संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः|
विषयानुक्रमणिका

पार्वतीखण्डः - विषयानुक्रमणिका

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


अथ द्वितीयाया रुद्रसंहितायास्तृतीय: पार्वतीखण्ड: ॥३॥

अध्यायः १ - सत्या हिमालयोदरे जन्मधारणनिमित्तकथनं, नारदोपदेशतश्च पार्वत्याः पुनः शिवप्राप्तिकथनं, हिमगिरेर्द्वैरूप्यनिरूपणं, तेन च पितृकन्यकायां मेनाया विवाहादिकथनम्

अध्यायः २ - मेनोत्पतिप्रसंगात्तिसृणां मेनकादिपितृकन्यानां सनकादिमुनिभ्यः शापप्राप्तिः, प्रसन्नेभ्यस्तेभ्यश्च पुनः शापनिर्मुक्तिप्रकारस्य वर्णनम्

अध्यायः ३ - पार्वत्युत्पात्तशिवप्राप्तिकथाप्रश्नप्रसंगे हिमवद् गृहे विष्ण्वादीनां गमनं तत्कृतशिवस्तुतिवर्णनं च

अध्यायः ४ - सतीविरहजरुद्ररोदनश्रवणजातदुःखानां देवानां देव्याः स्वरूपदर्शनं, हिमवन्मेनाप्रार्थनाच्च त्वद्गृहे मदाविर्भाव इति तदुक्तिः, देवकार्यसंपादनप्रकारवर्णनं च

अध्यायः ५ - मेनारुद्रतपोवर्णनम्, मेनायाः शिवाया जन्मकथनम्, मेनायाः शक्तिप्रसादाच्छतपुत्रप्राप्तिरूपवरप्राप्ति:

अध्यायः ६ - पार्वत्या मेनायाः जन्मप्रकारकथनम्

अध्यायः ७ - पार्वत्या जन्मनिमित्तस्य हिमवत्कृतमहोत्सवस्य वर्णनं, नामकरणसंस्कारोत्तरं तस्या बालक्रीडावर्णनं च

अध्यायः  ८ -  स्वकन्यायाः प्रारब्धादिकं नारदाच्छ्रुत्वा दिगंबरविरक्तपतिप्राप्तिरूपं स्वकन्यादुर्देवं च विचिन्त्य दुःखितस्य हिमवतो नारदेन सह संभाषणम्

अध्यायः  ९ - योग्यवरोपलब्ध्यै पित्रोः पार्वत्यै शिवाराधानोपदेशः, शिवस्य स्वप्ने अविर्भावः, श्रीरुद्रस्य पार्वतीप्रात्यै हिमिगिरिगमनं पार्वत्याश्च तत्सेवायां नियोगादिरवर्णि

अध्यायः १० - पार्वतीप्राप्त्यै तपश्चरतो रुद्रस्वभालोत्पन्नधर्मविदोभौमोत्पत्तिः, स्त्रीरूपिण्या भूम्यास्वस्तनदानादिना वर्धितस्य तस्य शिवकृपया ग्रहत्त्वप्राप्तिश्च वर्णिता

अध्यायः ११ - गणैः सह शिवां मनसि निधाय हिमगिरौ रुद्रस्य तपः स्थितिः, तत्र हिमाचलस्य शिवदर्शनसंभाषणादिवर्णनं च

अध्यायः १२ - एकदा पार्वत्या साकं शिवदर्शनायागतस्य हिमगिरे: कन्यया सह त्वया कदापि नागंतव्यमिति शिवोक्तौ गिरिकृत विनयप्रकाशः

अध्यायः १३ - सांख्यवेदांताभिप्रायेण शिवशक्त्योर्विवादोत्तरं गिरिजाया: स्वसेवायां शिवाज्ञा चिरमेकत्र स्थितयोः शिवशक्त्योर्विकारोत्पादनाय देवै: प्रेषितस्य कामस्य शिवकृतदाहवर्णनम्

अध्यायः १४ - तारकासुरोत्पत्तिप्रसंगाद्वज्रांगोत्पत्तिः, पुत्रार्थं तस्य तपश्चरणेन प्रसन्नाद्विधेर्वरप्राप्तिश्च

अध्यायः १५ - तारकोत्पत्तिसमय प्रसंगादरिष्टस्वरूपविवरणम्  तस्य चोग्रतपसा देवादीनां भयप्राप्तिः, ब्रह्मणः सकाशात्तारकासुरस्य वरद्वयप्राप्तिः, भयात्सर्व देवैस्तस्य स्वस्वैश्वर्यप्रदानं च

अध्यायः १६ - तारकत्रस्तो देवानां ब्रह्मणे स्वदु:खकथनम्, शिव पुत्रं विना तद्धनने सर्वेषामशक्यत्वकथनोत्तरं हैमवत्या शिवस्य विहिरुच्युत्पादनत्यनादखिलं देवकार्यं संपत्स्यत इत्यादिप्रकारेण देवानां ब्रह्मकृतसांत्वनवर्णनम्

अध्यायः १७ - शक्रस्य काममाहय तच्छक्तिवर्णनपूर्वकं तस्मै शिवशक्त्योर्विवाहे पुत्रोत्पत्त्या तारकवधादिस्वकार्यनिरूपणं, कामस्य च हरजये प्रतिज्ञाय शिवनिकटगमनम्

अध्यायः १८ - कामकृत पार्वतीविषयकशिवमोहवर्णनम्

अध्यायः १९ - क्रुद्धस्य हरस्य तृतीयनेत्रोत्पन्नाग्निना कामदाह वर्णनम्  देवप्रार्थनया पुनः संजीवनोक्तिश्च

अध्यायः २० - कामदहनोत्तरं वाडवरूपेण शिवनेत्रोत्पन्नवह्नि ज्वालायाः सागरगमनं, ब्रह्मानुज्ञया च सा सागरेण स्वीकृता

अध्यायः २१ - कामदाहोत्तरमंतर्हिते शिवे हैमवत्याः शिवविरहदुःखवर्णनम् नारदात्पंचाक्षरमंत्रोपदेशप्राप्तेर्वर्णनम्

अध्यायः २२ - पुनश्च शिवप्राप्तये पित्रोरनुज्ञया पार्वत्या मुनि दुष्करं तपोऽकारि

अध्यायः २३ - पार्वतीतपोग्निना त्रैलोक्यदाहप्रसंगाद्भीतानां देवानां ब्रह्मलोकगमनं, विष्णुना सार्धं च पार्वतोतपस्थानावलोकनोत्तरं शिवसंनिधिप्राप्ति वर्णनं च

अध्यायः २४ - ब्रह्मविष्ण्वाद्याग्रहात्पार्वतीपाणिग्रहस्य शिवकृत स्वीकारवर्णनम्

अध्यायः २५ - शिवस्मरणात्सप्तर्ष्यागमने पार्वतीच्छलाय तेषां नियोगः, नारदवाक्यविश्वासोऽनर्थकर इति तैरागत्योक्ताऽपि न चचाल स्वमतात्पार्वतीति

अध्यायः २६ - पार्वतीनिश्चयपरीक्षार्थं जटिलस्वरूपेणागतस्य शिवस्य शिवया संवाद:

अध्यायः २७ - पार्वत्या निश्चयं दृष्ट्वा पूर्वजन्मन्युनुभूतेऽपि निरिच्छशिवसंबंधात्स्वदेहपातप्रसंगे तत्प्राप्त्यर्थं यातमानां त्वां धिगित्येवं प्रतारणप्रवृत्तो जटिल:

अध्यायः २८ - पार्वत्या दृढनिश्चयेन तुष्टः शिवस्तां निजरूपं प्रदर्श्य त्वां स्वीकरिष्ये इत्यूचे

अध्यायः २९ - मया पूर्वं दक्षेण कन्यादानसमये ग्रहा: सम्यड्न पूजिता इति हेतोर्वियोगप्रसंगोऽनुभूत तथा इतउत्तरं मा भूदतस्त्वया विधिना हिमालयान्मत्प्राप्तिः संपादनीयेत्यादिपार्वत्युक्तिः

अध्यायः ३० - शिवांतर्धानंतरं महोत्वसपूर्वकं शिवाय स्वपितृगृहागमनवर्णनम्

अध्यायः ३१ - शिवयोर्विवाहनिश्चयं श्रुत्वा हिमाचलस्यानेन मोक्षप्राप्त्या पृथिव्या महतीहानिरिति मत्वा तदघटनाय देवानां प्रयत्नवर्णनम्

अध्यायः ३२ - जटिलरूपशिववाक्याद्भिन्नहृदयाया मेनाया: शिवाय स्वकन्याऽप्रदाने दुराग्रहः, शिवाज्ञया च सप्तर्षीणां हिमालयसदनागमनञ्च

अध्यायः ३३ - पुनश्चारुन्धती सहितसप्तर्षीणामनेकेतिहासकथनेन हिमवन्मेनयोः सांत्वनम्

अध्यायः ३४ - शिवयोर्विवाहप्रसंगेन वशिष्ठेनारण्येतिहासकथनम्

अध्यायः ३५ - एतत्प्रसंगेनैव पद्मापिप्पलादचरितवर्णनम्

अध्यायः ३६ - वशिष्ठवचनानंतरं सर्वेषां शैलानामपि संमत्या शिवाय कालीप्रदाने हिमालयस्य निश्चयवर्णनं सप्तर्षीणां शिवविाहघटना साधयित्वा स्वलोकगमनवर्णनं च

अध्यायः ३७-३८ - स्वबंधुसंमत्या शिवं प्रति हिमगिरे: पत्रिकालेखनं शिवकृततत्स्वीकार: विवाहार्थं सर्वपर्वतागमनं, विवाहसामग्रीवर्णनं च

अध्यायः ३९ - विश्वकर्मण: विवाहमण्डपरचनाकौशल्यवर्णनं तथा देवादिकानां निवासार्थं स्थलनिर्माणवर्णनम्

अध्यायः ४० - नारदद्वारा ब्रह्मादीनां शिवनिमंत्रितानां कैलासागमनवर्णनं तैश्च सह हिमगिरिगृहे शिवस्यागमनवर्णनञ्च

अध्यायः ४१ - विवाहमंडपे विश्वकर्मणश्चातुर्येण मोहितानां देवानां भयोत्पतितपत्रिवारणप्रकारवर्णनम्

अध्यायः ४२ - शिवस्य गिरीणां चोपविवाहस्थलोत्सव वर्णनम्

अध्यायः ४३ - स्वकन्यावरं शिवं द्रष्टुमागतायां मेनायां मोहनाय शिवकृतलीलावर्णनम्

अध्यायः ४४  - शिवलीलामोहिताया मेनाया मोहनिवारण कथनम्

अध्यायः ४५ - दिव्यस्वरूपेण शिवाविर्भावस्थितिवर्णनम्

अध्यायः ४६ - सर्वस्त्रीगणैः सह मेनया मंडपद्वारप्राप्तवरस्य नीराजनावर्णनम्

अध्यायः ४७ - हिमालयमंडपे वररूपशिवस्य सुरादिभिः सह प्रवेशप्रकारकथनम्

अध्यायः ४८ - शिवाशिवयोविवाहविधिकथनं कन्यादानादिप्रकारवर्णनञ्च

अध्यायः ४९ - विवाहहोमादिसकलसंस्कारादिवर्णनम्

अध्यायः ५० - विवाहमहोत्सवे लौकिकरीत्या स्त्रीविनोदवर्णनम्

अध्यायः ५१ - शिवं शक्तियुतं विलोक्य कामसंजीवनाय रति प्रार्थना, कामस्य विष्णुसमीपगमने शिवाज्ञाकामसंजीवनप्रकारकथनं च

अध्यायः ५२ - हिमालयगृहे वरपक्षीयजनभोजनसमारंभवर्णनम् |

अध्यायः ५३ - शिवयोर्विवाहमहोत्साहे द्वित्रदिनोत्साहवर्णनम्

अध्यायः ५४ - वधूवरयोर्यात्राप्रसंगे मेनायाः पार्वत्यै शिक्षणमिषेण पतिव्रताधर्मवर्णनम्  लौकिकरीत्या विवाहकृत्यं सर्वं निर्वर्त्य शिवयो कैलासगमनवर्णनम्

इति द्वितीयाया रुद्रसंहितायास्तृतीयः पार्वतीखण्ड: ॥३॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP