मुकुन्दसहस्रनामावलिः - श्रीगणपतये नमः । ॐ अनेजते...
हिंदू देवी देवतांची एक हजार नावे म्हणजेच सहस्त्रनामावली. हिंदू धर्मिय रोज सकाळी संध्याकाळी या नावांचा जप करतात.
A sahasranamavali is a type of Hindu scripture in which a diety is referred to by 1000 or more different names.Many devout Hindus chant them every morning or evening.
श्रीगणपतये नमः ।
ॐ अनेजते नमः ।
ॐ अच्युताय नमः ।
ॐ अव्यक्ताय नमः ।
ॐ अबाह्याय नमः ।
ॐ अनन्ताय नमः ।
ॐ अखिलाय नमः ।
ॐ अनलाय नमः ।
ॐ अग्रियाय नमः ।
ॐ अनन्तराय नमः ।
ॐ अचक्षुषे नमः ।
ॐ अप्राणाय नमः ।
ॐ अन्नविराय नमः ।
ॐ अमनसे नमः ।
ॐ अद्वैतात्मने नमः ।
ॐ अपाणिपादाय नमः ।
ॐ अगुह्याय नमः ।
ॐ अनाथाय नमः ।
ॐ अम्बिकापतये नमः ।
ॐ अनीश्वराय नमः ।
ॐ अनघाय नमः । २०
ॐ अचिन्त्याय नमः ।
ॐ अगण्याय नमः ।
ॐ अदूराय नमः ।
ॐ अचराय नमः ।
ॐ अकलाय नमः ।
ॐ अभीमाय नमः ।
ॐ अमूर्तये नमः ।
ॐ अचलाय नमः ।
ॐ अद्वितीयाय नमः ।
ॐ अजाय नमः ।
ॐ अन्तराय नमः ।
ॐ अनिलाय नमः ।
ॐ अलिङ्गाय नमः ।
ॐ अर्पिते(र्चिषे) नमः ।
ॐ अमूर्ताय नमः ।
ॐ अग्नये नमः ।
ॐ अनुमन्त्रे नमः ।
ॐ अव्ययाय नमः ।
ॐ अन्तिकाय नमः ।
ॐ अनाकाशाय नमः । ४०
ॐ अरसाय नमः ।
ॐ असङ्गाय नमः ।
ॐ अमायाय नमः ।
ॐ अग्राय नमः ।
ॐ अखिलाश्रयाय नमः ।
ॐ अनुज्ञैकरसाय नमः ।
ॐ अजुष्टाय नमः ।
ॐ अगृह्याय नमः ।
ॐ अन्तरतमाय नमः ।
ॐ अपतये नमः ।
ॐ अधिवक्त्रे नमः ।
ॐ अद्भुताय नमः ।
ॐ अबीजाय नमः ।
ॐ अविकलाय नमः ।
ॐ असङ्गचिद्घनाय नमः ।
ॐ अस्थूलाय नमः ।
ॐ अणवे नमः ।
ॐ अदीर्घाय नमः ।
ॐ अर्थाय नमः ।
ॐ अलोहिताय नमः । ६०
ॐ अलक्षणाय नमः ।
ॐ अमराय नमः ।
ॐ अर्काय नमः ।
ॐ अनुग्राय नमः ।
ॐ अनन्तरूपाय नमः ।
ॐ अविकार्याय नमः ।
ॐ अजीवनाय नमः ।
ॐ अधिकाय नमः ।
ॐ अजानते नमः ।
ॐ अप्रगल्भाय नमः ।
ॐ अभुवे नमः ।
ॐ अवसान्याय नमः ।
ॐ अपराजयाय नमः ।
ॐ अर्यम्णे नमः ।
ॐ अतिथये नमः ।
ॐ अच्छायाय नमः ।
ॐ अद्रिजे नमः ।
ॐ अश्वाय नमः ।
ॐ अष्टमाय नमः ।
ॐ अपराय नमः । ८०
ॐ अवभिन्दते नमः ।
ॐ अघोराय नमः ।
ॐ अत्रत्वये(?) नमः ।
ॐ अन्धसत्पतये नमः ।
ॐ अव्रणाय नमः ।
ॐ अतिरात्राय नमः ।
ॐ अन्तकाय नमः ।
ॐ अकायाय नमः ।
ॐ अरण्याय नमः ।
ॐ अविश्वाय नमः ।
ॐ अभयाय नमः ।
ॐ असिमते नमः ।
ॐ अनीडाख्याय नमः ।
ॐ अङ्गुष्ठमात्राय नमः ।
ॐ अर्हाय नमः ।
ॐ अतीताय नमः ।
ॐ अभिजयते नमः ।
ॐ मह्यं (?) नमः ।
ॐ अग्निष्टोमाय नमः ।
ॐ अपापविद्धाय नमः । १००
ॐ अकीर्णाय नमः ।
ॐ अनादये नमः ।
ॐ अगन्धवते नमः ।
ॐ असम्पन्नाय नमः ।
ॐ अनेकवर्णाय नमः ।
ॐ अविभक्ताय नमः ।
ॐ अभीषणाय नमः ।
ॐ अवराय नमः ।
ॐ अजायमानाय नमः ।
ॐ अभिवदते नमः ।
ॐ अन्तस्थाय नमः ।
ॐ अगोचराय नमः ।
ॐ अक्षराय नमः ।
ॐ आनन्दात्मने नमः ।
ॐ आद्याय नमः ।
ॐ आयच्छते नमः ।
ॐ आगये(?) नमः ।
ॐ आकाशमध्यगाय नमः ।
ॐ आक्रन्दयते नमः ।
ॐ आत्मकामाय नमः । १२०
ॐ आयते नमः ।
ॐ आक्खिदते नमः ।
ॐ आनशाय नमः ।
ॐ आत्मविद्यायै नमः ।
ॐ आलाद्याय नमः ।
ॐ आशवे नमः ।
ॐ आयुधिने नमः ।
ॐ आतप्याय नमः ।
ॐ आत्मविदे नमः ।
ॐ आदित्यवर्णाय नमः ।
ॐ आनन्दाय नमः ।
ॐ आनन्दमयाय नमः ।
ॐ आत्मवते नमः ।
ॐ आत्मने नमः ।
ॐ आत्मयोनये नमः ।
ॐ आषाढाय नमः ।
ॐ आतताविने नमः ।
ॐ आत्मबन्धघ्ने नमः ।
ॐ अद्भ्यो नमः ।
ॐ आसक्ताय नमः । १४०
ॐ आविर्भासे नमः ।
ॐ आदिमध्यान्तवर्जिताय नमः ।
ॐ इरिण्याय नमः ।
ॐ इन्द्राय नमः ।
ॐ इषुकृते नमः ।
ॐ इष्टज्ञाय नमः ।
ॐ इषुमते नमः ।
ॐ इषवे नमः ।
ॐ ईश्वरग्रासाय नमः ।
ॐ ईजानाय नमः ।
ॐ ईशाय नमः ।
ॐ ईशानाय नमः ।
ॐ ईश्वराय नमः ।
ॐ ईकाराय नमः ।
ॐ ईश्वराधीनाय नमः ।
ॐ ईहितार्थकृते नमः ।
ॐ ईध्रियाय नमः ।
ॐ उपवीतिने नमः ।
ॐ उग्राय नमः ।
ॐ उगणाय नमः । १६०
ॐ उच्चैर्घोषाय नमः ।
ॐ उमापतये नमः ।
ॐ उक्ताय नमः ।
ॐ उर्वर्याय नमः ।
ॐ उष्णीषिणे नमः ।
ॐ उमायै नमः ।
ॐ उत्तरस्मै नमः ।
ॐ उदारधिये नमः ।
ॐ ऊर्ध्वरेतसे नमः ।
ॐ ऊर्ध्वलिङ्गाय नमः ।
ॐ ऊर्ध्वाय नमः ।
ॐ ऊर्जितविग्रहाय नमः ।
ॐ ऊर्म्याय नमः ।
ॐ ऊर्व्याय नमः ।
ॐ ऊर्ध्वकेशाय नमः ।
ॐ ऊर्जस्विने नमः ।
ॐ ऊर्जितशासनाय नमः ।
ॐ ऋद्ध्यै नमः ।
ॐ ऋषये नमः ।
ॐ ऋतवे नमः । १८०
ॐ ऋद्धाय नमः ।
ॐ ऋद्धात्मने नमः ।
ॐ ऋद्धिमते नमः ।
ॐ ऋजवे नमः ।
ॐ ऋद्धिकारिणे नमः ।
ॐ ऋद्धिरूपिणे नमः ।
ॐ ऋकाराय नमः ।
ॐ ऋतजे नमः ।
ॐ ऋताय नमः ।
ॐ ऋकारवर्णभूषाढ्याय नमः ।
ॐ ऋकाराय नमः ।
ॐ ॠकारवर्णभूषाढ्याय नमः ।
ॐ ॠकाराय नमः ।
ॐ ऌकारगर्भाय नमः ।
ॐ ऌकाराय नमः ।
ॐ ॡकारगर्भाय नमः ।
ॐ ॡकाराय नमः ।
ॐ ॡंकाराय नमः ।
ॐ एकाराय नमः ।
ॐ एकाकिने नमः । २००
ॐ एकस्मै नमः ।
ॐ एतत्प्रकाशकाय नमः ।
ॐ एकपदे नमः ।
ॐ एकाश्वाय नमः ।
ॐ एतस्मै नमः ।
ॐ ऐंऐंशब्दपरायणाय नमः ।
ॐ ऐन्द्राय नमः ।
ॐ ऐरावतारूढाय नमः ।
ॐ ऐंबीजजपतत्पराय नमः ।
ॐ ओजस्वते नमः ।
ॐ ओताय नमः ।
ॐ ओंकाराय नमः ।
ॐ ओंकारविराजिताय नमः ।
ॐ और्व्याय नमः ।
ॐ औषधसम्पन्नाय नमः ।
ॐ औषायै नमः ।
ॐ औषष्पाय नमः ।
ॐ कामाय नमः ।
ॐ कालाय नमः ।
ॐ कालकालाय नमः । २२०
ॐ कृपानिधये नमः ।
ॐ कर्माध्यक्षाय नमः ।
ॐ कवये नमः ।
ॐ क्रीडिने नमः ।
ॐ कारणाय नमः ।
ॐ कारणाधिपाय नमः ।
ॐ कालाग्नये नमः ।
ॐ कुचराय नमः ।
ॐ काल्याय नमः ।
ॐ कल्याणाय नमः ।
ॐ कीर्तिमते नमः ।
ॐ क्रमाय नमः ।
ॐ कुलेश्वराय नमः ।
ॐ केतुमालिने नमः ।
ॐ केतवे नमः ।
ॐ कार्यविचक्षणाय नमः ।
ॐ कर्मिणे नमः ।
ॐ कनिष्टाय नमः ।
ॐ क्लृप्ताय नमः ।
ॐ कस्मै नमः । २४०
ॐ कामपाशाय नमः ।
ॐ कलाधिकृते नमः ।
ॐ कर्मण्याय नमः ।
ॐ कश्यपाय नमः ।
ॐ कल्पाय नमः ।
ॐ क्रव्यादाय नमः ।
ॐ काय नमः ।
ॐ कपालभृते नमः ।
ॐ कृपागमाय नमः ।
ॐ कुलिञ्जानां पतये नमः ।
ॐ कक्ष्याय नमः ।
ॐ कृतान्तकृते नमः ।
ॐ कूप्याय नमः ।
ॐ कपर्दिने नमः ।
ॐ कर्माराय नमः ।
ॐ कोविदाय नमः ।
ॐ कवचिने नमः ।
ॐ कृताय नमः ।
ॐ कामदुहे नमः ।
ॐ ककुभाय नमः । २६०
ॐ कान्ताय नमः ।
ॐ कलासर्गकराय नमः ।
ॐ कपये नमः ।
ॐ कंदर्पाय नमः ।
ॐ कृत्स्नविताय नमः ।
ॐ क्रीं नमः ।
ॐ कुमाराय नमः ।
ॐ कुसुमाय नमः ।
ॐ कुलहारिणे नमः ।
ॐ कुलाय नमः ।
ॐ खड्गिने नमः ।
ॐ खल्याय नमः ।
ॐ खाय नमः ।
ॐ खचराय नमः ।
ॐ खगाय नमः ।
ॐ गौर्यै नमः ।
ॐ गृहेभ्यो नमः ।
ॐ गृहीतात्मने नमः ।
ॐ गन्त्रे नमः ।
ॐ गेयाय नमः । २८०
ॐ गुरवे नमः ।
ॐ गरुते नमः ।
ॐ गङ्गाधराय नमः ।
ॐ गन्धमादिने नमः ।
ॐ गोप्त्रे नमः ।
ॐ गवे नमः ।
ॐ गहनाय नमः ।
ॐ गुहाय नमः ।
ॐ गह्वरेष्टाय नमः ।
ॐ गणपतये नमः ।
ॐ गोष्ठाय नमः ।
ॐ गौराय नमः ।
ॐ गतये नमः ।
ॐ गणाय नमः ।
ॐ ग्रामण्यै नमः ।
ॐ गिरिशन्ताय नमः ।
ॐ गिरे नमः ।
ॐ गतभिये नमः ।
ॐ गिरिगोचराय नमः ।
ॐ गार्हपत्याय नमः । ३००
ॐ गर्तसदाय नमः ।
ॐ गूढाय नमः ।
ॐ गम्याय नमः ।
ॐ गुहाशयाय नमः ।
ॐ गृत्स्नाय नमः ।
ॐ गोजे नमः ।
ॐ गुह्यतमाय नमः ।
ॐ घ्रात्रे नमः ।
ॐ घोरतराय नमः ।
ॐ घनाय नमः ।
ॐ चिद्वपुषे नमः ।
ॐ चिते नमः ।
ॐ चण्डरूपाय नमः ।
ॐ चक्षुःसाक्षिणे नमः ।
ॐ चतुर्भुजाय नमः ।
ॐ चेतसे नमः ।
ॐ चराय नमः ।
ॐ चित्रगर्दभाय नमः ।
ॐ चेतनाय नमः ।
ॐ चन्दञ्छादाय नमः । ३२०
ॐ चापायुधाय नमः ।
ॐ चञ्चरीकाय नमः ।
ॐ चण्डांशवे नमः ।
ॐ चतुराय नमः ।
ॐ छलाय नमः ।
ॐ छन्दनीपद्ममालाप्रियाय नमः ।
ॐ छात्राय नमः ।
ॐ छत्रिणे नमः ।
ॐ छदाय नमः ।
ॐ छदिषे नमः ।
ॐ जगत्कर्त्रे नमः ।
ॐ जगद्भोक्ते नमः ।
ॐ ज्योतिर्ज्योतिषे नमः ।
ॐ जितेन्द्रियाय नमः ।
ॐ जितकामाय नमः ।
ॐ जटिने नमः ।
ॐ ज्येष्ठाय नमः ।
ॐ जुषमाणाय नमः ।
ॐ जनेश्वराय नमः ।
ॐ ज्वलित्रे नमः । ३४०
ॐ जाह्नव्यै नमः ।
ॐ जुष्टाय नमः ।
ॐ जातवेदसे नमः ।
ॐ जयाय नमः ।
ॐ जनाय नमः ।
ॐ ज्वलते नमः ।
ॐ जपते नमः ।
ॐ जयते नमः ।
ॐ ज्योतिषे नमः ।
ॐ जरित्रे नमः ।
ॐ जवनाय नमः ।
ॐ जयिने नमः ।
ॐ जरये नमः ।
ॐ झर्झरीकराय नमः ।
ॐ ज्ञात्रे नमः ।
ॐ ज्ञानाय नमः ।
ॐ ज्ञेयविवर्जिताय नमः ।
ॐ टङ्कारकारिणे नमः ।
ॐ टङ्काराय नमः ।
ॐ ठाकुरवे नमः । ३६०
ॐ डाकिनीमयाय नमः ।
ॐ डकारात्मने नमः ।
ॐ डामकीशाय नमः ।
ॐ ढंकृतये नमः ।
ॐ ढापतये नमः ।
ॐ णणाय नमः ।
ॐ तडित्प्रभाय नमः ।
ॐ त्रयीमूर्तये नमः ।
ॐ तडिद्गर्भाय नमः ।
ॐ त्रिलोचनाय नमः ।
ॐ तमःसाक्षिणे नमः ।
ॐ तमसे नमः ।
ॐ ताम्राय नमः ।
ॐ तिग्मतेजसे नमः ।
ॐ त्रिविक्रमाय नमः ।
ॐ त्रिरूपाय नमः ।
ॐ तत्त्वविदे नमः ।
ॐ तुष्ट्यै नमः ।
ॐ स्तब्धाय नमः ।
ॐ तिष्टते नमः । ३८०
ॐ तपसे नमः ।
ॐ त्वरते नमः ।
ॐ त्रिवर्मिणे नमः ।
ॐ त्रिगुणातीताय नमः ।
ॐ तीक्ष्णेषवे नमः ।
ॐ तृंहत्यै नमः ।
ॐ तपते नमः ।
ॐ त्रि(द्वि)षि(षी)मते नमः ।
ॐ तृवृताय नमः ।
ॐ तत्त्वाय नमः ।
ॐ तुरीयाय नमः ।
ॐ तन्तुवर्धनाय नमः ।
ॐ त्वरमाणाय नमः ।
ॐ त्रिपर्वणे नमः ।
ॐ तस्मै नमः ।
ॐ थै थै थै शब्दतत्पराय नमः ।
ॐ त्यागराजाय नमः ।
ॐ त्यागेश्वराय नमः ।
ॐ देवाय नमः ।
ॐ दिव्याय नमः । ४००
ॐ दमाय नमः ।
ॐ दूराय नमः ।
ॐ द्रष्ट्रे नमः ।
ॐ दैव्याय नमः ।
ॐ दुरोणसदे नमः ।
ॐ दक्षिणाग्नये नमः ।
ॐ दुर्निरीक्ष्याय नमः ।
ॐ दूताय नमः ।
ॐ दात्रे नमः ।
ॐ दिशापतये नमः ।
ॐ दिव्यनादाय नमः ।
ॐ दीप्यमानाय नमः ।
ॐ देवाद्याय नमः ।
ॐ दहराय नमः ।
ॐ दिग्भ्यो नमः ।
ॐ दितिपाय नमः ।
ॐ दिवे नमः ।
ॐ देवमुखाय नमः ।
ॐ देवकामाय नमः ।
ॐ दुरत्ययाय नमः । ४२०
ॐ दुन्दुभ्याय नमः ।
ॐ द्वितनवे नमः ।
ॐ द्वीप्याय नमः ।
ॐ दक्षिणाञ्चाय नमः ।
ॐ दयानिधये नमः ।
ॐ दशाराय नमः ।
ॐ दीपयते नमः ।
ॐ दीप्ताय नमः ।
ॐ द्वैताधाराय नमः ।
ॐ दुरासदाय नमः ।
ॐ ध्रुवाय नमः ।
ॐ धनञ्जयाय नमः ।
ॐ ध्यानाय नमः ।
ॐ धर्मविदे नमः ।
ॐ धिये नमः ।
ॐ धनाधिपाय नमः ।
ॐ धर्मावहाय नमः ।
ॐ धृतये नमः ।
ॐ धीशाय नमः ।
ॐ ध्यात्रे नमः । ४४०
ॐ ध्येयाय नमः ।
ॐ धुरिणे नमः ।
ॐ धराय नमः ।
ॐ धन्याय नमः ।
ॐ धीमते नमः ।
ॐ धाम्ने नमः ।
ॐ धृष्णवे नमः ।
ॐ धन्वाविने नमः ।
ॐ धावदश्वकाय नमः ।
ॐ नित्याय नमः ।
ॐ निरञ्जनाय नमः ।
ॐ नीलाय नमः ।
ॐ निस्सङ्गाय नमः ।
ॐ निर्मलाय नमः ।
ॐ निधये नमः ।
ॐ नियतये नमः ।
ॐ निराख्याताय नमः ।
ॐ निषादाय नमः ।
ॐ निस्तुलाय नमः ।
ॐ निजाय नमः । ४६०
ॐ निकेनवे नमः ।
ॐ निरपेक्षाय नमः ।
ॐ न्रे नमः ।
ॐ नाथाय नमः ।
ॐ नारायणायनाय नमः ।
ॐ नयाय नमः ।
ॐ नेयाय नमः ।
ॐ निमेषाय नमः ।
ॐ निःस्वप्नाय नमः ।
ॐ नित्यानन्दाय नमः ।
ॐ निरामयाय नमः ।
ॐ पुराणाय नमः ।
ॐ पुरुषाय नमः ।
ॐ पूर्व्याय नमः ।
ॐ परस्मैज्योतिषे नमः ।
ॐ निर्गुणाय नमः ।
ॐ नन्दाय नमः ।
ॐ निष्क्रियाय नमः ।
ॐ निरुपद्रवाय नमः ।
ॐ निर्ममाय नमः । ४८०
ॐ निरहङ्काराय नमः ।
ॐ निर्विकाराय नमः ।
ॐ निरङ्कुशाय नमः ।
ॐ नीलग्रीवाय नमः ।
ॐ निर्विकल्पाय नमः ।
ॐ निषङ्गिणे नमः ।
ॐ नीललोहिताय नमः ।
ॐ नृषते नमः ।
ॐ नमामिने नमः ।
ॐ निर्विघ्नाय नमः ।
ॐ नभःस्पृशे नमः ।
ॐ नारदाय नमः ।
ॐ नटिने नमः ।
ॐ नक्तञ्चराय नमः ।
ॐ पुराणभृते नमः ।
ॐ प्रपञ्चोपशमाय नमः ।
ॐ पुण्याय नमः ।
ॐ परापरवर्जिताय नमः ।
ॐ परात्मने नमः ।
ॐ प्रतपते नमः । ५००
ॐ पार्याय नमः ।
ॐ प्रभविष्णवे नमः ।
ॐ प्रसादकृते नमः ।
ॐ पद्मिने नमः ।
ॐ पतगाय नमः ।
ॐ प्रणवाय नमः ।
ॐ पदाय नमः ।
ॐ पथे नमः ।
ॐ प्रजागराय नमः ।
ॐ प्राणात्मने: नमः ।
ॐ प्रेरित्रे नमः ।
ॐ पुष्टाय नमः ।
ॐ पर्णशद्याय नमः ।
ॐ प्रजापतये नमः ।
ॐ प्रजापतिपतये नमः ।
ॐ पश्याय नमः ।
ॐ पूतात्मने नमः ।
ॐ पुण्यसञ्चराय नमः ।
ॐ प्राणाय नमः ।
ॐ प्रमोदाय नमः । ५२०
ॐ परमाय नमः ।
ॐ पाशमुक्ताय नमः ।
ॐ परायणाय नमः ।
ॐ पुरजिते नमः ।
ॐ प्रभृशाय नमः ।
ॐ पूज्याय नमः ।
ॐ पुलस्त्याय नमः ।
ॐ पुष्टिवर्धनाय नमः ।
ॐ प्राचे नमः ।
ॐ पद्मगर्भाय नमः ।
ॐ पुञ्जिष्ठाय नमः ।
ॐ प्रहिताय नमः ।
ॐ प्रथमाय नमः ।
ॐ पणाय नमः ।
ॐ परिवञ्चते नमः ।
ॐ परिचराय नमः ।
ॐ परस्मै नमः ।
ॐ पाराय नमः ।
ॐ पुरन्दरायनाय नमः ।
ॐ पञ्चपर्वणे नमः । ५४०
ॐ पुण्डरीकाक्षाय नमः ।
ॐ प्रदिशाय नमः ।
ॐ पुष्कराय नमः ।
ॐ प्रभवे नमः ।
ॐ प्रकाशये (?) नमः ।
ॐ परब्रह्मणे नमः ।
ॐ पृथ्व्यै नमः ।
ॐ पथ्याय नमः ।
ॐ पुरातनाय नमः ।
ॐ पञ्चास्याय नमः ।
ॐ पावनाय नमः ।
ॐ प्रेम्णे नमः ।
ॐ पद्मवक्त्राय नमः ।
ॐ प्रतर्दनाय नमः ।
ॐ प्राप्ताय नमः ।
ॐ पवित्राय नमः ।
ॐ पूतात्मने नमः ।
ॐ प्रदात्रे नमः ।
ॐ पूर्वजाय नमः ।
ॐ पृथवे नमः । ५६०
ॐ पद्मासनायनाय नमः ।
ॐ पापनुदाय नमः ।
ॐ प्रसन्नवदनाय नमः ।
ॐ प्रभवे नमः ।
ॐ प्रोताय नमः ।
ॐ पिनाकिने नमः ।
ॐ प्रज्ञानाय नमः ।
ॐ पटराय नमः ।
ॐ पावनाय नमः ।
ॐ पत्न्यै नमः ।
ॐ प्रतिश्रवाय नमः ।
ॐ प्रियतमाय नमः ।
ॐ प्रमाथिने नमः ।
ॐ पौरुषाय नमः ।
ॐ फलाय नमः ।
ॐ फणिनाथाय नमः ।
ॐ फणिने नमः ।
ॐ फेन्याय नमः ।
ॐ फूत्कृतये नमः ।
ॐ फणिभूषिताय नमः । ५८०
ॐ ब्रह्मण्याय नमः ।
ॐ ब्रह्मदाय नमः ।
ॐ बुध्न्याय नमः ।
ॐ बलिने नमः ।
ॐ ब्रह्मविवर्धनाय नमः ।
ॐ बर्हिष्ठाय नमः ।
ॐ बोद्ध्रो नमः ।
ॐ बृहत्साम्ने नमः ।
ॐ बीजकोशाय नमः ।
ॐ बृहस्पतये नमः ।
ॐ ब्राह्मणाय नमः ।
ॐ बभ्रुशाय नमः ।
ॐ बोधाय नमः ।
ॐ बीजाय नमः ।
ॐ बिल्मिने नमः ।
ॐ बृहते नमः ।
ॐ बलाय नमः ।
ॐ भवाय नमः ।
ॐ भूत्यै नमः ।
ॐ भूतपालाय नमः । ६००
ॐ भूम्ने नमः ।
ॐ भूतविवर्धनाय नमः ।
ॐ भूताय नमः ।
ॐ भद्राय नमः ।
ॐ भूतधारिणे नमः ।
ॐ भव्याय नमः ।
ॐ भूतभवोद्भवाय नमः ।
ॐ भवस्य हेत्यै नमः ।
ॐ भ्राजिष्णवे नमः ।
ॐ भिषजे नमः ।
ॐ भुवे नमः ।
ॐ भीषणाय नमः ।
ॐ भृगवे नमः ।
ॐ भ्राजाय नमः ।
ॐ भासे नमः ।
ॐ भस्मगौराय नमः ।
ॐ भावाभावकराय नमः ।
ॐ भगाय नमः ।
ॐ भुवन्तये नमः ।
ॐ भगवते नमः । ६२०
ॐ भीमाय नमः ।
ॐ भगेशाय नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ भक्ताय नमः ।
ॐ भागाय नमः ।
ॐ भूतभर्त्रे नमः ।
ॐ भूतकृते नमः ।
ॐ भूतभावनाय नमः ।
ॐ मुक्तिदायिने नमः ।
ॐ मोक्षरूपाय नमः ।
ॐ महामायाय नमः ।
ॐ महायशसे नमः ।
ॐ महारूपाय नमः ।
ॐ महाकायाय नमः ।
ॐ महाकाशाय नमः ।
ॐ महावीजाय नमः ।
ॐ महातपसे नमः ।
ॐ मनोमयाय नमः ।
ॐ मनःसाक्षिणे नमः ।
ॐ महाजत्रवे नमः । ६४०
ॐ महोदधये नमः ।
ॐ महाग्रासाय नमः ।
ॐ महाभस्मने नमः ।
ॐ मुकुन्दाय नमः ।
ॐ मुण्डिने नमः ।
ॐ मोदाय नमः ।
ॐ महाबलाय नमः ।
ॐ महीधराय नमः ।
ॐ मुनये नमः ।
ॐ मात्रे नमः ।
ॐ मृगपाणये नमः ।
ॐ महेश्वराय नमः ।
ॐ मेध्याय नमः ।
ॐ महस्वते नमः ।
ॐ मेधाविने नमः ।
ॐ मृगेन्द्राय नमः ।
ॐ मकाराय नमः ।
ॐ मनवे नमः ।
ॐ मधुविदाय नमः ।
ॐ महादेवाय नमः । ६६०
ॐ मरीचये नमः ।
ॐ मुष्णतां पतये नमः ।
ॐ मेध्याय नमः ।
ॐ मार्गाय नमः ।
ॐ महानृत्ताय नमः ।
ॐ मन्त्रे नमः ।
ॐ मौनाय नमः ।
ॐ महास्वनाय नमः ।
ॐ मीढुष्टमाय नमः ।
ॐ मार्गशीर्षाय नमः ।
ॐ मेरवे नमः ।
ॐ मन्त्रिणे नमः ।
ॐ मधवे नमः ।
ॐ महते नमः ।
ॐ मृत्युमृत्यवे नमः ।
ॐ मृगाय नमः ।
ॐ मूलाय नमः ।
ॐ मृडाय नमः ।
ॐ मुक्ताय नमः ।
ॐ मयस्कराय नमः । ६८०
ॐ योगिने नमः ।
ॐ यमाय । नमः ।
ॐ यशसे नमः ।
ॐ यक्षाय नमः ।
ॐ योनये नमः ।
ॐ यज्वने नमः ।
ॐ यतये नमः ।
ॐ यजुषे नमः ।
ॐ युक्तग्रावणे नमः ।
ॐ यूने नमः ।
ॐ योग्याय नमः ।
ॐ यस्मै नमः ।
ॐ याम्याय नमः ।
ॐ यज्ञवाहनाय नमः ।
ॐ रुक्मवर्णाय नमः ।
ॐ रसाय नमः ।
ॐ रुद्राय नमः ।
ॐ रथिने नमः ।
ॐ रसयित्रे नमः ।
ॐ रवये नमः । ७००
ॐ रोचमानाय नमः ।
ॐ रथपतये नमः ।
ॐ रत्नकुण्डलभूषिताय नमः ।
ॐ रजस्याय नमः ।
ॐ रेष्मियाय नमः ।
ॐ राज्ञे नमः ।
ॐ रथाय नमः ।
ॐ रूपविवर्धनाय नमः ।
ॐ रोचिष्णवे नमः ।
ॐ रोचनाय नमः ।
ॐ रामाय नमः ।
ॐ रथकाराय नमः ।
ॐ रणप्रियाय नमः ।
ॐ लोकाध्यक्षाय नमः ।
ॐ लोकपालाय नमः ।
ॐ लोप्याय नमः ।
ॐ लिङ्गाय नमः ।
ॐ लयाय नमः ।
ॐ लघवे नमः ।
ॐ वृषध्वजाय नमः । ७२०
ॐ विश्वरेतसे नमः ।
ॐ विश्वरूपाय नमः ।
ॐ व्राट् (विराट्)पतये नमः ।
ॐ विमृत्यवे नमः ।
ॐ विजराय नमः ।
ॐ व्यापिने नमः ।
ॐ विभक्ताय नमः ।
ॐ विश्वगाय नमः ।
ॐ विषाय नमः ।
ॐ विश्वस्थाय नमः ।
ॐ विक्रमाय नमः ।
ॐ विष्णवे नमः ।
ॐ वैद्युताय नमः ।
ॐ विश्वलोचनाय नमः ।
ॐ विनायकाय नमः ।
ॐ विधरणाय नमः ।
ॐ वित्तपते नमः ।
ॐ विश्वभावनाय नमः ।
ॐ वीराय नमः ।
ॐ वरेण्याय नमः । ७४०
ॐ विश्वाङ्गाय नमः ।
ॐ वज्रहस्ताय नमः ।
ॐ विचक्षणाय नमः ।
ॐ विजिघत्साय नमः ।
ॐ वेदिपर्वणे नमः ।
ॐ वेदगुह्याय नमः ।
ॐ वृषोदराय नमः ।
ॐ वास्तव्याय नमः ।
ॐ वास्तुपाय नमः ।
ॐ व्राताय नमः ।
ॐ वृषास्याय नमः ।
ॐ वृषदाय नमः ।
ॐ वहाय नमः ।
ॐ वृषभाय नमः ।
ॐ विसृजते नमः ।
ॐ विध्यते नमः ।
ॐ वरसते नमः ।
ॐ वरदाय नमः ।
ॐ विदिशे नमः ।
ॐ विलासाय नमः । ७६०
ॐ व्याहृत्यै नमः ।
ॐ विद्यायै नमः ।
ॐ वज्रदंष्ट्राय नमः ।
ॐ विलोहिताय नमः ।
ॐ विज्ञानात्मने नमः ।
ॐ वामदेवाय नमः ।
ॐ विकल्पाय नमः ।
ॐ विश्वजिते नमः ।
ॐ वराय नमः ।
ॐ वसीयसे नमः ।
ॐ वसुदाय नमः ।
ॐ वात्याय नमः ।
ॐ वर्मिणे नमः ।
ॐ वृद्धाय नमः ।
ॐ वृषाकपये नमः ।
ॐ विशदाय नमः ।
ॐ वेदविदे नमः ।
ॐ वेद्यै नमः ।
ॐ वसिष्टाय नमः ।
ॐ वर्धनाय नमः । ७८०
ॐ वदते नमः ।
ॐ विश्वस्यै - विश्वस्मै ?? नमः ।
ॐ वैश्वानराय नमः ।
ॐ व्याप्ताय नमः ।
ॐ वृक्षाय नमः ।
ॐ वीर्यतमाय नमः ।
ॐ विभवे नमः ।
ॐ वासुदेवाय नमः ।
ॐ व्रातपतये नमः ।
ॐ विश्वतस्पदे नमः ।
ॐ विमुक्तधिये नमः ।
ॐ विदुपे नमः ।
ॐ विश्वाधिकाय नमः ।
ॐ वर्ष्याय नमः ।
ॐ विशोकाय नमः ।
ॐ वत्सराय नमः ।
ॐ विराजये नमः ।
ॐ वरुणाय नमः ।
ॐ वासवाय नमः ।
ॐ व्यासाय नमः । ८००
ॐ वासुकये नमः ।
ॐ वारिवस्कृताय नमः ।
ॐ वैनतेयाय नमः ।
ॐ व्यवसायाय नमः ।
ॐ वर्षीयसे नमः ।
ॐ वामनाय नमः ।
ॐ विभ्वे नमः ।
ॐ शिवाय नमः ।
ॐ शिवंकराय नमः ।
ॐ शम्भवे नमः ।
ॐ शतावर्ताय नमः ।
ॐ शुचये नमः ।
ॐ श्रुताय नमः ।
ॐ शोभनाय नमः ।
ॐ शरणाय नमः ।
ॐ श्रोत्रे नमः ।
ॐ शोभमानाय नमः ।
ॐ शिवाप्रियाय नमः ।
ॐ शास्त्रे नमः ।
ॐ शिखिने नमः । ८२०
ॐ शुभाचाराय नमः ।
ॐ शितिकण्ठाय नमः ।
ॐ शुभेक्षणाय नमः ।
ॐ श्रोत्रसाक्षिणे नमः ।
ॐ शङ्कुकर्णाय नमः ।
ॐ शोचिषे नमः ।
ॐ श्लोक्याय नमः ।
ॐ शुचिश्रवसे नमः ।
ॐ शिपिविष्टाय नमः ।
ॐ शर्मयच्छते नमः ।
ॐ शान्ताय नमः ।
ॐ शर्वाय नमः ।
ॐ शरीरभृते नमः ।
ॐ श्रेष्ठाय नमः ।
ॐ शङ्खाय नमः ।
ॐ शीघ्रियाय नमः ।
ॐ श्रियै नमः ।
ॐ शान्त्यै नमः ।
ॐ शष्प्याय नमः ।
ॐ शशाङ्कधृते नमः । ८४०
ॐ श्रवाय नमः ।
ॐ शीभ्याय नमः ।
ॐ शिरोहारिणे नमः ।
ॐ श्रीगर्भाय नमः ।
ॐ श्वपतये नमः ।
ॐ शमाय नमः ।
ॐ शुक्राय नमः ।
ॐ शयानाय नमः ।
ॐ शुचिषते नमः ।
ॐ शूराय नमः ।
ॐ शुक्लाय नमः ।
ॐ शुभाङ्गदाय नमः ।
ॐ षडङ्गाय नमः ।
ॐ षोडशिने नमः ।
ॐ षण्डाय नमः ।
ॐ षोडशान्ताय नमः ।
ॐ ष्टराय नमः ।
ॐ षडाय नमः ।
ॐ षाड्गुण्याय नमः ।
ॐ षड्भुजाय नमः । ८६०
ॐ षट्काय नमः ।
ॐ षोडशाराय नमः ।
ॐ षडक्षराय नमः ।
ॐ सत्याय नमः ।
ॐ सुखाय नमः ।
ॐ स्वयञ्ज्योतिषे नमः ।
ॐ सर्वभूतगुहाशयाय नमः ।
ॐ साक्षिणे नमः ।
ॐ सेतवे नमः ।
ॐ सत्यकामाय नमः ।
ॐ सर्वस्मै नमः ।
ॐ सर्वात्मकाय नमः ।
ॐ सहाय नमः ।
ॐ सर्वेन्द्रियगुणाभासाय नमः ।
ॐ सर्वेन्द्रियविवर्जिताय नमः ।
ॐ सते नमः ।
ॐ सर्वभृते नमः ।
ॐ सुविज्ञेयाय नमः ।
ॐ सङ्गीतप्रियाय नमः ।
ॐ साङ्गाय नमः । ८८०
ॐ सर्वेश्वराय नमः ।
ॐ समाय नमः ।
ॐ सदाशिवाय नमः ।
ॐ सर्वमायाय नमः ।
ॐ सहिष्णवे नमः ।
ॐ सार्वकालिकाय नमः ।
ॐ सबाह्याभ्यन्तराय नमः ।
ॐ सन्धये नमः ।
ॐ सर्वभूतनमस्कृताय नमः ।
ॐ स्थूलभुजे नमः ।
ॐ सूक्ष्मभुजे नमः ।
ॐ सूत्राय नमः ।
ॐ सन्तपते नमः ।
ॐ सर्वतोमुखाय नमः ।
ॐ स्वराजे नमः ।
ॐ सदोदिताय नमः ।
ॐ स्रष्ट्रे नमः ।
ॐ सर्वपापोदिताय नमः ।
ॐ स्फुटाय नमः ।
ॐ सर्वव्यापिने नमः । ९००
ॐ सर्वकर्मणे नमः ।
ॐ सर्वकामाय नमः ।
ॐ सर्वशायिने नमः ।
ॐ स्थिराय नमः ।
ॐ स्वधायै नमः ।
ॐ स्पष्टाक्षराय नमः ।
ॐ सुवर्णाय नमः ।
ॐ सर्वभावनाय नमः ।
ॐ स्वभावनाय नमः ।
ॐ स्वमहिम्ने नमः ।
ॐ स्वतन्त्राय नमः ।
ॐ स्वायूथिने नमः ।
ॐ सुवाय नमः ।
ॐ सर्वविदे नमः ।
ॐ सत्यसङ्कल्पाय नमः ।
ॐ सत्यसत्याय नमः ।
ॐ सहस्रपदे नमः ।
ॐ सर्वभूतान्तराय नमः ।
ॐ सोमाय नमः ।
ॐ सद्दस्राक्षाय नमः । ९२०
ॐ सुषुप्तिमते नमः ।
ॐ स्वाभाव्याय नमः ।
ॐ स्वमाय (?) नमः ।
ॐ श्रोतव्याय नमः ।
ॐ सिंहकृते नमः ।
ॐ सिंहवाहनाय नमः ।
ॐ सेनान्ये नमः ।
ॐ स्वस्तरवे नमः ।
ॐ स्तुत्याय नमः ।
ॐ स्वात्मस्थाय नमः ।
ॐ सुप्तिवर्जिताय नमः ।
ॐ सत्कीर्तये नमः ।
ॐ स्वप्रभाय नमः ।
ॐ स्वसिद्धाय नमः ।
ॐ सुविभाताय नमः ।
ॐ सरस्वत्यै नमः ।
ॐ सुदेशाय नमः ।
ॐ स्वस्तिदाय नमः ।
ॐ स्कन्दाय नमः ।
ॐ सालहस्ताय नमः । ९४०
ॐ सतां पतये नमः ।
ॐ स्वाहायै नमः ।
ॐ सुदृक्षाय नमः ।
ॐ स्थपतये नमः ।
ॐ सृकाविने नमः ।
ॐ सोमविभूषणाय नमः ।
ॐ सप्तात्मने नमः ।
ॐ स्वस्तिकृते नमः ।
ॐ स्थाणवे नमः ।
ॐ संराज्ञे नमः ।
ॐ स्वस्तिदक्षिणाय नमः ।
ॐ सुकेशाय नमः ।
ॐ सर्वगाय नमः ।
ॐ सौम्याय नमः ।
ॐ सुगन्धाय नमः ।
ॐ खस्तिभुजे नमः ।
ॐ सनात् नमः ।
ॐ सभायै नमः ।
ॐ खराज्ञै(ज्ञे) नमः ।
ॐ संवृध्यते(ने) नमः । ९६०
ॐ सुस्ष्टुत्ये नमः ।
ॐ सामगायनाय नमः ।
ॐ सुशेरवे नमः ।
ॐ सम्भराय नमः ।
ॐ सूर्याय नमः ।
ॐ स्थिताय नमः ।
ॐ सर्वजगद्धिताय नमः ।
ॐ सकृद्विभाताय नमः ।
ॐ स्थायूनां पतये नमः ।
ॐ सोभ्याय नमः ।
ॐ सुमङ्गळाय नमः ।
ॐ सर्वानुभवे नमः ।
ॐ स्मृत्यै नमः ।
ॐ सूद्याय नमः ।
ॐ सहीयसे नमः ।
ॐ सर्वमङ्गलाय नमः ।
ॐ हनीयसे नमः ।
ॐ हरिकेशाय नमः ।
ॐ ह्रियै नमः ।
ॐ हृदय्याय नमः । ९८०
ॐ हरिणाय नमः ।
ॐ हिताय नमः ।
ॐ हिरण्यवाससे नमः ।
ॐ हरिताय नमः ।
ॐ हन्त्रे नमः ।
ॐ होत्रे नमः ।
ॐ हिमालयाय नमः ।
ॐ हराय नमः ।
ॐ हरये नमः ।
ॐ हिरण्याक्षाय नमः ।
ॐ हंसाय नमः ।
ॐ ह्रस्वाय नमः ।
ॐ हुताय नमः ।
ॐ हविषे नमः ।
ॐ लकारभूतिदाय नमः ।
ॐ क्षेम्याय नमः ।
ॐ क्षीराय नमः ।
ॐ क्षिप्राय नमः ।
ॐ क्षित्यै नमः ।
ॐ क्षणाय नमः । १०००
इति श्रीत्यागराजसहस्रनामावालिः अथवा
मुकुन्दसहस्रनामावलिः समाप्ता ।
ॐ प्रतापरामचन्द्रस्वामिने नमः ।
N/A
References : N/A
Last Updated : January 15, 2026

TOP