्तलाय नमः ।
६४. ॐ सुव्यक्तव्यक्ताभरणाय नमः ।
६५. ॐ सूतिकागृहभूषणाय नमः ।
६६. ॐ कारागारान्धकारघ्नाय नमः ।
६७. ॐ पितृप्राग्जन्मसूचकाय नमः ।
६८. ॐ वसुदेवस्तुताय नमः ।
६९. ॐ स्तोत्राय नमः ।
७०. ॐ तापत्रयनिवारणाय नमः ।
७१. ॐ निरवद्याय नमः ।
७२. ॐ क्रियामूर्तये नमः ।
७३. ॐ न्यायवाक्यनियोजकाय नमः ।
७४. ॐ अदृष्टचेष्टाय नमः ।
७५. ॐ कूटस्थाय नमः ।
७६. ॐ धृतलौकिकविग्रहाय नमः ।
७७. ॐ महर्षिमानसोल्लासाय नमः ।
७८. ॐ महीमङ्गलदायकाय नमः ।
७९. ॐ संतोषितसुरव्राताय नमः ।
८०. ॐ साधुचित्तप्रसादकाय नमः ।
८१. ॐ जनकोपायनिर्देष्ट्रे नमः ।
८२. ॐ देवकीनयनोत्सवाय नमः ।
८३. ॐ पितृपाणिपरिष्काराय नमः ।
८४. ॐ मोहितागाररक्षकाय नमः ।
८५. ॐ स्वशक्त्युद्धाटिताशेषकपाटाय नमः ।
८६. ॐ पितृवाहकाय नमः ।
८७. ॐ शेषोरगफणाच्छत्राय नमः ।
८८. ॐ शेषोक्ताख्यासहस्त्रकाय नमः ।
८९. ॐ यमुनापूरविध्वंसिने नमः ।
९०. ॐ स्वभासोद्भासितव्रजाय नमः ।
९१. ॐ कृतात्मविद्याविन्यासाय नमः ।
९२. ॐ योगमायाग्रसम्भवाय नमः ।
९३. ॐ दुर्गानिवेदितोद्भावाय नमः ।
९४. ॐ यशोदातल्पशायकाय नमः ।
९५. ॐ नन्दगोपोत्सवस्फूर्तये नमः ।
९६. ॐ व्रजानन्दकरोदयाय नमः ।
९७. ॐ सुजातजातकर्मश्रिये नमः ।
९८. ॐ गोपीभद्रोक्तिनिर्वृताय नमः ।
९९. ॐ अलीकनिद्रोपगमाय नमः ।
१००. ॐ पूतनास्तनपीडनाय नमः ।
१०१. ॐ स्तन्यात्तपूतनाप्राणाय नमः ।
१०२. ॐ पूतनाक्रोशकारकाय नमः ।
१०३. ॐ विन्यस्तरक्षागोधूलये नमः ।
१०४. ॐ यशोदाकरलालिताय नमः ।
१०५. ॐ नन्दाघ्रातशिरोमध्याय नमः ।
१०६. ॐ पूतनासुगतिप्रदाय नमः ।
१०७. ॐ बालाय नमः ।
१०८. ॐ पर्यङ्कनिद्रालवे नमः ।
१०९. ॐ मुखार्पितपदाङ्गुलये नमः ।
११०. ॐ अञ्जनस्त्रिग्धनयनाय नमः ।
१११. ॐ पर्यायाङ्कुरितस्मिताय नमः ।
११२. ॐ लीलाक्षाय नमः ।
११३. ॐ तरलालोकाय नमः ।
११४. ॐ शकटसुरभञ्जनाय नमः ।
११५. ॐ द्विजोदितस्वस्त्ययनाय नमः ।
११६. ॐ मन्त्रपूतजलाप्लुताय नमः ।
११७. ॐ यशोदोत्सङ्गपर्यङ्काय नमः ।
११८. ॐ यशोदामुखवीक्षकाय नमः ।
११९. ॐ यशोदास्तन्यमुदिताय नमः ।
१२०. ॐ तृणावर्तादिदुःसहाय नमः ।
१२१. ॐ तृणावर्तासुरध्वंसिने नमः ।
१२२. ॐ मातृविस्मयकारकाय नमः ।
१२३. ॐ प्रशस्तनामकरणाय नमः ।
१२४. ॐ जानुचंक्रमणोत्सुकाय नमः ।
१२५. ॐ व्यालम्बिचूलिकारत्‍नाय नमः ।
१२६. ॐ घोषगोपाय नमः ।
१२७. ॐ प्रहर्षणाय नमः ।
१२८. ॐ स्वमुखप्रतिबिम्बार्थिने नमः ।
१२९. ॐ ग्रीवाव्याघ्रनखोज्जवलाय नमः ।
१३०. ॐ पंकानुलेपरुचिराय नमः ।
१३१. ॐ मांसलोरुकटीतटाय नमः ।
१३२. ॐ घृष्टजानुकरद्वन्द्वाय नमः ।
१३३. ॐ प्रतिबिम्बानुकारकृते नमः ।
१३४. ॐ अव्यक्तवर्णवाग्वृत्तये नमः ।
१३५. ॐ स्मितलक्ष्यरदोद्गमाय नमः ।
१३६. ॐ धात्रीकरसमालम्बिने नमः ।
१३७. ॐ प्रस्खलच्चित्रचंक्रमाय नमः ।
१३८. ॐ अनुरूपवयस्याढ्याय नमः ।
१३९. ॐ चारुकौमारचापलाय नमः ।
१४०. ॐ वत्सपुच्छसमाकृष्टाय नमः ।
१४१. ॐ वत्सपुच्छविकर्षणाय नमः ।
१४२. ॐ विस्मारितान्यव्यापाराय नमः ।
१४३. ॐ गोपगोपीमुदावहाय नमः ।
१४४. ॐ अकालवत्सनिर्मोक्त्रे नमः ।
१४५. ॐ व्रजव्याक्रोशसुस्मिताय नमः ।
१४६. ॐ नवनीतमहाचोराय नमः ।
१४७. ॐ दारकाहारदायकाय नमः ।
१४८. ॐ पीठोलूखलसोपानाय नमः ।
१४९. ॐ क्षीरभाण्डविभेदनाय नमः ।
१५०. ॐ शिक्यभाण्डसमाकर्षिणे नमः ।
१५१. ॐ ध्वान्तागारप्रवेशकृते नमः ।
१५२. ॐ भूषारत्‍नप्रकाशाढ्याय नमः ।
१५३. ॐ गोप्युपालम्भभर्त्सिताय नमः ।
१५४. ॐ परागधूसराकाराय नमः ।
१५५. ॐ मृद्धक्षणकृतेक्षणाय नमः ।
१५६. ॐ बालोक्तमृत्कथारम्भाय नमः ।
१५७. ॐ मित्रान्तर्गूढविग्रहाय नमः ।
१५८. ॐ कृतसंत्रासलोलाक्षाय नमः ।
१५९. ॐ जननीप्रत्ययावहाय नमः ।
१६०. ॐ मातृदृश्यात्तवदनाय नमः ।
१६१. ॐ वक्त्रलक्ष्यचराचराय नमः ।
१६२. ॐ यशोदालालितस्वात्मने नमः ।
१६३. ॐ स्वयं स्वाच्छन्द्यमोहनाय नमः ।
१६४. ॐ सवित्रीस्नेहसंश्‍लिष्टाय नमः ।
१६५. ॐ सवित्रीस्तनलोलुपाय नमः ।
१६६. ॐ नवनीतार्थनाप्रह्वाय नमः ।
१६७. ॐ नवनीतमहाशनाय नमः ।
१६८. ॐ मृषाकोपप्रकम्पोष्ठाय नमः ।
१६९. ॐ गोष्ठाङ्गणविलोकनाय नमः ।
१७०. ॐ दधिमन्थघटीभेत्त्रे नमः ।
१७१. ॐ किंकिणीक्वाणसूचिताय नमः ।
१७२. ॐ हैयङ्गवीनरसिकाय नमः ।
१७३. ॐ मृषाश्रवे नमः ।
१७४. ॐ चौर्यशङ्किताय नमः ।
१७५. ॐ जननीश्रमविज्ञात्रे नमः ।
१७६. ॐ दामबन्धनियन्त्रिताय नमः ।
१७७. ॐ दामाकल्पाय नमः ।
१७८. ॐ चलापाङ्गाय नमः ।
१७९. ॐ गाढोलूखलबन्धनाय नमः ।
१८०. ॐ आकृष्टोलूखलाय नमः ।
१८१. ॐ अनन्ताय नमः ।
१८२. ॐ कुबेरसुतशापविदे नमः ।
१८३. ॐ नारदोक्तिपरामर्शिणे नमः ।
१८४. ॐ यमलार्जुनभञ्जनाय नमः ।
१८५. ॐ धनदात्मजसङ्घुष्टाय नमः ।
१८६. ॐ नन्दमोचितबन्धनाय नमः ।
१८७. ॐ बालकोद्गीतनिरताय नमः ।
१८८. ॐ बाहुक्षेपोदितप्रियाय नमः ।
१८९. ॐ आत्मज्ञाय नमः ।
१९०. ॐ मित्रवशगाय नमः ।
१९१. ॐ गोपीगीतगुणोदयाय नमः ।
१९२. ॐ प्रस्थानशकटारूढाय नमः ।
१९३. ॐ वृन्दावनकृतालयाय नमः ।
१९४. ॐ गोवत्सपालनैकाग्राय नमः ।
१९५. ॐ नानाक्रीडपरिच्छदाय नमः ।
१९६. ॐ क्षेपणीक्षेपणाय नमः ।
१९७. ॐ प्रीताय नमः ।
१९८. ॐ वेणुवाद्यविशारदाय नमः ।
१९९. ॐ वृषवत्सानुकरणाय नमः ।
२००. ॐ वृषध्वानविडम्बनाय नमः ।
२०१. ॐ नियुद्धलीलासंह्रष्टाय नमः ।
२०२. ॐ कूजानुकृतकोकिलाय नमः ।
२०३. ॐ उपात्तहंसगमनाय नमः ।
२०४. ॐ सर्वजन्तुरुतानकृते नमः ।
२०५. ॐ भृङ्गानुकारिणे नमः ।
२०६. ॐ दध्यन्नचोराय नमः ।
२०७. ॐ वत्सपुरस्सराय नमः ।
२०८. ॐ बलिने नमः ।
२०९. ॐ बकासुरग्राहिणे नमः ।
२१०. ॐ बकतालुप्रदाहकाय नमः ।
२११. ॐ भीतगोपार्भकाहूताय नमः ।
२१२. ॐ बकचञ्चुविदारणाय नमः ।
२१३. ॐ बकासुरारये नमः ।
२१४. ॐ गोपालाय नमः ।
२१५. ॐ बालाय नमः ।
२१६. ॐ बालाद्भुतावहाय नमः ।
२१७. ॐ बलभद्रसमाश्‍लिष्टाय नमः ।
२१८. ॐ कृतक्रीडानिलायनाय नमः ।
२१९. ॐ क्रीडासेतुनिधानज्ञाय नमः ।
२२०. ॐ प्लवङ्गोत्प्लवनाय नमः ।
२२१. ॐ अद्भुताय नमः ।
२२२. ॐ कन्दुकक्रीडनाय नमः ।
२२३. ॐ लुप्तनन्दादिभववेदनाय नमः ।
२२४. ॐ सुमनसे नमः ।
२२५. ॐ अलंकृतशिरसे नमः ।
२२६. ॐ स्वादुस्निग्धान्नशिक्यभृते नमः ।
२२७. ॐ गुञ्जाप्रालम्बनच्छन्नाय नमः ।
२२८. ॐ पिञ्छैरलकवेषकृते नमः ।
२२९. ॐ वन्याशनप्रियाय नमः ।
२३०. ॐ श्रृङ्गरवाकारितवत्सकाय नमः ।
२३१. ॐ मनोज्ञपल्लवोत्तंसपुष्पस्वेच्छात्तषट्‌पदाय नमः ।
२३२. ॐ मञ्जुशिञ्जितमञ्जीरचरणाय नमः ।
२३३. ॐ करकङ्कणाय नमः ।
२३४. ॐ अन्योन्यशासनाय नमः ।
२३५. ॐ क्रीडापटवे नमः ।
२३६. ॐ परमकैतवाय नमः ।
२३७. ॐ प्रतिध्वानप्रमुदिताय नमः ।
२३८. ॐ शाखाचतुरचंक्रमाय नमः ।
२३९. ॐ अघदानवसंहर्त्रे नमः ।
२४०. ॐ व्रजविघ्नविनाशनाय नमः ।
२४१. ॐ व्रजसञ्जीवनाय नमः ।
२४२. ॐ श्रेयोनिधये नमः ।
२४३. ॐ दानवमुक्तिदाय नमः ।
२४४. ॐ कालिन्दीपुलिनासीनाय नमः ।
२४५. ॐ सहभुक्तव्रजार्भकाय नमः ।
२४६. ॐ कक्षाजठरविन्यस्तवेणवे नमः ।
२४७. ॐ वल्लवचेष्टिताय नमः ।
२४८. ॐ भुजसन्ध्यन्तरन्यस्तश्रृङ्गवेत्राय नमः ।
२४९. ॐ शुचिस्मिताय नमः ।
२५०. ॐ वामपाणिस्थदध्यन्नकवलाय नमः ।
२५१. ॐ कलभाषणाय नमः ।
२५२. ॐ अङ्गुल्यन्तरविन्यस्तफलाय नमः ।
२५३. ॐ परमपावनाय नमः ।
२५४. ॐ अदृश्यतर्णकान्वेषिणे नमः ।
२५५. ॐ वल्लवार्भकभीतिघ्ने नमः ।
२५६. ॐ अदृष्टवत्सपव्राताय नमः ।
२५७. ॐ ब्रह्मविज्ञातवैभवाय नमः ।
२५८. ॐ गोवत्सवत्सपान्वेषिणे नमः ।
२५९. ॐ विराट्‌पुरुषविग्रहाय नमः ।
२६०. ॐ स्वसंकल्पानुरूपार्थाय नमः ।
२६१. ॐ वत्साय नमः ।
२६२. ॐ वत्सपरूपधृते नमः ।
२६३. ॐ यथावत्सक्रियारूपाय नमः ।
२६४. ॐ यथास्थाननिवेशनाय नमः ।
२६५. ॐ यथाव्रजार्भकाकाराय नमः ।
२६६. ॐ गोगोपीस्तन्यपाय नमः ।
२६७. ॐ सुखिने नमः ।
२६८. ॐ चिराद्बलाय नमः ।
२६९. ॐ हिताय नमः ।
२७०. ॐ दान्ताय नमः ।
२७१. ॐ ब्रह्मविज्ञातवैभवाय नमः ।
२७२. ॐ विचित्रशक्तये नमः ।
२७३. ॐ व्यालीनाय नमः ।
२७४. ॐ सृष्टगोवत्सवत्सपाय नमः ।
२७५. ॐ ब्रह्मत्रपाकराय नमः ।
२७६. ॐ धातृस्तुताय नमः ।
२७७. ॐ सर्वार्थसाधकाय नमः ।
२७८. ॐ ब्रह्मणे नमः ।
२७९. ॐ ब्रह्ममयाय नमः ।
२८०. ॐ अव्यक्ताय नमः ।
२८१. ॐ तेजोरूपाय नमः ।
२८२. ॐ सुखात्मकाय नमः ।
२८३. ॐ निरुक्ताय नमः ।
२८४. ॐ व्याकृतये नमः ।
२८५. ॐ व्यक्‍ताय नमः ।
२८६. ॐ निरालम्बनभावनाय नमः ।
२८७. ॐ प्रभविष्णवे नमः ।
२८८. ॐ अतन्त्रीकाय नमः ।
२८९. ॐ देवपक्षार्थरूपधृषे नमः ।
२९०. ॐ अकामाय नमः ।
२९१. ॐ सर्ववेदादये नमः ।
२९२. ॐ अणीयसे नमः ।
२९३. ॐ स्थूलरूपवते नमः ।
२९४. ॐ व्यापिने नमः ।
२९५. ॐ व्याप्याय नमः ।
२९६. ॐ कृपाकर्त्रेनमः ।
२९७. ॐ विचित्राचारसम्मताय नमः ।
२९८. ॐ छन्दोमयाय नमः ।
२९९. ॐ प्रधानात्मने नमः ।
३००. ॐ मूर्ताय नमः ।
३०१. ॐ मूर्तद्वयाकृतये नमः ।
३०२. ॐ अनेकमूर्तये नमः ।
३०३. ॐ अक्रोधाय नमः ।
३०४. ॐ परस्मै नमः ।
३०५. ॐ प्रकृतये नमः ।
३०६. ॐ अक्रमाय नमः ।
३०७. ॐ सकलावरणोपेताय नमः ।
३०८. ॐ सर्वदेवाय नमः ।
३०९. ॐ महेश्वराय नमः ।
३१०. ॐ महाप्रभावनाय नमः ।
३११. ॐ पूर्ववत्साय नमः ।
३१२. ॐ वत्सपदर्शकाय नमः ।
३१३. ॐ कृष्णाय नमः ।
३१४. ॐ यादवाय नमः ।
३१५. ॐ गोपीलाय नमः ।
३१६. ॐ गोपलोकनहर्षिताय नमः ।
३१७. ॐ स्मितेक्षाहर्षिताय नमः ।
३१८. ॐ ब्रह्मणे नमः ।
३१९. ॐ भक्तवत्सलाय नमः ।
३२०. ॐ वाक्प्रियाय नमः ।
३२१. ॐ ब्रह्मानन्दाश्रुधौतांघ्रये नमः ।
३२२. ॐ लीलावैचित्र्यकोविदाय नमः ।
३२३. ॐ बलभद्रैकह्रदयाय नमः ।
३२४. ॐ नामाकारितगोकुलाय नमः ।
३२५. ॐ गोपालबालकाय नमः ।
३२६. ॐ भव्याय नमः ।
३२७. ॐ रज्जुयज्ञोपवीतवते नमः ।
३२८. ॐ वृक्षच्छायाहताशान्तये नमः ।
३२९. ॐ गोपोत्सङ्गोपबर्हणाय नमः ।
३३०. ॐ गोपसंवाहितपदाय नमः ।
३३१. ॐ गोपव्यजनवीजिताय नमः ।
३३२. ॐ गोपगानसुखोन्निद्राय नमः ।
३३३. ॐ श्रीदामार्जितसौह्रदाय नमः ।
३३४. ॐ सुनन्दसुह्रदे नमः ।
३३५. ॐ एकात्मने नमः ।
३३६. ॐ सुबलप्राणरञ्जनाय नमः ।
३३७. ॐ तालीवनकृतक्रीडाय नमः ।
३३८. ॐ बलपातितधेनुकाय नमः ।
३३९. ॐ गोपीसौभाग्यसम्भाव्याय नमः ।
३४०. ॐ गोधूलिच्छुरितालकाय नमः ।
३४१. ॐ गोपीविरहसंतप्ताय नमः ।
३४२. ॐ गोपीकाकृतमज्जनाय नमः ।
३४३. ॐ प्रलम्बबाहवे नमः ।
३४४. ॐ उत्फुल्लपुण्डरीकावतंसकाय नमः ।
३४५. ॐ विलासलतिस्मेरगर्भलीलावलोकनाय नमः ।
३४६. ॐ स्त्रग्भूषणानुलेपाढ्याय नमः ।
३४७. ॐ जनन्युपह्रतान्नभुजे नमः ।
३४८. ॐ वरशय्याशयाय नमः ।
३४९. ॐ राधाप्रेमसल्लापनिर्वृताय नमः ।
३५०. ॐ यमुनातटसञ्चारिणे नमः ।
३५१. ॐ विषार्तव्रजहर्षदाय नमः ।
३५२. ॐ कालियक्रोधजनकाय नमः ।
३५३. ॐ वृद्धाहिकुलवेष्टिताय नमः ।
३५४. ॐ कालियाहिफणारङ्गनटाय नमः ।
३५५. ॐ कालियमर्दनाय नमः ।
३५६. ॐ नागपत्‍नीस्तुतिप्रीताय नमः ।
३५७. ॐ नानावेषसमृद्धिकृते नमः ।
३५८. ॐ अविषाक्तदृशे नमः ।
३५९. ॐ आत्मेशाय नमः ।
३६०. ॐ स्वदृगात्मने नमः ।
३६१. ॐ स्तुतिप्रियाय नमः ।
३६२. ॐ सर्वेश्वराय नमः ।
३६३. ॐ सर्वगुणाय नमः ।
३६४. ॐ प्रसिद्धाय नमः ।
३६५. ॐ सर्वसात्वताय नमः ।
३६६. ॐ अकुण्ठधाम्ने नमः ।
३६७. ॐ चन्द्रार्कदृष्टये नमः ।
३६८. ॐ आकाशनिर्मलाय नमः ।
३६९. ॐ अनिर्देश्यगतये नमः ।
३७०. ॐ नागवनितापतिभैक्षदाय नमः ।
३७१. ॐ स्वांघ्रिमुद्राङ्कनागेन्द्रमूर्ध्ने नमः ।
३७२. ॐ कालियसंस्तुताय नमः ।
३७३. ॐ अभयाय नमः ।
३७४. ॐ विश्वतश्चक्षुषे नमः ।
३७५. ॐ स्तुतोत्तमगुणाय नमः ।
३७६. ॐ प्रभवे नमः ।
३७७. ॐ अहमात्मने नमः ।
३७८. ॐ मरुत्प्राणाय नमः ।
३७९. ॐ परमात्मने नमः ।
३८०. ॐ द्युशीर्षवते नमः ।
३८१. ॐ नागोपायनह्रष्टात्मने नमः ।
३८२. ॐ ह्रदोत्सारितकालियाय नमः ।
३८३. ॐ बलभद्रसुखालापाय नमः ।
३८४. ॐ गोपालिङ्गननिर्वृताय नमः ।
३८५. ॐ दावाग्निभीतगोपालगोप्त्रे नमः ।
३८६. ॐ दावाग्निनाशनाय नमः ।
३८७. ॐ नयनाच्छादनक्रीडालम्पटाय नमः ।
३८८. ॐ नृपचेष्टिताय नमः ।
३८९. ॐ काकपक्षधराय नमः ।
३९०. ॐ सौम्याय नमः ।
३९१. ॐ बलवाहकाय नमः ।
३९२. ॐ केलिमते नमः ।
३९३. ॐ बलघातितदुर्धर्षाय नमः ।
३९४. ॐ प्रलम्बाय नमः ।
३९५. ॐ बलवत्सलाय नमः ।
३९६. ॐ मुञ्जाटव्यग्निशमनाय नमः ।
३९७. ॐ प्रावृट्‌कालविनोदवते नमः ।
३९८. ॐ शिलान्यस्तान्नभृते नमः ।
३९९. ॐ दैत्यसंहर्त्रे नमः ।
४००. ॐ शाद्वलासनाय नमः ।
४०१. ॐ सदाप्तगोपिकोद्गीताय नमः ।
४०२. ॐ कर्णिकारावतंसकाय नमः ।
४०३. ॐ नटवेषधराय नमः ।
४०४. ॐ पद्ममालाङ्काय नमः ।
४०५. ॐ गोपिकावृताय नमः ।
४०६. ॐ गोपीमनोहरापाङ्गाय नमः ।
४०७. ॐ वेणुवादनतत्पराय नमः ।
४०८. ॐ विन्यस्तवदनाम्भोजाय नमः ।
४०९. ॐ चारुशब्दकृताननाय नमः ।
४१०. ॐ बिम्बाधरार्पितदारुवेणवे नमः ।
४११. ॐ विश्वविमोहनाय नमः ।
४१२. ॐ व्रजसंवर्णिताय नमः ।
४१३. ॐ श्राव्यवेणुनादश्रुतिप्रियाय नमः ।
४१४. ॐ गोगोपगोपीजन्मेप्सवे नमः ।
४१५. ॐ ब्रह्मेन्द्राद्यभिवन्दिताय नमः ।
४१६. ॐ गीतस्त्रुतिसरित्पूराय नमः ।
४१७. ॐ नादनर्तितबर्हिणाय नमः ।
४१८. ॐ रागपल्लवितस्थाणवे नमः ।
४१९. ॐ गीतानमितपादपाय नमः ।
४२०. ॐ विस्मारिततृणग्रासमृगाय नमः ।
४२१. ॐ मृगविलोभिताय नमः ।
४२२. ॐ व्याघ्रादिहिंस्रसहजवैरहर्त्रे नमः ।
४२३. ॐ सुगायनाय नमः ।
४२४. ॐ गाढोदीरितगोवृन्दाय नमः ।
४२५. ॐ प्रेमोत्कर्णिततर्णकाय नमः ।
४२६. ॐ निष्पन्दयानब्रह्मादिवीक्षिताय नमः ।
४२७. ॐ विश्ववन्दिताय नमः ।
४२८. ॐ शाखोत्कर्णशकुन्तौघाय नमः ।
४२९. ॐ छत्रायितवलाहकाय नमः ।
४३०. ॐ प्रसन्नाय नमः ।
४३१. ॐ परमानन्दाय नमः ।
४३२. ॐ चित्रायितचराचराय नमः ।
४३३. ॐ गोपिकामदनाय नमः ।
४३४. ॐ गोपीकुचकुङ्कुममुद्रिताय नमः ।
४३५. ॐ गोपकन्याजलक्रीडाह्रष्टाय नमः ।
४३६. ॐ गोप्यंशुकापह्रते नमः ।
४३७. ॐ स्कन्धारोपितगोपस्त्रीवाससे नमः ।
४३८. ॐ कुन्दनिभस्मिताय नमः ।
४३९. ॐ गोपीनेत्रोत्पलशशिने नमः ।
४४०. ॐ गोपिकायाचितांशुकाय नमः ।
४४१. ॐ गोपीनमस्क्रियादेष्ट्रे नमः ।
४४२. ॐ गोप्येककरवन्दिताय नमः ।
४४३. ॐ गोप्यञ्जलिविशेषार्थिने नमः ।
४४४. ॐ गोपीक्रीडाविलोभिताय नमः ।
४४५. ॐ शान्तवासस्फुरद्गोपीकृताञ्जलये नमः ।
४४६. ॐ अघापहाय नमः ।
४४७. ॐ गोपीकेलिविलासार्थिने नमः ।
४४८. ॐ गोपीसम्पूर्णकामदाय नमः ।
४४९. ॐ गोपस्त्रीवस्त्रदाय नमः ।
४५०. ॐ गोपीचित्तचोराय नमः ।
४५१. ॐ कुतूहलिने नमः ।
४५२. ॐ वृन्दावनप्रियाय नमः ।
४५३. ॐ गोपबन्धवे नमः ।
४५४. ॐ यज्वान्नयाचित्रे नमः ।
४५५. ॐ यज्ञेशाय नमः ।
४५६. ॐ यज्ञभावज्ञाय नमः ।
४५७. ॐ यज्ञपत्‍न्‍यभिवाञ्छिताय नमः ।
४५८. ॐ मुनिपत्‍नीवितीर्णान्नतृप्ताय नमः ।
४५९. ॐ मुनिवधूप्रियाय नमः ।
४६०. ॐ द्विजपत्‍न्यभिभावज्ञाय नमः ।
४६१. ॐ द्विजपत्‍नीवरप्रदाय नमः ।
४६२. ॐ प्रतिरुद्धसतीमोक्षप्रदाय नमः ।
४६३. ॐ द्विजविमोहिताय नमः ।
४६४. ॐ मुनिज्ञानप्रदाय नमः ।
४६५. ॐ यज्वस्तुताय नमः ।
४६६. ॐ वासवयागविदे नमः ।
४६७. ॐ पितृप्रोक्तक्रियारूपशक्रयागनिवारणाय नमः ।
४६८. ॐ शक्रामर्षकराय नमः ।
४६९. ॐ शक्रवृष्टिप्रशमनोन्मुखाय नमः ।
४७०. ॐ गोवर्धनधराय नमः ।
४७१. ॐ गोपगोवृन्दत्राणतत्पराय नमः ।
४७२. ॐ गोवर्धनगिरिच्छत्रचण्डदण्डभुजार्गलाय नमः ।
४७३. ॐ सप्ताहविधृताद्रीन्द्राय नमः ।
४७४. ॐ मेघवाहनगर्वघ्ने नमः ।
४७५. ॐ भुजाग्रोपरिविन्यस्तक्ष्माधरक्ष्माभृते नमः ।
४७६. ॐ अच्युताय नमः ।
४७७. ॐ स्वस्थानस्थापितगिरये नमः ।
४७८. ॐ गोपीदध्यक्षतार्चिताय नमः ।
४७९. ॐ सुमनसे नमः ।
४८०. ॐ सुमनोवृष्टिह्रष्टाय नमः ।
४८१. ॐ वासववन्दिताय नमः ।
४८२. ॐ कामधेनुपयःपूराभिषिक्ताय नमः ।
४८३. ॐ सुरभिस्तुताय नमः ।
४८४. ॐ धरांघ्रिये नमः ।
४८५. ॐ ओषधीरोम्णे नमः ।
४८६. ॐ धर्मगोप्त्रे नमः ।
४८७. ॐ मनोमयाय नमः ।
४८८. ॐ ज्ञानयज्ञप्रियाय नमः ।
४८९. ॐ शास्त्रनेत्राय नमः ।
४९०. ॐ सर्वार्थसारथये नमः ।
४९१. ॐ ऐरावतकरानीतवियद्गङ्गाप्लुताय नमः ।
४९२. ॐ विभवे नमः ।
४९३. ॐ ब्रह्माभिषिक्ताय नमः ।
४९४. ॐ गोगोप्त्रे नमः ।
४९५. ॐ सर्वलोकशुभंकराय नमः ।
४९६. ॐ सर्ववेदमयाय नमः ।
४९७. ॐ मग्ननन्दान्वेषिणे नमः ।
४९८. ॐ पितृप्रियाय नमः ।
४९९. ॐ वरुणोदीरितात्मेक्षाकौतुकाय नमः ।
५००. ॐ वरुणार्चिताय नमः ।
५०१. ॐ वरुणानीतजनकाय नमः ।
५०२. ॐ गोपज्ञातात्मवैभवाय नमः ।
५०३. ॐ स्वर्लोकालोकसंह्रष्टगोपवर्गत्रिवर्गदाय नमः ।
५०४. ॐ ब्रह्मह्रद्गोपिताय नमः ।
५०५. ॐ गोपद्रष्ट्रे नमः ।
५०६. ॐ ब्रह्मपदप्रदाय नमः ।
५०७. ॐ शरच्चन्द्रविहारोत्काय नमः ।
५०८. ॐ श्रीपतये नमः ।
५०९. ॐ वशकाय नमः ।
५१०. ॐ क्षमाय नमः ।
५११. ॐ भयापहाय नमः ।
५१२. ॐ भर्तृरुद्धगोपिकाध्यानगोचराय नमः ।
५१३. ॐ गोपिकानयनास्वाद्याय नमः ।
५१४. ॐ गोपीनर्मोक्तिनिर्वृताय नमः ।
५१५. ॐ गोपिकामानहरणाय नमः ।
५१६. ॐ गोपिकाशतयूथपाय नमः ।
५१७. ॐ वैजयन्तीस्त्रगाकल्पाय नमः ।
५१८. ॐ गोपिकामानवर्धनाय नमः ।
५१९. ॐ गोपकान्तासुनिर्दैष्ट्रे नमः ।
५२०. ॐ कान्ताय नमः ।
५२१. ॐ मन्मथमन्मथाय नमः ।
५२२. ॐ स्वात्मास्यदत्तताम्बूलाय नमः ।
५२३. ॐ फलितोत्कृष्टयौवनाय नमः ।
५२४. ॐ वल्लवीस्तनसक्ताक्षाय नमः ।
५२५. ॐ वल्लवीप्रेमचालिताय नमः ।
५२६. ॐ गोपीचेलांचलासीनाय नमः ।
५२७. ॐ गोपीनेत्राब्जषट्‌पदाय नमः ।
५२८. ॐ रासक्रीडासमासक्ताय नमः ।
५२९. ॐ गोपीमण्डलमण्डनाय नमः ।
५३०. ॐ गोपीहेममणिश्रेणिमध्येन्द्रमणये नमः ।
५३१. ॐ उज्ज्वलाय नमः ।
५३२. ॐ विद्याधरेन्दुशापघ्नाय नमः ।
५३३. ॐ शंखचूडशिरोहराय नमः ।
५३४. ॐ शंखचूडशिरोरत्‍नसम्प्रीणितबलाय नमः ।
५३५. ॐ अनघाय नमः ।
५३६. ॐ अरिष्टारिष्टकृते नमः ।
५३७. ॐ दुष्टकेशिदैत्यनिषूदनाय नमः ।
५३८. ॐ सरसाय नमः ।
५३९. ॐ सस्मितमुखाय नमः ।
५४०. ॐ सुस्थिराय नमः ।
५४१. ॐ विरहाकुलाय नमः ।
५४२. ॐ सङ्कर्षणार्पितप्रीतये नमः ।
५४३. ॐ अक्रूरध्यानगोचराय नमः ।
५४४. ॐ अक्रूरसंस्तुताय नमः ।
५४५. ॐ गूढाय नमः ।
५४६. ॐ गुणवृत्त्युपलक्षिताय नमः ।
५४७. ॐ प्रमाणगम्याय नमः ।
५४८.ॐ तन्मात्रावयविने नमः ।
५४९. ॐ बुद्धितत्पराय नमः ।
५५०. ॐ सर्वप्रमाणप्रमथिने नमः ।
५५१. ॐ सर्वप्रत्ययसाधकाय नमः ।
५५२. ॐ पुरुषाय नमः ।
५५३. ॐ प्रधानात्मने नमः ।
५५४. ॐ विपर्यासविलोचनाय नमः ।
५५५. ॐ मधुराजनसंवीक्ष्याय नमः ।
५५६. ॐ रजकप्रतिघातकाय नमः ।
५५७. ॐ विचित्राम्बरसंवीताय नमः ।
५५८. ॐ मालाकावरप्रदाय नमः ।
५५९. ॐ कुब्जावक्रत्वनिर्मोक्त्रे नमः ।
५६०. ॐ कुब्जायौवनदायकाय नमः ।
५६१. ॐ कुब्जाङ्गरागसुरभये नमः ।
५६२. ॐ कंसकोदण्डाखण्डनाय नमः ।
५६३. ॐ धीराय नमः ।
५६४. ॐ कुवलयापीडमर्दनाय नमः ।
५६५. ॐ कंसभीतिकृते नमः ।
५६६. ॐ दन्तिदन्तायुधाय नमः ।
५६७. ॐ रङ्गत्रासकाय नमः ।
५६८. ॐ मल्लयुद्धविदे नमः ।
५६९. ॐ चाणूरहन्त्रे नमः ।
५७०. ॐ कंसारये नमः ।
५७१. ॐ देवकीहर्षदायकाय नमः ।
५७२. ॐ वसुदेवपदानम्राय नमः ।
५७३. ॐ पितृबन्धविमोचनाय नमः ।
५७४. ॐ उर्वीभयापहाय नमः ।
५७५. ॐ भूपाय नमः ।
५७६. ॐ उग्रसेनाधिपत्यदाय नमः ।
५७७. ॐ आज्ञास्थितशचीनाथाय नमः ।
५७८. ॐ सुधर्मानयनक्षमाय नमः ।
५७९. ॐ आद्याय नमः ।
५८०. ॐ द्विजातिसत्कर्त्रे नमः ।
५८१. ॐ शिष्टाचारप्रदर्शकाय नमः ।
५८२. ॐ सान्दीपनिकृताभ्यस्तविद्याभ्यासैकधिये नमः ।
५८३. ॐ सुधिये नमः ।
५८४. ॐ गुर्वभीष्टक्रियादक्षाय नमः ।
५८५. ॐ पश्चिमोदधिपूजिताय नमः ।
५८६. ॐ हतपञ्चजनप्राप्तपाञ्चजन्याय नमः ।
५८७. ॐ यमार्चिताय नमः ।
५८८. ॐ धर्मराजजयानीतगुरुपुत्राय नमः ।
५८९. ॐ उरुक्रमाय नमः ।
५९०. ॐ गुरुपुत्रप्रदाय नमः ।
५९१. ॐ शास्‍त्रे नमः ।
५९२. ॐ मधुराजसभासदाय नमः ।
५९३. ॐ जामदग्न्यसमभ्यर्च्याय नमः ।
५९४. ॐ गोमन्तगिरिसञ्चराय नमः ।
५९५. ॐ गोमन्तदावशमनाय नमः ।
५९६. ॐ गरुडानीतभूषणाय नमः ।
५९७. ॐ चक्राद्यायुधसंशोभिने नमः ।
५९८. ॐ जरासन्धमदापहाय नमः ।
५९९. ॐ सृगालावनिपालघ्नाय नमः ।
६००. ॐ सृगालात्मरजराज्यदाय नमः ।
६०१. ॐ विध्वस्तकालयवनाय नमः ।
६०२. ॐ मुचुकुन्दवरप्रदाय नमः ।
६०३. ॐ आज्ञापितमहाम्भोधये नमः ।
६०४. ॐ द्वारकापुरकल्पनाय नमः ।
६०५. ॐ द्वारकानिलयाय नमः ।
६०६. ॐ रुक्मिमानहन्त्रे नमः ।
६०७. ॐ यदुद्वहाय नमः ।
६०८. ॐ रुचिराय नमः ।
६०९. ॐ रुक्मिणीजानये नमः ।
६१०. ॐ प्रद्युम्नजनकाय नमः ।
६११. ॐ प्रभवे नमः ।
६१२. ॐ अपाकृतत्रिलोकार्तये नमः ।
६१३. ॐ अनिरुद्धपितामहाय नमः ।
६१४. ॐ अनिरुद्धपदान्वेषिणे नमः ।
६१५. ॐ चक्रिणे नमः ।
६१६. ॐ गरुडवाहनाय नमः ।
६१७. ॐ बाणासुरपुरीरोद्‌ध्रे नमः ।
६१८. ॐ रक्षाज्वलनयन्त्रजिते नमः ।
६१९. ॐ धूतप्रमथसंरम्भाय नमः ।
६२०. ॐ जितमाहेश्वरज्वराय नमः ।
६२१. ॐ षट्‍चक्रशक्तिनिर्जेत्रे नमः ।
६२२. ॐ भूतवेतालमोहकृते नमः ।
६२३. ॐ शम्भुत्रिशूलजिते नमः ।
६२४. ॐ शम्भुजम्भणाय नमः ।
६२५. ॐ शम्भुसंस्तुताय नमः ।
६२६. ॐ इन्द्रियाय नमः ।
६२७. ॐ आत्मने नमः ।
६२८. ॐ इन्दुह्रदयाय नमः ।
६२९. ॐ सर्वयोगेश्वरेश्वराय नमः ।
६३०. ॐ हिरण्यगर्भह्रदयाय नमः ।
६३१. ॐ मोहावर्तनिवर्तनाय नमः ।
६३२. ॐ आत्मज्ञाननिधये नमः ।
६३३. ॐ मेधाकोशाय नमः ।
६३४. ॐ तन्मात्ररूपवते नमः ।
६३५. ॐ इन्द्राय नमः ।
६३६. ॐ अग्निवदनाय नमः ।
६३७. ॐ कालनाभाय नमः ।
६३८. ॐ सर्वागमाय नमः ।
६३९. ॐ अध्वगाय नमः ।
६४०. ॐ तुरीयाय नमः ।
६४१. ॐ सर्वधीसाक्षिणे नमः ।
६४२. ॐ द्वन्द्वारामाय नमः ।
६४३. ॐ आत्मदूरगाय नमः ।
६४४. ॐ अज्ञातपारवश्यश्रिये नमः ।
६४५. ॐ अव्याकृतविहारवते नमः ।
६४६. ॐ आत्मप्रदीपाय नमः ।
६४७. ॐ विज्ञानमात्रात्मने नमः ।
६४८. ॐ श्रीनिकेतनाय नमः ।
६४९. ॐ बाणबाहुवनच्छेते नमः ।
६५०. ॐ महेन्द्रप्रीतिवर्धनाय नमः ।
६५१. ॐ अनिरुद्धनिरोधज्ञाय नमः ।
६५२. ॐ जलेशातह्रतगोकुलाय नमः ।
६५३. ॐ जलेशविजयिने नमः ।
६५४. ॐ वीराय नमः ।
६५५. ॐ सत्राजिद्रत्‍नयाचकाय नमः ।
६५६. ॐ प्रसेनान्वेषणोद्युक्ताय नमः ।
६५७. ॐ जाम्बवद्धृतरत्‍नदाय नमः ।
६५८. ॐ जितर्क्षराजतनयाहर्त्रे नमः ।
६५९. ॐ जाम्बवतीप्रियाय नमः ।
६६०. ॐ सत्यभामाप्रियाय नमः ।
६६१. ॐ कामाय नमः ।
६६२. ॐ शतधन्वशिरोहराय नमः ।
६६३. ॐ कालिन्दीपतये नमः ।
६६४. ॐ अक्रूरबन्धवे नमः ।
६६५. ॐ अक्रुररत्‍नदाय नमः ।
६६६. ॐ कैकयीरमणाय नमः ।
६६७. ॐ भद्राभर्ते नमः ।
६६८. ॐ नाग्नजितीधवाय नमः ।
६६९. ॐ माद्रीमनोहराय नमः ।
६७०. ॐ शैब्याप्राणबन्धवे नमः ।
६७१. ॐ उरुक्रमाय नमः ।
६७२. ॐ सुशीलादयिताय नमः ।
६७३. ॐ मित्रविन्दानेत्रमहोत्सवाय नमः ।
६७४. ॐ लक्ष्मणावल्लभाय नमः ।
६७५. ॐ रुद्धप्राग्ज्योतिषमहपुराय नमः ।
६७६. ॐ सुरपाशावृतिच्छेदिने नमः ।
६७७. ॐ मुरारये नमः ।
६७८. ॐ क्रूरयुद्धविदे नमः ।
६७९. ॐ हयग्रीवशिरोहर्त्रे नमः ।
६८०. ॐ सर्वात्मने नमः ।
६८१. ॐ सर्वदर्शनाय नमः ।
६८२. ॐ नरकासुरविच्छेत्रे नमः ।
६८३. ॐ नरकात्मजराज्यदाय नमः ।
६८४. ॐ पृथ्वीस्तुताय नमः ।
६८५. ॐ प्रकाशात्मने नमः ।
६८६. ॐ ह्रद्याय नमः ।
६८७. ॐ यज्ञफलप्रदाय नमः ।
६८८. ॐ गुणग्राहिणे नमः ।
६८९. ॐ गुणद्रष्ट्रे नमः ।
६९०. ॐ गूढस्वात्माविभूतिमते नमः ।
६९१. ॐ कवये नमः ।
६९२. ॐ जगदुपद्रष्ट्रे नमः ।
६९३. ॐ परमाक्षरविग्रहाय नमः ।
६९४. ॐ प्रपन्नपालनाय नमः ।
६९५. ॐ मालिने नमः ।
६९६. ॐ महद्ब्रह्यविवर्धनाय नमः ।
६९७. ॐ वाच्यवाचकशक्त्यर्थाय नमः ।
६९८. ॐ सर्वव्याकृतसिद्धिदाय नमः ।
६९९. ॐ स्वयंप्रभवे नमः ।
७००. ॐ अनिर्वेद्याय नमः ।
७०१. ॐ स्वप्रकाशाय नमः ।
७०२. ॐ चिरन्तनाय नमः ।
७०३. ॐ नादात्मने नमः ।
७०४. ॐ मन्त्रकोटीशाय नमः ।
७०५. ॐ नानावादनिरोधकाय नमः ।
७०६. ॐ कन्दर्पकोटिलावण्याय नमः ।
७०७. ॐ परार्थेकप्रयोजकाय नमः ।
७०८. ॐ अमरीकृतदेवौघाय नमः ।
७०९. ॐ कन्यकाबन्धमोचनाय नमः ।
७१०. ॐ षोडशस्त्रीसहस्त्रेशाय नमः ।
७११. ॐ कान्ताय नमः ।
७१२. ॐ कान्तामनोभवाय नमः ।
७१३. ॐ क्रीडारत्‍नाचलाहर्त्रे नमः ।
७१४. ॐ वरुणच्छत्रशोभिताय नमः ।
७१५. ॐ शक्राभिवन्दिताय नमः ।
७१६. ॐ शुक्रजननीकुण्डलप्रदाय नमः ।
७१७. ॐ अदितिप्रस्तुतस्तोत्राय नमः ।
७१८. ॐ ब्राह्मणोद्‌घुष्टचेष्टनाय नमः ।
७१९. ॐ पुराणाय नमः ।
७२०. ॐ संयमिने नमः ।
७२१. ॐ जन्मालिप्ताय नमः ।
७२२. ॐ षड्‌विंशकाय नमः ।
७२३. ॐ अर्थदाय नमः ।
७२४. ॐ यशस्यनीतये नमः ।
७२५. ॐ आद्यन्तरहिताय नमः ।
७२६. ॐ सत्कथाप्रियाय नमः ।
७२७. ॐ ब्रह्मबोधाय नमः ।
७२८. ॐ परानन्दाय नमः ।
७२९. ॐ पारिजातापहारकाय नमः ।
७३०. ॐ पौण्ड्रकप्राणहरणाय नमः ।
७३१. ॐ काशिराजनिषूदनाय नमः ।
७३२. ॐ कृत्यागर्वप्रशमनाय नमः ।
७३३. ॐ विचक्रवधदीक्षिताय नमः ।
७३४. ॐ हंसविध्वंसनाय नमः ।
७३५. ॐ साम्बजनकाय नमः ।
७३६. ॐ डिम्भकार्दनाय नमः ।
७३७. ॐ मुनये नमः ।
७३८. ॐ गोप्त्रे नमः ।
७३९. ॐ पितृवरप्रदाय नमः ।
७४०. ॐ सवनदीक्षिताय नमः ।
७४१. ॐ रथिने नमः ।
७४२. ॐ सारथ्यनिर्देष्ट्रे नमः ।
७४३. ॐ फाल्गुनाय नमः ।
७४४. ॐ फाल्गुनप्रियाय नमः ।
७४५. ॐ सप्ताब्धिस्तम्भनोद्भूताय नमः ।
७४६. ॐ हरये नमः ।
७४७. ॐ सताब्धिभेदनाय नमः ।
७४८. ॐ आत्मप्रकाशाय नमः ।
७४९. ॐ पूर्णाश्रिये नमः ।
७५०. ॐ आदिनारायणेक्षिताय नमः ।
७५१. ॐ विप्रपुत्रप्रदाय नमः ।
७५२. ॐ सर्वमातृसुतप्रदाय नमः ।
७५३. ॐ पार्थविस्मयकृते नमः ।
७५४. ॐ पार्थप्रणवार्थप्रबोधनाय नमः ।
७५५. ॐ कैलासयात्रासुमुखाय नमः ।
७५६. ॐ बदर्याश्रमभूषणाय नमः ।
७५७ ॐ घण्टाकर्णक्रियामौढ्यतोषिताय नमः ।
७५८.ॐ भक्तवत्सलाय नमः ।
७५९. ॐ मुनिवृन्दादिभिर्ध्येयाय नमः ।
७६०. ॐ घण्टाकर्णवरप्रदाय नमः ।
७६१. ॐ तपश्चर्यापराय नमः ।
७६२. ॐ चीरवाससे नमः ।
७६३. ॐ पिङ्गजटाधराय नमः ।
७६४. ॐ प्रत्यक्षीकृतभूतेशाय नमः ।
७६५. ॐ शिवस्तोत्रे नमः ।
७६६. ॐ शिवस्तुताय नमः ।
७६७. ॐ कृष्णास्वयंवरालोककौतुकिने नमः ।
७६८. ॐ सर्वसम्पताय नमः ।
७६९. ॐ बलसंरम्भशमनाय नमः ।
७७०. ॐ बलदर्शितपाण्डवाय नमः ।
७७१. ॐ यतिवेषार्जुनाभीष्टदायिने नमः ।
७७२. ॐ सर्वात्मगोचराय नमः ।
७७३. ॐ सुभद्राफाल्गुनोद्वाहकर्त्रे नमः ।
७७४. ॐ प्रीणितफाल्गुनाय नमः ।
७७५. ॐ खाण्डवप्रीणितार्चिष्मते नमः ।
७७६. ॐ मयदानवमोचनाय नमः ।
७७७. ॐ सुलभाय नमः ।
७७८. ॐ राजसूयार्हाय नमः ।
७७९. ॐ युधिष्ठिरनियोजकाय नमः ।
७८०. ॐ भीमार्दितजरासन्धाय नमः ।
७८१. ॐ मागधात्मजराज्यदाय नमः ।
७८२. ॐ राजबन्धननिर्मोक्त्रे नमः ।
७८३. ॐ राजसूयाग्रपूजनाय नमः ।
७८४. ॐ चैद्याद्यसहनाय नमः ।
७८५. ॐ भीष्मस्तुताय नमः ।
७८६. ॐ सात्वतपूर्वजाय नमः ।
७८७. ॐ सर्वात्मने नमः ।
७८८. ॐ अर्थसमाहर्त्रे नमः ।
७८९. ॐ मन्दराचलधारकाय नमः ।
७९०. ॐ यज्ञावताराय नमः ।
७९१. ॐ प्रल्हादप्रतिज्ञापरिपालकाय नमः ।
७९२. ॐ बलियज्ञसभाध्वंसिने नमः ।
७९३. ॐ दृप्तक्षत्रकुलान्तकाय नमः ।
७९४. ॐ दशग्रीवान्तकाय नमः ।
७९५. ॐ जेत्रे नमः ।
७९६. ॐ रेवतीप्रेमवल्लभाय नमः ।
७९७. ॐ सर्वावताराधिष्ठात्रे नमः ।
७९८. ॐ वेदबाह्यविमोहनाय नमः ।
७९९. ॐ कलिदोषनिराकर्त्रे नमः ।
८००. ॐ दशनाम्ने नमः ।
८०१. ॐ दृढव्रताय नमः ।
८०२. ॐ अमेयात्मने नमः ।
८०३. ॐ जगत्स्वामिने नमः ।
८०४. ॐ वाग्मिने नमः ।
८०५. ॐ चैद्यशिरोहराय नमः ।
८०६. ॐ द्रौपदीरचितस्तोत्राय नमः ।
८०७. ॐ केशवाय नमः ।
८०८. ॐ पुरुषोत्तमाय नमः ।
८०९. ॐ नारायणाय नमः ।
८१०. ॐ मधुपतये नमः ।
८११. ॐ माधवाय नमः ।
८१२. ॐ दोषवर्जिताय नमः ।
८१३. ॐ गोविन्दाय नमः ।
८१४. ॐ पुण्डरीकाक्षाय नमः ।
८१५. ॐ विष्णवे नमः ।
८१६. ॐ मधुसूदनाय नमः ।
८१७. ॐ त्रिविक्रमाय नमः ।
८१८. ॐ त्रिलोकेशाय नमः ।
८१९. ॐ वामनाय नमः ।
८२०. ॐ श्रीधराय नमः ।
८२१. ॐ पुंसे नमः ।
८२२. ॐ ह्रषीकेशाय नमः ।
८२३. ॐ वासुदेवाय नमः ।
८२४. ॐ पद्मनाभाय नमः ।
८२५. ॐ महाह्रदाय नमः ।
८२६. ॐ दामोदराय नमः ।
८२७. ॐ चतुर्व्यूहाय नमः ।
८२८. ॐ पाञ्चालीमानरक्षणाय नमः ।
८२९. ॐ शाल्वघ्नाय नमः ।
८३०. ॐ समरश्लाघिने नमः ।
८३१. ॐ दन्तवक्त्रनिबर्हणाय नमः ।
८३२. ॐ दामोदरप्रियसखाय नमः ।
८३३. ॐ पृथुकास्वादनप्रियाय नमः ।
८३४. ॐ घृणिने नमः ।
८३५. ॐ दामोदराय नमः ।
८३६. ॐ श्रीदाय नमः ।
८३७. ॐ गोपीपुनरवेक्षकाय नमः ।
८३८. ॐ गोपिकामुक्तिदाय नमः ।
८३९. ॐ योगिने नमः ।
८४०. ॐ दुर्वासस्तृप्तिकारकाय नमः ।
८४१. ॐ अविज्ञातव्रजाकीर्णपाण्डवालोकनाय नमः ।
८४२. ॐ जयिने नमः ।
८४३. ॐ पार्थसारथ्यनिरताय नमः ।
८४४. ॐ प्राज्ञाय नमः ।
८४५. ॐ पाण्डवदौत्यकृते नमः ।
८४६. ॐ विदुरातिथ्यसंतुष्टाय नमः ।
८४७. ॐ कुन्तीसन्तोषदायका नमः ।
८४८. ॐ सुयोधनतिरस्कर्त्रे नमः ।
८४९. ॐ दुर्योधनविकारविदे नमः ।
८५०. ॐ विदुराभिष्टुताय नमः ।
८५१. ॐ नित्याय नमः ।
८५२. ॐ वार्ष्णेयाय नमः ।
८५३. ॐ मङ्गलात्मकाय नमः ।
८५४. ॐ पञ्चविंशतितत्त्वेशाय नमः ।
८५५. ॐ चतुर्विंशतिदेहभाजे नमः ।
८५६. ॐ सर्वानुग्राहकाय नमः ।
८५७. ॐ सर्वदाशार्हसततार्चिताय नमः ।
८५८. ॐ अचिन्त्याय नमः ।
८५९. ॐ मधुरालापाय नमः ।
८६०. ॐ साधुदर्शिने नमः ।
८६१. ॐ दुरासदाय नमः ।
८६२. ॐ मनुष्यधर्मानुगताय नमः ।
८६३. ॐ कौरवेन्द्रक्षयेक्षिताय नमः ।
८६४. ॐ उपेन्द्राय नमः ।
८६५. ॐ दानवारातये नमः ।
८६६. ॐ उरुगीताय नमः ।
८६७. ॐ महाद्युतये नमः ।
८६८. ॐ ब्रह्मण्यदेवाय नमः ।
८६९. ॐ श्रुतिमते नमः ।
८७०. ॐ गोब्राह्मणहिताशयाय नमः ।
८७१. ॐ वरशीलाय नमः ।
८७२. ॐ शिवारम्भाय नमः ।
८७३. ॐ सुविज्ञानविमूर्तिमते नमः ।
८७४. ॐ स्वभावशुद्धाय नमः ।
८७५. ॐ सन्मित्राय नमः ।
८७६. ॐ सुशरण्याय नमः ।
८७७. ॐ सुलक्षणाय नमः ।
८७८. ॐ धृतराष्ट्रगताय नमः ।
८७९. ॐ दृष्टिप्रदाय नमः ।
८८०. ॐ कर्णविभेदनाय नमः ।
८८१. ॐ प्रतोदधृते नमः ।
८८२. ॐ विश्वरूपविस्मारितधनञ्जाय नमः ।
८८३. ॐ सामगानप्रियाय नमः ।
८८४. ॐ धर्मधेनवे नमः ।
८८५. ॐ वर्णोत्तमाय नमः ।
८८६. ॐ अव्ययाय नमः ।
८८७. ॐ चतुर्युगक्रियाकर्त्रे नमः ।
८८८. ॐ विश्वरूपप्रदर्शकाय नमः ।
८८९. ॐ ब्रह्मबोधपरित्रातपार्थाय नमः ।
८९०. ॐ भीष्मार्थचक्रभृते नमः ।
८९१. ॐ अर्जुनायासविध्वंसिने नमः ।
८९२. ॐ कलदंष्ट्राविभूषणाय नमः ।
८९३. ॐ सुजातानन्तमहिम्ने नमः ।
८९४. ॐ स्वप्नव्यापारितार्जुनाय नमः ।
८९५. ॐ अकालसन्ध्याघटनाय नमः ।
८९६. ॐ चक्रान्तरितभास्कराय नमः ।
८९७. ॐ दुष्टप्रमथनाय नमः ।
८९८. ॐ पार्थप्रतिज्ञापरिपालकाय नमः ।
८९९. ॐ सिन्धुराजशिरःपातस्थानवक्त्रे नमः ।
९००. ॐ विवेकदृशे नमः ।
९०१. ॐ सुभ्रद्राशोकहरणाय नमः ।
९०२. ॐ द्रोणोत्सेकादिविस्मिताय नमः ।
९०३. ॐ पार्थमन्युनिराकर्त्रे नमः ।
९०४. ॐ पाण्डवोत्सवदायकाय नमः ।
९०५. ॐ अङ्गुष्ठाक्रान्तकौन्तेयरथचक्राय नमः ।
९०६. ॐ अहिशीर्षजिते नमः ।
९०७. ॐ कालकोपप्रशमनाय नमः ।
९०८. ॐ भीमसेनजयप्रदाय नमः ।
९०९. ॐ अश्वत्थामवधायासत्रातपाण्डुसुताय नमः ।
९१०. ॐ कृतिने नमः ।
९११. ॐ इषीकास्त्रप्रशमनाय नमः ।
९१२. ॐ द्रौणिरक्षाविचक्षणाय नमः ।
९१३. ॐ पार्थापहारितद्रौणिचूडामणये नमः ।
९१४. ॐ अभङ्गुराय नमः ।
९१५. ॐ धृतराष्ट्रपरामृष्टभीमप्रतिकृतिस्मयाय नमः ।
९१६. ॐ भीष्मबुद्धिप्रदाय नमः ।
९१७. ॐ शान्ताय नमः ।
९१८. ॐ शरच्चन्द्रनिभाननाय नमः ।
९१९. ॐ गदाग्रजन्मने नमः ।
९२०.ॐ पाञ्चालीप्रतिज्ञापरिपालकाय नमः ।
९२१. ॐ गान्धारीकोपदृग्गुप्तधर्मसूनवे नमः ।
९२२. ॐ अनामयाय नमः ।
९२३. ॐ प्रपन्नार्तिभयच्छेत्रे नमः ।
९२४. ॐ भीष्मशल्यव्यथापहाय नमः ।
९२५. ॐ शान्ताय नमः ।
९२६. ॐ शान्तवोदीर्णाय नमः ।
९२७. ॐ सर्वधर्मसमाहिताय नमः ।
९२८. ॐ स्मारितब्रह्मविद्यार्थप्रीतपार्थाय नमः ।
९२९. ॐ महास्त्रविदे नमः ।
९३०. ॐ प्रसादपरमोदाराय नमः ।
९३१. ॐ गाङ्गेयसुगतिप्रदाय नमः ।
९३२. ॐ विपक्षपक्षक्षयकृते नमः ।
९३३. ॐ परीक्षित्प्राणरक्षणाय नमः ।
९३४. ॐ जगद्गुरवे नमः ।
९३५. ॐ धर्मसूनोर्वाजिमेधप्रवर्तकाय नमः ।
९३६. ॐ विहितार्थाय नमः ।
९३७. ॐ आप्तसत्काराय नमः ।
९३८. ॐ मासकात्परिवर्तदाय नमः ।
९३९. ॐ उत्तङ्कहर्षदात्मीयदिव्यरूपप्रदर्शकाय नमः ।
९४०. ॐ जनकावगतस्वोक्तभारताय नमः ।
९४१. ॐ सर्वभावनाय नमः ।
९४२. ॐ असोढ्यादवोद्रेकाय नमः ।
९४३. ॐ वोहिताप्तादिपूजनाय नमः ।
९४४. ॐ समुद्रस्थापिताय नमः ।
९४५. ॐ आश्चर्यमुसलाय नमः ।
९४६. ॐ वृष्णिवाहकाय नमः ।
९४७. ॐ मुनिशापायुधाय नमः ।
९४८. ॐ पद्मासनादित्रिदशार्थिताय नमः ।
९४९. ॐ सृष्टिप्रत्यवहारोत्कटाय नमः ।
९५०. ॐ स्वधामगमनोत्सुकाय नमः ।
९५१. ॐ प्रभासालोकनोद्युक्ताय नमः ।
९५२. ॐ नानाविधनिमित्तकृते नमः ।
९५३. ॐ सर्वयादवसंसेव्याय नमः ।
९५४. ॐ सर्वोत्कृष्टपरिच्छदाय नमः ।
९५५. ॐ वेलाकाननसञ्चारिणे नमः ।
९५६. ॐ वेलानिलह्रतश्रमाय नमः ।
९५७. ॐ कालात्मने नमः ।
९५७. ॐ यादवाय नमः ।
९५९. ॐ अनन्ताय नमः ।
९६०. ॐ स्तुतिसंतुष्टमानसाय नमः ।
९६१. ॐ द्विजालोकनसन्तुष्टाय नमः ।
९६२. ॐ पुण्यतीर्थमहोत्सवाय नमः ।
९६३. ॐ सत्काराह्लादितशेषभूसुराय नमः ।
९६४. ॐ सुरवल्लभाय नमः ।
९६५. ॐ पुण्यतीर्थाप्लुताय नमः ।
९६६. ॐ पुण्याय नमः ।
९६७. ॐ पुण्यदाय नमः ।
९६८. ॐ तीर्थपावनाय नमः ।
९६९. ॐ विप्रसात्कृतगोकोटये नमः ।
९७०. ॐ शतकोटिसुवर्णदाय नमः ।
९७१. ॐ स्वमायामोहिताशेषवृष्णिवीराय नमः ।
९७२. ॐ विशेषविदे नमः ।
९७३. ॐ जलजायुधनिर्देष्ट्रे नमः ।
९७४. ॐ स्वात्मावेशितयादवाय नमः ।
९७५. ॐ देवताभीष्टवरदाय नमः ।
९७६. ॐ कृतकृत्याय नमः ।
९७७. ॐ प्रसन्नधिये नमः ।
९७८. ॐ स्थिरशेषायुतबलाय नमः ।
९७९. ॐ सहस्त्रफणिवीक्षणाय नमः ।
९८०. ॐ ब्रह्मावृक्षवरच्छायासीनाय नमः ।
९८१. ॐ पद्मासनस्थिताय नमः ।
९८२. ॐ प्रत्यगात्मने नमः ।
९८३. ॐ स्वभावार्थाय नमः ।
९८४. ॐ प्रणिधानपरायणाय नमः ।
९८५. ॐ व्याधेषुविद्धपूज्यांघ्रये नमः ।
९८६. ॐ निषादभयमोचनाय नमः ।
९८७. ॐ पुलिन्दस्तुतिसंतुष्टाय नमः ।
९८८. ॐ पुलिन्दसुगतिप्रदाय नमः ।
९८९. ॐ दारुकार्पितपार्थादिकरणीयोक्तये नमः ।
९९०. ॐ ईशित्रे नमः ।
९९१. ॐ दिव्यदुन्दुभिसंयुक्ताय नमः ।
९९२. ॐ पुष्पवृष्टिप्रपूजिताय नमः ।
९९३. ॐ पुराणाय नमः ।
९९४. ॐ परमेशानाय नमः ।
९९५. ॐ पूर्णभूम्रे नमः ।
९९६. ॐ परिष्टुताय नमः ।
९९७. ॐ आद्यपतये नमः ।
९९८. ॐ परस्मै ब्रह्मणे नमः ।
९९९. ॐ परमात्मने नमः ।
१०००. ॐ परात्परस्मै नमः ।॥ इति श्रीविष्णुधर्मोत्तरपुराणे श्रीकृष्णसहस्त्रनामावलिः सम्पूर्णा ॥

N/A

References : N/A
Last Updated : July 14, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP