संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः|
अध्यायः ४७

पार्वतीखण्डः - अध्यायः ४७

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ब्रह्मोवाच ॥
ततः शैलवरः सोपि प्रीत्या दुर्गोपवीतकम् ॥
कारयामास सोत्साहं वेदमन्त्रैश्शिवस्य च ॥१॥
अथ विष्ण्वादयो देवा मुनयस्सकुतू हलम् ॥
हिमाचलप्रार्थनया विवेशान्तर्गृहं गिरेः ॥२॥
श्रुत्याचारं भवाचारं विधाय च यथार्थतः ॥
शिवामलंकृतां चक्रुश्शिवदत्तविभूषणैः ॥३॥
प्रथमं स्नापयित्वा तां भूषयित्वाथ सर्वशः ॥
नीराजिता सखीभिश्च विप्रपत्नीभिरेव च ॥४॥
अहताम्बरयुग्मेन शोभिता वरवर्णिनी ॥
विरराज महाशैलदुहिता शङ्करप्रिया ॥५॥
कंचुकी परमा दिव्या नानारत्नान्विताद्भुता ॥
विधृता च तया देव्या विलसन्त्याधिकं मुने ॥६॥
सा बभार तथा हारं दिव्यरत्नसमन्वितम् ॥
वलयानि महार्हाणि शुद्धचामीकराणि च ॥७॥
स्थिता तत्रैव सुभगा ध्यायन्ती मनसा शिवम् ॥
शुशुभेति महाशैलकन्यका त्रिजगत्प्रसूः ॥८॥
तदोत्सवो महानासीदुभयत्र मुदा वहः ॥
दानं बभूव विविधं ब्राह्मणेभ्यो विवर्णितम् ॥९॥
अन्येषां द्रव्यदानं च बभूव विविधम्महत् ॥
गीतवाद्यविनोदश्च तत्रोत्सवपुरस्सरम् ॥१०॥
अथ विष्णुरहं धाता शक्राद्या अमरास्तथा ॥
मुनयश्च महाप्रीत्या निखिलास्सोत्सवा मुदा ॥११॥
सुप्रणम्य शिवां भक्त्या स्मृत्वा शिवपदाम्बुजम् ॥
सम्प्राप्य हिमगिर्य्याज्ञां स्वं स्वं स्थाने समाश्रिताः ॥१२॥
एतस्मिन्नन्तरे तत्र ज्योतिःशास्त्र विशारदः ॥
हिमवन्तं गिरीन्द्रं तं गर्गो वाक्यमभाषत ॥१३॥
 ॥गर्ग उवाच ॥
हिमाचल धराधीश स्वामिन् कालीपतिः प्रभो ॥
पाणिग्रहार्थं शंभुं चानय त्वं निजमंदिरम् ॥१४॥
 ॥ब्रह्मोवाच ॥
अथ तं समयं ज्ञात्वा कन्यादानोचितं गिरिः ॥
निवेदितं च गर्गेण मुसुदेऽतीव चेतसि ॥१५॥
महीधरान्द्विजांश्चैव परानपि तदा गिरिः ॥
प्रेषयामास सुप्रीत्या शिवानयनकाम्यया ॥१६॥
ते पर्वता द्विजाश्चैव सर्वमंगलपाणयः ॥
संजग्मुस्सोत्सवाः प्रीत्या यत्र देवो महेश्वरः ॥१७॥
तदा वादित्रघोषेण ब्रह्मघोषेण भूयसा ॥
महोत्साहोऽभवत्तत्र गीतनृत्यान्वितेन हि ॥१८॥
श्रुत्वा वादित्रनिर्घोषं सर्वे शंकरसेवकाः ॥
उत्थितास्त्वैकपद्येन सदेवर्षिगणा मुदा ॥१९॥
परस्परं समूचुस्ते हर्षनिर्भरमानसाः ॥
अत्रागच्छंति गिरयश्शिवानयनकाम्यया ॥२०॥
पाणिग्रहणकालो हि नूनं सद्यस्समागतः ॥
महद्भाग्यं हि सर्वेषां संप्राप्तमहि मन्महे ॥२१॥
धन्या वयं विशेषेण विवाहं शिवयोर्ध्रुवम् ॥
द्रक्ष्यामः परमप्रीत्या जगतां मंगलालयम् ॥२२॥
ब्रह्मोवाच ॥
एवं यावदभूत्तेषां संवादस्तत्र चादरात् ॥
तावत्सर्वे समायाताः पर्वतेंद्रस्य मंत्रिणः ॥२३॥
ते गत्वा प्रार्थयांचक्रुश्शिव विष्ण्वादिकानपि ॥
कन्यादानोचितः कालो वर्तते गम्यतामिति ॥२४॥
ते तच्छ्रुत्वा सुरास्सर्वे मुने विष्ण्वादयोऽखिलाः ॥
मुमुदुश्चेतसातीव जयेत्यूचुर्गिरिं द्रुतम् ॥२५॥
शिवोऽपि मुमुदेऽतीव कालीप्रापणलालसः ॥
गुप्तं चकार तच्चिह्नं मनस्येवाद्भुताकृतिः ॥२६॥
अथ स्नानं कृतन्तेन मङ्गलद्रव्यसंयुतम् ॥
शूलिना सुप्रसन्नेन लोकानुग्रहकारिणा ॥२७॥
स्नातस्सुवाससा युक्तस्सर्वैस्तैः परिवारितः ॥
आरोपितो वृषस्कन्धे लोकपालैस्सुसेवितः ॥२८॥
पुरस्कृत्य प्रभुं सर्वे जग्मुर्हिमगिरेर्गृहम् ॥
वाद्यानि वादयन्तश्च कृतवन्तः कुतूहलम् ॥२९॥
हिमागप्रेषिता विप्रास्तथा ते पर्वतोत्तमाः ॥
शम्भोरग्रचरा ह्यासन्कुतूहलसमन्विताः ॥३०॥
बभौ छत्रेण महता ध्रियमाणो हि मूर्द्धनि ॥
चामरैर्वीज्यमानोऽसौ सविता नो महेश्वरः ॥३१॥
अहं विष्णुस्तथा चेन्द्रो लोकपाला स्तथैव च ॥
अग्रगाः स्मातिशोभन्ते श्रिया परमया श्रिताः ॥३२॥
ततश्शङ्खाश्च भेर्य्यश्च पटहानकगोमुखाः ॥
पुनः पुनरवाद्यन्त वादित्राणि महोत्सवे ॥३३॥
तथैव गायकास्सर्वे जगुः परममङ्गलम् ॥
नर्तक्यो ननृतुस्सर्वा नानातालसमन्विताः ॥३४॥
एभिस्समेतो जगदेकबन्धुर्ययौ तदानीं परमेशवर्चसा ॥
सुसेव्यमानस्सकलैस्सुरेश्वरैर्विकीर्यमाणः कुसुमैश्च हर्षितैः ॥३५॥
सम्पूजितस्तदा शम्भुः प्रविष्टो यज्ञमण्डपम् ॥
संस्तूयमानो बह्वीभिः स्तुतिभिः परमेश्वरः ॥३६॥
वृषादुत्तारयामासुर्महेशम्पर्वतोत्तमाः ॥
निन्युर्गृहान्तरम्प्रीत्या महोत्सवपुरस्सरम् ॥३७॥
हिमालयोऽपि सम्प्राप्तं सदेवगणमीश्वरम् ॥
प्रणम्य विधिवद्भक्त्या नीराजनमथाकरोत् ॥३८॥
सर्वान्सुरान्मुनीनन्यान्प्रणम्य समहोत्सवः ॥
सम्मानमकरोत्तेषां प्रशंसन्स्वविधिम्मुदा ॥३९॥
सोऽगस्साच्युतमीशानं सुपाद्यार्घ्यपुरस्सरम् ॥
सदेवमुख्यवर्गं च निनाय स्वालयान्तरम् ॥४०॥
प्राङ्गणे स्थापयामास रत्नसिंहासनेषु तान् ॥
सर्वान्विष्णु च मामीशं विशिष्टांश्च विशेषतः ॥४१॥
सखीभिर्मेनया प्रीत्या ब्राह्मणस्त्रीभिरेव च ॥
अन्याभिश्च पुरन्धीभिश्चक्रे नीराजनम्मुदा ॥४२॥
पुरोधसा कृत्यविदा शंकराय महात्मने ॥
मधुपर्कादिकं यद्यत्कृत्यं तत्तत्कृतं मुदा ॥४३॥
मया स नोदितस्तत्र पुरोधाः कृतवाँस्तदा ॥
सुमंगलं च यत्कर्म प्रस्तावसदृशम्मुने ॥४४॥
अन्तर्वेद्यां महाप्रीत्या सम्प्रविश्य हिमाद्रिणा ॥
यत्र सा पार्वती कन्या सर्वाभरणभूषिता ॥४५॥
वेदिकोपरि तन्वंगी संस्थिता सुविराजिता ॥
तत्र नीतो मद्दादेवो विष्णुना च मया सह ॥४६॥
लग्नन्निरीक्षमाणास्ते वाचस्पतिपुरोगमाः ॥
कन्यादानोचितन्तत्र बभूवुः परमोत्सवाः ॥४७॥
तत्रोपविष्टो गर्गश्च यत्रास्ति घटिकालयम् ॥
यावच्छेषा घटी तावत्कृतम्प्रणवभाषणम् ॥४८॥
पुण्याहम्प्रवदन्गर्गस्समाध्रेऽञ्जलिम्मुदा ॥
पार्व्वत्यक्षतपूर्णं च ववृषे च शिवोपरि ॥४९॥
तया सम्पूजितो रुद्रो दध्यक्षतकुशाम्बुभिः ॥
परमोदाढ्यया तत्र पार्वत्या रुचिरास्यया ॥५०॥
विलोकयन्ती तं शम्भुं यस्यार्थे परमन्तपः ॥
कृतम्पुरा महाप्रीत्या विरराज शिवाति सा ॥५१॥
मया मुने तदोक्तस्तु गर्गादिमुनिभिश्च सः ॥
समानर्च शिवां शम्भुर्लौकिकाचारसंरतः ॥५२॥
एवं परस्परं तौ वै पार्व्वतीपरमेश्वरौ ॥
अर्चयन्तौ तदानीञ्च शुशुभाते जगन्मयौ ॥५३॥
त्रैलोक्यलक्ष्म्या संवीतौ निरीक्षन्तौ परस्परम् ॥
तदा नीराजितौ लक्ष्म्यादिभिस्स्त्रीभिर्विशेषतः ॥५४॥
तथा परा वै द्विजयोषितश्च नीराजयामासुरथो पुरस्त्रियः ॥
शिवाञ्च शम्भुञ्च विलोकयन्त्योऽवापुर्म्मुदन्तास्सकला महोत्सवम् ॥५५॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिव हिमगिरिगृहाभ्यन्तरगमनोत्सववर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥४७॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP