संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः|
अध्यायः ३४

पार्वतीखण्डः - अध्यायः ३४

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥वसिष्ठ उवाच ॥
मनोर्वंशोद्भवो राजा सोऽनरण्यो नृपेश्वर ॥
इन्द्रसावर्णिसंज्ञस्य चतुर्दशमितस्य हि ॥१॥
अनरण्यो नृपश्रेष्ठस्स प्तद्वीपमहीपतिः ॥
शम्भुभक्तो विशेषेण मङ्गलारण्यजो बली ॥२॥
भृगुं पुरोधसं कृत्वा शतं यज्ञांश्चकार सः ॥
न स्वीचकार शक्रत्वं दीयमानं सुरैरपि ॥३॥
बभूवश्शतपुत्राश्च राज्ञस्तस्य हिमालय ॥
कन्यैका सुन्दरी नाम्ना पद्मा पद्मालया समा ॥४॥
यस्स्नेहः पुत्रशतके कन्यायाञ्च ततोऽधिकः ॥
नृपस्य तस्य तस्यां हि बभूव नगसत्तम ॥५॥
प्राणाधिकाः प्रियतमा महिष्यस्सर्वयोषितः ॥
नृपस्य पत्न्यः पञ्चासन्सर्वास्सौभाग्यसंयुता ॥६॥
सा कन्या यौवनस्था च बभूव स्वपितुर्गृहे ॥
पत्रं प्रस्थापयामास सुवरान यनायसः ॥७॥
एकदा पिप्पलादर्षिर्गर्न्तुं स्वाश्रममुत्सुकः ॥
तपःस्थाने निर्जने च गन्धर्वं स ददर्श ह ॥८॥
स्त्रीयुतं मग्नचित्तं च शृङ्गारे रससागरे ॥
विहरन्तं महाप्रेम्णा कामशास्त्रविशारदम् ॥९॥
दृष्ट्वा तं मुनिशार्दूलः सकामः संबभूव सः ॥
तपत्स्वदत्तचित्तश्चाचिंतयद्दारसंग्रहम् ॥१०॥
एवंवृत्तस्य तस्यैव पिप्पलादस्य सन्मुनेः ॥
कियत्कालो गतस्तत्र कामोन्मथितचेतसः ॥११॥
एकदा पुष्पभद्रायां स्नातुं गच्छन्मुनीश्वरः ॥
ददर्श पद्मां युवतीं पद्मामिव मनोरमाम् ॥१२॥
केयं कन्येति पप्रच्छ समीपस्थाञ्जनान्मुनिः ॥
जना निवेदयांचक्रुर्नत्वा शापनियन्त्रिताः ॥१३॥
जना ऊचुः ॥
अनरण्यसुतेयं वै पद्मा नाम रमापरा ॥
वरारोहा प्रार्थ्यमाना नृपश्रेष्ठैर्गुणालया ॥१४॥
 ॥ब्रह्मोवाच ॥
तच्छ्रुत्वा स मुनिर्वाक्यं जनानां तथ्यवादिनाम् ॥
चुक्षोभातीव मनसि तल्लिप्सुर भवच्च सः ॥१५॥
मुनिः स्नात्वाभीष्टदेवं सम्पूज्य विधिवच्छिवम् ॥
जगाम कामी भिक्षार्थमनरण्यसभां गिरे ॥१६॥
राजा शीघ्रं मुनिं दृष्ट्वा प्रणनाम भयाकुलः ॥
मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः ॥१७॥
कामात्सर्वं गृहीत्वा च ययाचे कन्यकां मुनिः ॥
मौनी बभूव नृपतिः किञ्चिनिर्वक्तुमक्षमः ॥१८॥
मुनिर्ययाचे कन्यां स तां देहीति नृपेश्वर ॥
अन्यथा भस्मसात्सर्वं करिष्यामि क्षणेन च ॥१९॥
सर्वे बभूववुराच्छन्ना गणास्तत्तेजसा मुने ॥
रुरोद राजा सगणो दृष्ट्वा विप्रं जरातुरम् ॥२०॥
महिष्यो रुरुदुस्सर्वा इतिकर्त्तव्यताक्षमाः ॥
मूर्च्छामाप महाराज्ञी कन्यामाता शुचाकुला ॥२१॥
बभूवुस्तनयास्सर्वे शोकाकुलि तमानसाः ॥
सर्वं शोकाकुलं जातं नृपसम्बन्धि शैलप ॥२२॥
एतस्मिन्नन्तरे प्राज्ञो द्विजो गुरुरनुत्तमः ॥
पुरोहितश्च मतिमानागतो नृपसन्निधिम् ॥२३॥
राजा प्रणम्य सम्पूज्य रुरोद च तयोः पुरः ॥
सर्वं निवेदयांचक्रे पप्रच्छोचितमाशु तत् ॥२४॥
अथ राज्ञो गुरुर्विप्रः पण्डितश्च पुरोहितः ॥
अपि द्वौ शास्त्रनीतिज्ञौ बोधयामासतुर्नृपम् ॥२५॥
शोकाकुलाश्च महिषीर्नृपबालाँश्च कन्यकाम् ॥
उत्तमा नीतिमादृत्य सर्वेषां हितकारिणीम् ॥२६॥
गुरुपुरोधसावूचतुः ॥
शृणु राजन्महाप्राज्ञ वचो नौ सद्धितावहम् ॥
मा शुचः सपरीवारश्शास्त्रे कुरु मतिं सतीम् ॥२७॥
अद्य वाब्ददिनान्ते वा दातव्या कन्यका नृप ॥
पात्राय विप्रायान्यस्मै कस्मै चिद्वा विशेषतः ॥२८॥
सत्पात्रं ब्राह्मणादन्यन्न पश्यावो जगत्त्रये ॥
सुतां दत्त्वा च मुनये रक्ष स्वां सर्वसम्पदम् ॥२९॥
राजन्नेकनिमित्तेन सर्वसंपद्विनश्यति ॥
सर्वं रक्षति तं त्यक्त्वा विना तं शरणागतम् ॥३०॥
वसिष्ठ उवाच ॥
राजा प्राज्ञवचः श्रुत्वा विलप्य च मुहुर्मुहुः ॥
कन्यां सालंकृतां कृत्वा मुनीन्द्राय ददौ किल ॥३१॥
कान्तां गृहीत्वा स मुनिर्विवाह्य विधिवद्गिरे ॥
पद्मां पद्मोपमां तां वै मुदितस्स्वालयं ययौ ॥३२॥
राजा सर्वान्परित्यज्य दत्त्वा वृद्धाय चात्मजाम् ॥
ग्लानिं चित्ते समाधाय जगाम तपसे वनम् ॥३३॥
तद्भार्य्यापि वनं याते प्राणनाथे तदा गिरे ॥
भर्तुश्च दुहितुश्शोकात्प्राणांस्तत्याज सुन्दरी ॥३४॥
पूज्याः पुत्राश्च भृत्याश्च मूर्च्छामापुर्नृपं विना ॥
शुशुचुः श्वाससंयुक्तं ज्ञात्वा सर्वेपरे जनाः ॥३५॥
अनरण्यो वनं गत्वा तपस्तप्त्वाति शंकरम् ॥
समाराध्य ययौ भक्त्या शिवलोकमनामयम् ॥३६॥
नृपस्य कीर्तिमान्नाम्ना ज्येष्ठपुत्रोथ धार्मिकः ॥
पुत्रवत्पालयामास प्रजा राज्यं चकार ह ॥३७॥
इति ते कथितं शैलानरण्यचरितं शुभम् ॥
कन्यां दत्त्वा यथारक्षद्वंशं चाप्यखिलं धनम् ॥३८॥
शैलराज त्वमप्येवं सुतां दत्त्वा शिवाय च ॥
रक्ष सर्वकुलं सर्वान्वशान्कुरु सुरानपि ॥३९॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥३४॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP