संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्|

स्थितिप्रकरणम् - सर्गः १७

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीराम उवाच ।
भगवन्भृगुपुत्रस्य प्रतिभासानुभूतितः ।
यथैषा सफला जाता तथान्यस्य न किं भवेत् ॥१॥
श्रीवसिष्ठ उवाच ।
इयं प्रथममुत्पन्ना सा तनुर्ब्रह्मणः पदात् ।
शुद्धा जातिर्भार्गवस्य नान्यजन्मकलङ्किता ॥२॥
सर्वैषणानां संशान्तौ शुद्धचित्तस्य या स्थितिः ।
तत्सत्यमुच्यते सैषा विमला चिदुदाहृता ॥३॥
मनोनिर्मलसत्त्वात्म यद्भावयति यादृशम् ।
तत्तथाशु भवत्येव यथावर्तो भवेत्पयः ॥४॥
यथा भृगुसुतस्यैव विभ्रमः प्रोत्थितः स्वयम् ।
प्रत्येकमप्येवमेव दृष्टान्तोऽत्र भृगोः सुतः ॥५॥
बीजस्याङ्कुरपत्रादि स्वं चमत्कुरुते यथा ।
सर्वेषां भूतसङ्घानां भ्रमखण्डास्तथैव हि ॥६॥
यदिदं दृश्यते विश्वमेवमेवाखिलं जगत् ।
प्रत्येकमुदितं मिथ्या मिथ्यैवास्तमुपैति च ॥७॥
नास्तमेति नचोदेति जगत्किंचन कस्यचित् ।
भ्रान्तिमात्रमिदं मायामुग्धेव परिजृम्भते ॥८॥
यथा संप्रतिभासस्थः स्वयं संसारखण्डकः ।
तथा तेषां सहस्राणि मिथ्या दृष्टानि सन्ति हि ॥९॥
स्वप्नसंकल्पनगरव्यवहाराः परस्परम्।
पृथग्यथा न दृश्यन्ते तथैते संसृतिभ्रमाः ॥१०॥
एवं नगरवृन्दानि नभस्संकल्परूपिणि ।
सन्ति तानि न दृश्यन्ते मिथ्याज्ञानदृशं विना ॥११॥
पिशाचयक्षरक्षांसि सन्त्येवंरूपकाणि ह ।
संकल्पमात्रदेहानि सुखदुःखमयानि च ॥१२॥
एवमेव वयं चेमे संपन्ना रघुनन्दन ।
स्वसंकल्पात्मकाकारा मिथ्यासत्यत्वभाविनः ॥१३॥
एवंरूपैव हि परे विद्यते सर्गसंततिः ।
न वास्तवी वस्तुता तु संस्थितैवमवस्तुनि ॥१४॥
प्रत्येकमुदितं विश्वमेवमेव मुधैव हि ।
वनगुल्मकरूपेण वसन्तैकरसो यथा ॥१५॥
प्रथमोऽयं स्वसंकल्पः प्रथामभ्यागतो यथा ।
तथातिपरमार्थेन दृष्टेनेत्थं विभाव्यते ॥१६॥
प्रत्येकमुदितं चित्तं स्वस्वभावोदरस्थितम् ।
इदमित्थं समारम्भं जगत्पश्यन्विनश्यति ॥१७॥
प्रतिभासवशादस्ति नास्ति वस्त्ववलोकनात्।
दीर्घस्वप्नो जगज्जालमालानं चित्तदन्तिनः ॥१८॥
चित्सत्तैव जगत्सत्ता जगत्सत्तैव चित्तकम् ।
एकाभावाद्वयोर्नाशः स च सत्यविचारणात् ॥१९॥
शुद्धस्य प्रतिभासो हि सत्यो भवति चेतसः ।
प्रमार्जनादिव मणेर्मलिनस्येह युक्तितः ॥२०॥
चिरमेकदृढाभ्यासाच्छुद्धिर्भवति चेतसः ।
अनाक्रान्तस्य संकल्पैः प्रतिभोदेति चेतसः ॥२१॥
सुवर्णं न स्थितिं याति मलवत्यंशुके यथा ।
एका दृष्टिः स्थितिं याति न म्लाने चित्तके तथा ॥२२॥
श्रीराम उवाच ।
प्रतिभासात्मनि जगत्येते कालक्रियाक्रमाः ।
सोदयास्तमया जाताः कथं शुक्रस्य चेतसः ॥२३॥
श्रीवसिष्ठ उवाच ।
यादृग्जगदिदं दृष्टं शुक्रेण पितृशास्त्रतः ।
तादृक्कस्य स्थितं चित्ते मयूराण्डे मयूरवत् ॥२४॥
स्वभावकोशस्थमिदं तदेतेन क्रमोदितम् ।
बीजेनाङ्कुरपत्रादिलतापुष्पफलं यथा ॥२५॥
जीवो यद्बासनाबद्धस्तदेवान्तः प्रपश्यति ।
स्वरूपं चात्र दृष्टान्तो दीर्घस्वप्नस्त्विदं जगत् ॥२६॥
प्रत्येकमुदितो राम नूनं संसृतिखण्डकः ।
रात्रौ सैन्यनरस्वप्नजालवत्स्वात्मनि स्फुटः ॥२७॥
श्रीराम उवाच ।
एष संसृतिखण्डोत्थो मिथः स मिलति स्वयम् ।
नो वा मिलति तन्मे त्वं यथावद्वक्तुमर्हसि ॥२८॥
श्रीवसिष्ठ उवाच ।
मलिनं हि मनोऽवीर्यं न मिथः श्लेषमर्हति ।
अयोऽयसि च संतप्ते शुद्धे तप्तं तु लीयते ॥२९॥
चित्ततत्त्वानि शुद्धानि संमिलन्ति परस्परम् ।
एकरूपाणितोयानि यान्त्यैक्यंनाविलानि हि ॥३०॥
शुद्धिर्हि चित्तस्य विवासनत्व-
मभूतसंवेदनमेकरूपम् ।
तस्याशु शुद्ध्या भवति प्रबुद्ध-
स्तन्मात्रयुक्त्या परसंगमेति ॥३१॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थि० भार्गवोपाख्याने मनोराज्यसंमेलनं नाम सप्तदशः सर्गः ॥१७॥

N/A

References : N/A
Last Updated : September 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP