संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः ४ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः ४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४ Translation - भाषांतर श्रीवसिष्ठ उवाच ।इन्द्रियग्रामसंग्रामसेतुना भवसागरः ।तीर्यते नेतरेणेह केनचिन्नाम कर्मणा ॥१॥शास्त्रसत्संगमाभ्यासात्सविवेको जितेन्द्रियः ।अत्यन्ताभावमेतस्य दृश्यस्याप्यवगच्छति ॥२॥एतत्ते कथितं सर्वं स्वरूपं रूपिणां वर ।संसारसागरश्रेण्यो यथा यान्ति प्रयान्ति च ॥३॥बहुनात्र किमुक्तेन मनःकर्मद्रुमाङ्कुरः ।तस्मिंश्छिन्ने जगच्छाखी छिन्नः कर्मतनुर्भवेत् ॥४॥मनः सर्वमिदं राम तस्मिन्नन्तश्चिकित्सिते ।चिकित्सितो वै सकलो जगज्जालामयो भवेत् ॥५॥तदेतज्जायते लोके मनोमननमाकुलम् ।मनसो व्यतिरेकेण देहः क्व किल दृश्यते ॥६॥दृश्यात्यन्तासंभवेन ऋते नान्येन हेतुना ।मनःपिशाचः प्रशमं याति कल्पशतैरपि ॥७॥एतच्च संभवत्येव मनोव्याधिचिकित्सिते ।दृश्यात्यन्तासंभवात्म परमौषधमुत्तमम् ॥८॥मनो मोहमुपादत्ते म्रियते जायते मनः ।तत्स्वचिन्ताप्रसादेन बध्यते मुच्यते पुनः ॥९॥स्फुरतीदं जगत्सर्वं चित्ते मननमूर्च्छिते ।शून्यमेवाम्बरे स्फारे गन्धर्वाणां पुरं यथा ॥१०॥मनसीदं जगत्कृत्स्नं स्फारं स्फुरति चास्ति च ।पुष्पगुच्छ इवामोदस्तत्स्थं तस्मादिवेतरत् ॥११॥यथा तिलकणे तैलं गुणो गुणिनि वा यथा ।यथा धर्मिणि वा धर्मस्तथेदं चित्तके जगत् ॥१२॥रश्मिजालं यथा सूर्ये यथालोकस्तु तेजसि ।यथौष्ण्यं चित्रभानौ च मनसीदं तथा जगत् ॥१३॥शैत्यं यथैव तुहिने यथा नभसि शून्यता ।यथा चञ्चलता वायौ मनसीदं तथा जगत् ॥१४॥मनो जगज्जगदखिलं तथा मनःपरस्परं त्वविरहिते सदैव हि ।तयोर्द्वयोर्मनसि निरन्तरं क्षितेक्षितं जगन्नतु जगति क्षिते मनः ॥१५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० स्थितिप्रकरणे स्थित्यङ्कुरकलनं नाम चतुर्थः सर्गः ॥४॥ N/A References : N/A Last Updated : September 17, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP