संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः|
अध्यायः ४३

पार्वतीखण्डः - अध्यायः ४३

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


मेनोवाच ॥
निरीक्षिष्यामि प्रथमं मुने तं गिरिजापतिम् ॥
कीदृशं शिवरूपं हि यदर्थे तप उत्तमम् ॥१॥
ब्रह्मोवाच ॥
इत्यज्ञानपरा सा च दर्शनार्थं शिवस्य च ॥
त्वया मुने समं सद्यश्चन्द्रशालां समागता ॥२॥
शिवोऽपि च तदा तस्यां ज्ञात्वाहंकारमात्मनः ॥
प्राह विष्णुं च मान्तात लीलाकृत्वाद्भुताम्प्रभुः ॥३॥
शिव उवाच ॥
मदाज्ञया युवान्तातौ सदेवौ च पृथक्पृथक् ॥
गच्छतं हि गिरिद्वारं वयं पश्चाद्व्रजेमहि ॥४॥
ब्रह्मोवाच ॥
इत्याकर्ण्य हरिस्सर्वानाहूयोवाच तन्मयाः ॥
सुरास्सर्वे तथैवाशु गमनं चक्रुरुत्सुकाः ॥५॥
स्थितां शिरोगृहे मेनां मुने विश्वेश्वर त्वया ॥
तथैव दर्शयामास हृद्विभ्रंशो यथा भवेत् ॥६॥
एतस्मिन्समये मेना सेनां च परमां शुभाम् ॥
निरीक्षन्ती मुने दृष्ट्वा सामान्यं हर्षिताऽभवत् ॥७॥
प्रथमं चैव गन्धर्वास्सुन्दरास्सुभगास्तदा ॥
आयाताश्शुभवस्त्राढ्या नानालंकारभूषिताः ॥८॥
नानावाहनसंयुक्ता नानावाद्यपरा यणा ॥
पताकाभिर्विचित्राभिरप्सरोगणसंयुताः ॥९॥
अथ दृष्ट्वा वसुं तत्र तत्पतिं परमप्रभुम् ॥
मेना प्रहर्षिता ह्यासीच्छिवोयमिति चाब्रवीत् ॥१०॥
शिवस्य गणका एते न शिवोयं शिवापतिः ॥
इत्येवं त्वं ततस्तां वै अवोच ऋषिसत्तम ॥११॥
एवं श्रुत्वा तदा मेना विचारे तत्पराऽभवत् ॥
इतश्चाभ्यधिको यो वै स च कीदृग्भविष्यति ॥१२॥
एतस्मिन्नन्तरे यक्षा मणिग्रीवादयश्च ये ॥
तेषां सेना तया दृष्टा शोभादिद्विगुणीकृता ॥१३॥
तत्पतिं च मणिग्रीवं दृष्ट्वा शोभान्वितं हि सा ॥
अयं रुद्रश्शिवास्वामी मेना प्राहेति हर्षिता ॥१४॥
नायं रुद्रश्शिवास्वामी सेवकोयं शिवस्य वै ॥
इत्यवोचोगपत्न्यै त्वं तावद्वह्निस्स आगतः ॥१५॥
ततोऽपि द्विगुणां शोभां दृष्ट्वा तस्य च साब्रवीत् ॥
रुद्रोऽयं गिरिजास्वामी तदा नेति त्वमब्रवीः ॥१६॥
तावद्यमस्समायातस्ततोऽपि द्विगुणप्रभः ॥
तं दृष्ट्वा प्राह सा मेना रुद्रोऽयमिति हर्षिता ॥१७॥
नेति त्वमब्रवीस्तां वै तावन्निर्ऋतिरागतः ॥
बिभ्राणो द्विगुणां शोभां शुभः पुण्यजनप्रभुः ॥१८॥
तं दृष्ट्वा प्राह सा मेना रुद्रोऽयमिति हर्षिता ॥
नेति त्वमब्रवीस्तां वै तावद्वरुण आगतः ॥१९॥
ततोऽपि द्विगुणां शोभां दृष्ट्वा तस्य च साब्रवीत् ॥
रुद्रोऽयं गिरिजास्वामी तद्वा नेति त्वमब्रवीः ॥२०॥
तावद्वायुस्समायातस्ततोऽपि द्विगुणप्रभः ॥
तं दृष्ट्वा प्राह सा मेना रुद्रोयमिति हर्षिता ॥२१॥
नेति त्वमब्रवीस्तां वै तावद्धनद आगतः ॥
ततोऽपि द्विगुणां शोभां बिभ्राणो गुह्यकाधिपः ॥२२॥
तं दृष्ट्वा प्राह सा मेना रुद्रोऽयमिति हर्षिता ॥
नेति त्वमब्रवीस्तां वै तावदीशान आगतः ॥२३॥
ततोऽपि द्विगुणां शोभां दृष्ट्वा तस्य च साब्रवीत् ॥
रुद्रोऽयं गिरिजास्वामी तदा नेति त्वमब्रवीः ॥२४॥
तावदिन्द्रस्समायातस्ततोऽपि द्विगुणप्रभः ॥
सर्वामरवरो नानादिव्यभस्त्रिदिवेश्वरः ॥२५॥
तं दृष्ट्वा शंकरस्सोऽयमिति सा प्राह मेनका ॥
शक्रस्सुरपतिश्चायं नेति त्वं तदाब्रवीः ॥२६॥
तावच्चन्द्रस्समायातश्शोभा तद्द्विगुणा दधत ॥
दृष्ट्वा तं प्राह रुद्रोऽयं तां तु नेति त्वमब्रवीः ॥२७॥
तावत्सूर्यस्समायातश्शोभा तद्द्विगुणा दधत् ॥
दृष्ट्वा तं प्राह सा सोयन्तांतु नेति त्वमब्रवीः ॥२८॥
तावत्समागतास्तत्र भृग्वाद्याश्च मुनीश्वराः ॥
तेजसो राशयस्सर्वे स्वशिष्यगणसंयुताः ॥२९॥
तन्मध्ये चैव वागीशं दृष्ट्वा सा प्राह मेनका ॥
रुद्रोऽयं गिरिजास्वामी तदा नेति त्वमब्रवीः ॥३०॥
तावद्ब्रह्मा समायातस्तेजसां गशिरुत्तमः ॥
सर्षिवर्य्यसुतस्साक्षाद्धर्मपुंज इव स्तुतः ॥३१॥
दृष्ट्वा सा तं तदा मेना महाहर्षवती मुने ॥
सोऽयं शिवापतिः प्राह तां तु नेति त्वमब्रवीः ॥३२॥
एतस्मिन्नन्तरे तत्र विष्णुर्देवस्समागतः ॥
सर्वशोभान्वितः श्रीमान्मेघश्यामश्चतुर्भुजः ॥३३॥
कोटिकन्दर्प्यलावण्यः पीताम्बरधरस्स्वराट् ॥
राजीवलोचनश्शान्तः पक्षीन्द्रवरवाहनः ॥३४॥
शंखादिलक्षणैर्युक्तो मुकुटादिविभूषितः ॥
श्रीवत्सवक्षा लक्ष्मीशो ह्यप्रमेय प्रभान्वितः ॥३५॥
तं दृष्ट्वा चकिताक्ष्यासीन्महाहर्षेण साब्रवीत् ॥
सोऽयं शिवापतिः साक्षाच्छिवो वै नात्र संशयः ॥३६॥
अथ त्वं मेनकावाक्यमाकर्ण्योवाच ऊतिकृत् ॥
नायं शिवापतिरयं किन्त्वयं केशवो हरिः ॥३७॥
शंकरोखिलकार्य्यस्य ह्यधिकारी च तत्प्रियः ॥
अतोऽधिको वरो ज्ञेयस्स शिवः पार्वतीपतिः ॥३८॥
तच्छोभां वर्णितुं मेने मया नैव हि शक्यते ॥
स एवाखिलब्रह्माण्डपतिस्सर्वेश्वरः स्वराट् ॥३९॥
 ॥ब्रह्मोवाच ॥
इत्याकर्ण्य वचस्तस्य मेना मेने च तां शुभाम् ॥
महाधनां भाग्यवती कुलत्रयसुखावहाम् ॥४०॥
उवाच च प्रसन्नास्या प्रीतियुक्तेन चेतसा ॥
स्वभाग्यमधिकं चापि वर्णयन्ती मुहुर्मुहुः ॥४१॥
मेनोवाच ॥
धन्याहं सर्वथा जाता पार्वत्या जन्मनाधुना ॥
धन्यो गिरीश्वरोप्यद्य सर्वं धन्यतमं मम ॥४२॥
येये दृष्ट्वा मया देवा नायकास्सुप्रभान्विताः ॥
एतेषां यः पतिस्सोऽत्र पतिरस्या भविष्यति ॥४३॥
अस्याः किं वर्ण्यते भाग्यमपि वर्षशतैरपि ॥
वर्णितुं शक्यते नैव तत्प्रभुप्राप्तिदर्शनात ॥४४॥
ब्रह्मोवाच ॥
इत्यवादीच्च सा मेना प्रेमनिर्भरमानसा ॥
तावत्समागतो रुद्रोऽद्भुतोतिकारकः प्रभुः ॥४५॥
अद्भुतात्मागणास्तात मेनागर्वापहारकाः ॥
आत्मानं दर्शयन् मायानिर्लिप्तं निर्विकारकम् ॥४६॥
तमागतमभिप्रेत्य नारद त्वं मुने तदा ॥
मेनामवोचः सुप्रीत्या दर्शयंस्तं शिवापतिम् ॥४७॥
 ॥नारद उवाच ॥
अयं स शंकरस्साक्षाद्दृश्यतां सुन्दरि त्वया ॥
यदर्थे शिवया तप्तं तपोऽति विपिने महत् ॥४८॥
 ॥ब्रह्मोवाच ॥
इत्युक्त्वा हर्षिता मेना तं ददर्श मुदा प्रभुम् ॥
अद्भुताकृतिमीशानमद्भुतानुगमद्भुतम् ॥४९॥
तावदेव समायाता रुद्रसेना महाद्भुता ॥
भूतप्रेतादिसंयुक्ता नानागणसमन्विता ॥५०॥
वात्यारूपधराः केचित्पताकामर्मरस्वना ॥
वक्रतुंडास्तत्र केचिद्विरूपाश्चापरे तथा ॥५१॥
करालाः श्मश्रुलाः केचित्केचित्खञ्जा ह्यलोचनाः ॥
दण्डपाशधराः केचित्केचिन्मुद्गरपाणयः ॥५२॥
विरुद्धवाहनाः केचिच्छृंगनादविवादिनः ॥
डमरोर्वादिनः केचित्केचिद्गोमुखवादिनः ॥५३॥
अमुखा विमुखाः केचित्केचिद्बहुमुखा गणाः ॥
अकरा विकराः केचित्केचिद्बहुकरा गणाः ॥५४॥
अनेत्रा बहुनेत्राश्च विशिराः कुशिरास्तथा ॥
अकर्णा बहुकर्णाश्च नानावेषधरा गणाः ॥५५॥
इत्यादिविकृताकारा अनेके प्रबला गणाः ॥
असंख्यातास्तथा तात महावीरा भयंकराः ॥५६॥
अंगुल्या दर्शयँस्त्वं तां मुने रुद्रगणाँस्ततः ॥
हरस्य सेवकान्पश्य हरं चापि वरानने ॥५७॥
असंख्यातान् गणान् दृष्ट्वा भूतप्रेतादिकान् मुने ॥
तत्क्षणादभवत्सा वै मेनका त्राससंकुला ॥५८॥
तन्मध्ये शंकरं चैव निर्गुणं गुणवत्तरम् ॥
वृषभस्थं पञ्चवक्त्रं त्रिनेत्रं भूतिभूषितम् ॥५९॥
कपर्दिनं चन्द्रमौलिं दशहस्तं कपालि नम् ॥
व्याघ्रचर्मोत्तरीयञ्च पिनाकवरपाणिनम् ॥६०॥
शूलयुक्तं विरूपाक्षं विकृताकारमाकुलम् ॥
गजचर्म वसानं हि वीक्ष्य त्रेसे शिवाप्रसूः ॥६१॥
चकितां कम्पसंयुक्तां विह्वलां विभ्रमद्धियम् ॥
शिवोऽयमिति चांगुल्या दर्शयँस्तां त्वमब्रवीः ॥६२॥
त्वदीयं तद्वचः श्रुत्वा वाताहतलता इव ॥
सा पपात द्रुतम्भूमौ मेना दुःखभरा सती ॥६३॥
किमिदं विकृतं दृष्ट्वा वञ्चिताहं दुराग्रहे ॥
इत्युक्त्वा मूर्च्छिता तत्र मेनका साऽभवत्क्षणात् ॥६४॥
अथ प्रयत्नैर्विविधैस्सखीभिरुपसेविता ॥
लेभे संज्ञां शनै मेना गिरीश्वरप्रिया तदा ॥६५॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥४३॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP