संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः|
अध्यायः ३३

पार्वतीखण्डः - अध्यायः ३३

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥ऋषय ऊचुः ॥
जगत्पिता शिवः प्रोक्तो जगन्माता शिवा मता ॥
तस्माद्देया त्वया कन्या शंकराय महात्मने ॥१॥
एवं कृत्वा हिमगिरे सार्थकं ते भवेज्जनुः ॥
जगद्गुरोर्गुरुस्त्वं हि भविष्यसि न संशयः ॥२॥
 ॥ब्रह्मोवाच ॥
एवं वचनमाकर्ण्य सप्तर्षीणां मुनीश्वर ॥
प्रणम्य तान्करौ बद्ध्वा गिरिराजोऽब्रवीदिदम् ॥३॥
हिमालय उवाच ॥
सप्तर्षयो महाभागा भवद्भिर्यदुदीरितम् ॥
तत्प्रमाणीकृतं मे हि पुरैव गिरिशेच्छया ॥४॥
इदानीमेक आगत्य विप्रो वैष्णवधर्मवान् ॥
शिवमुद्दिश्य सुप्रीत्या विपरीतं वचोऽब्रवीत् ॥५॥
तदारभ्य शिवामाता ज्ञानभ्रष्टा बभूव ह ॥
सुताविवाहं रुद्रेण योगिना तेन नेच्छति ॥६॥
कोपागारमगात्सा हि सुतप्ता मलिनाम्बरा ॥
कृत्वा महाहठं विप्रा बोध्यमानापिऽनाबुधत् ॥७॥
अहं च ज्ञानविभ्रष्टो जातोहं सत्यमीर्य्यते ॥
दातुं सुतां महेशाय नेच्छामि भिक्षुरूपिणे ॥८॥
ब्रह्मोवाच ॥इत्युक्त्वा शैलराजस्तु शिवमायाविमोहितः ॥
तूष्णीं बभूव तत्रस्थो मुनीनां मध्यतो मुने ॥९॥
सर्वे सप्तर्षयस्ते हि शिवमायां प्रशस्य वै ॥
प्रेषयामासुरथ तां मेनकां प्रत्यरुन्धतीम् ॥१०॥
अथ पत्युस्समादाय निदेशं ज्ञानदा हि सा ॥
जगामारुन्धती तूर्णं यत्र मेना च पार्वती ॥११॥
गत्वा ददर्श मेनां तां शयानां शोकमूर्च्छिताम् ॥
उवाच मधुरं साध्वी सावधाना हितं वचः ॥१२॥
अरुन्धत्युवाच ॥
उत्तिष्ठ मेनके साध्वि त्वद्गृहेऽहमरुन्धती ॥
आगता मुनयश्चापि सप्तायाताः कृपालवः ॥१३॥
ब्रह्मोवाच ॥
अरुन्धतीस्वरं श्रुत्वा शीघ्रमुत्थाय मेनका ॥
उवाच शिरसा नत्वा तां पद्मामिव तेजसा ॥१४॥
मेनोवाच ॥
अहोद्य किमिदं पुण्यमस्माकं पुण्यजन्मनाम् ॥
वधूर्जगद्विधेः पत्नी वसिष्ठस्यागतेह वै ॥१५॥
किमर्थमागता देवि तन्मे ब्रूहि विशेषतः ॥
अहं दासीसमा ते हि ससुता करुणां कुरु ॥१६॥
ब्रह्मोवाच ॥
इत्युक्त्वा मेनकां साध्वी बोधयित्वा च तां बहु ॥
तथागता च सुप्रीत्या सास्ते यत्रर्षयोऽपि ते ॥१७॥
अथ शैलेश्वरं ते च बोधयामासुरादरात् ॥
स्मृत्वा शिवपदद्वन्द्वं सर्वे वाक्यविशारदाः ॥१८॥
ऋषय ऊचुः ॥
शैलेन्द्र श्रूयतां वाक्यमस्माकं शुभकारणम् ॥
शिवाय पार्वतीं देहि संहर्त्तुः श्वशुरो भव ॥१९॥
अयाचितारं सर्वेशं प्रार्थयामास यत्नतः ॥
तारकस्य विनाशाय ब्रह्मासम्बंधकर्म्मणि ॥२०॥
नोत्सुको दारसंयोगे शंकरो योगिनां वरः ॥
विधेः प्रार्थनया देवस्तव कन्यां ग्रहीष्यति ॥२१॥
दुहितुस्ते तपस्तप्तं प्रतिज्ञानं चकार सा ॥
हेतुद्वयेन योगीन्द्रो विवाहं च करिष्यति ॥२२॥
ब्रह्मोवाच ॥
ऋषीणां वचनं श्रुत्वा प्रहस्य स हिमालयः ॥
उवाच किञ्चिद्भीतस्तु परं विनयपूर्वकम् ॥२३॥
हिमालय उवाच ॥
शिवस्य राजसामग्रीं न हि पश्यामि काञ्चन ॥
कञ्चिदाश्रयमैश्वर्यं कं वा स्वजनबान्धवम् ॥२४॥
नेच्छाम्यति विनिर्लिप्तयोगिने स्वां सुतामहम् ॥
यूयं वेदविधातुश्च पुत्रा वदत निश्चितम् ॥२५॥
वरायाननुरूपाय पिता कन्यां ददाति चेत् ॥
कामान्मोहाद्भयाल्लोभात्स नष्टो नरकं यजेत् ॥२६॥
न हि दास्याम्यहं कन्यामिच्छया शूलपाणये ॥
यद्विधानं भवेद्योग्यमृषयस्त द्विधीयताम् ॥२७॥
ब्रह्मोवाच ॥
इत्याकर्ण्य वचस्तस्य हिमागस्य मुनीश्वर ॥
प्रत्युवाच वसिष्ठस्तं तेषां वाक्यविशारद ॥२८॥
वसिष्ठ उवाच ॥
शृणु शैलेश मद्वाक्यं सर्वथा ते हितावहम् ॥
धर्माविरुद्धं सत्यश्च परत्रेह मुदावहम् ॥२९॥
वचनं त्रिविधं शैल लौकिके वैदिकेऽपि च ॥
सर्वं जानाति शास्त्रज्ञो निर्मलज्ञानचक्षुषा ॥३०॥
असत्यमहितं पश्चात्सांप्रतं श्रुतिसुन्दरम् ॥
सुबुद्धिर्वक्ति शत्रुर्हि हितं नैव कदाचन ॥३१॥
आदावप्रीतिजनकं परिणामे सुखावहम् ॥
दयालुर्धमशीलो हि बोधयत्येव बांधवः ॥३२॥
श्रुतिमात्रात्सुधातुल्यं सर्वकालसुखावहम् ॥
सत्यसारं हितकरं वचनं श्रेष्ठमीप्सितम् ॥३३॥
एवञ्च त्रिविधं शैल नीतिशास्त्रोदितं वचः ॥
कथ्यतां त्रिषु मध्ये किं ब्रुवे वाक्यं त्वदीप्सितम् ॥३४॥
ब्राह्मसम्पद्विहीनश्च शंकरस्त्रिदशेश्वरः
तत्त्वज्ञानसमुद्रेषु सन्निमग्नैकमानसः ॥३५॥
ज्ञानानन्दस्येश्वरस्य ब्राह्मवस्तुषु का स्पृहा ॥
गृही ददाति स्वसुतां राज्यसम्पत्तिशालिने ॥३६॥
कन्यकां दुःखिने दत्त्वा कन्याघाती भवेत्पिता ॥
को वेद शंकरो दुःखी कुबेरो यस्य किंकरः ॥३७॥
भ्रूभङ्गलीलया सृष्टिं स्रष्टुं हर्त्तुं क्षमो हि सः ॥
निर्गुणः परमात्मा च परेशः प्रकृतेः परः ॥३८॥
यस्य च त्रिविधा मूर्त्तिर्विधा तुस्सृष्टिकर्मणि ॥
सृष्टिस्थित्यन्तजननी ब्रह्मविष्णुहराभिधा ॥३९॥
ब्रह्मा च ब्रह्मलोकस्थो विष्णुः क्षीरोदवासकृत् ॥
हरः कैलासनिलयः सर्वाः शिवविभूतयः ॥४०॥
धत्ते च त्रिविधा मूर्ती प्रकृतिः शिवसम्भवा ॥
अंशेन लीलया सृष्टौ कलया बहुधा अपि ॥४१॥
मुखोद्भवा स्वयं वाणी वागधिष्ठातृदेवता ॥
वक्षःस्थलोद्भवा लक्ष्मीस्सर्वसम्पत्स्वरूपिणी ॥४२॥
शिवा तेजस्सु देवानामाविर्भावं चकार सा ॥
निहत्य दानवान्सर्वान्देवेभ्यश्च श्रियं ददौ ॥४३॥
प्राप कल्पान्तरे जन्म जठरे दक्ष योषितः ॥
नाम्ना सती हरं प्राप दक्षस्तस्मै ददौ च ताम् ॥४४॥
देहं तत्याज योगेन श्रुत्वा सा भर्तृनिन्दनम् ॥
साद्य त्वत्तस्तु मेनायां जज्ञे जठरतश्शिवा ॥४५॥
शिवा शिवस्य पत्नीयं शैल जन्मनिजन्मनि ॥
कल्पेकल्पे बुद्धिरूपा ज्ञानिनां जननी परा  ॥४६॥
जायते स्म सदा सिद्धा सिद्धिदा सिद्धिरूपिणी ॥
सत्या अस्थि चिताभस्म भक्त्या धत्ते हरस्स्वयम् ॥४७॥
अतस्त्वं स्वेच्छया कन्यां देहि भद्रां हराय च ॥
अथवा सा स्वयं कान्तस्थाने यास्यत्यदास्यसि ॥४८॥
कृत्वा प्रतिज्ञां देवेशो दृष्ट्वा क्लेशमसंख्यकम् ॥
दुहितुस्ते तपःस्थानमाजगाम द्विजात्मकः ॥४९॥
तामाश्वास्य वरं दत्त्वा जगाम निजमन्दिरम् ॥
तत्प्रार्थनावशाच्छम्भुर्ययाचे त्वां शिवां गिरे ॥.५०॥
अंगीकृतं युवाभ्यां तच्छिवभक्तिरतात्मना ॥
विपरीतमतिर्जाता वद कस्माद्गिरीश्वर ॥५१॥
तद्गत्वा प्रभुणा देव प्रार्थितेन त्वदन्तिकम् ॥
प्रस्थापिता वयं शीघ्रं ह्यृषयस्साप्यरुन्धती ॥५२॥
शिक्षयामो वयं त्वा हि दत्त्वा रुद्राय पार्वतीम् ॥
एवंकृते महानन्दो भविष्यति गिरे तव ॥५३॥
शिवां शिवाय शैलेन्द्र स्वेच्छया चेन्न दास्यसि ॥
भविता तद्विवाहोऽत्र भवितव्यबलेन हि ॥५४॥
वरं ददौ शिवायै स तपन्त्यै तात शंकरः ॥
नहीश्वरप्रतिज्ञातं विपरीताय कल्पते ॥५५॥
अहो प्रतिज्ञा दुर्लंघ्या साधूनामीशवर्तिनाम् ॥
सर्वेषां जगतां मध्ये किमीशस्य पुनर्गिरे ॥५६॥
एको महेन्द्रश्शैलानां पक्षांश्चिच्छेद लीलया ॥
पार्वती लीलया मेरोश्शृङ्गभङ्गं चकार च ॥५७॥
एकार्थे नहि शैलेश नाश्यास्सर्वा हि सम्पदः ॥
एकं त्यजेत्कुलस्यार्थे श्रुतिरेषा सनातनी ॥५८॥
दत्त्वा विप्राय स्वसुतामनरण्यो नृपेश्वर ॥
ब्राह्मणाद्भयमापन्नो ररक्ष निजसम्पदम् ॥५९॥
तमाशु बोधयामासुर्नीतिशास्त्रविदो जनाः ॥
ब्रह्मशापाद्विभीताश्च गुरवो ज्ञातिसत्तमाः ॥६०॥
शैलराज त्वमप्येव सुतां दत्त्वा शिवाय च ॥
रक्ष सर्वान्बंधुवर्गान्वशं कुरु सुरानपि ॥६१॥
ब्रह्मोवाच ॥
इत्याकर्ण्य वसिष्ठस्य वचनं स प्रह स्य च ॥
पप्रच्छ नृपवार्त्ताश्च हृदयेन विदूयता ॥६२॥
हिमालय उवाच ॥
कस्य वंशोद्भवो ब्रह्मन्ननरण्यो नृपश्चसः ॥
सुतां दत्त्वा स च कथं ररक्षाखिलसम्पदः ॥६३॥
ब्रह्मोवाच ॥
इति श्रुत्वा वसिष्ठस्तु शैलवाक्यं प्रसन्नधीः ॥
प्रोवाच गिरये तस्मै नृपवार्त्ता सुखावहाम् ॥६४॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे गिरिसांत्वनोनाम त्रयस्त्रिंशोऽध्यायः ॥३३॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP