संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः|
अध्यायः ५२

पार्वतीखण्डः - अध्यायः ५२

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ब्रह्मोवाच ॥
अथ शैलवरस्तात हिमवान्भाग्यसत्तमः ॥
प्राङ्गणं रचयामास भोजनार्थं विचक्षणः ॥१॥
मार्जनं लेपनं सम्यक्कारयामास तस्य सः ॥
स सुगन्धैरलञ्चक्रे नानावस्तुभिरादरात् ॥२॥
अथ शैलस्सुरान्सर्वानन्यानपि च सेश्वरान् ॥
भोजनायाह्वयामास पुत्रैश्शैलैः परैरपि ॥३॥
शैलाह्वानमथाकर्ण्य स प्रभुस्साच्युतो मुने ॥
सर्वैस्सुरादिभिस्तत्र भोजनाय ययौ मुदा ॥४॥
गिरिः प्रभुं च सर्वांस्तान्सुसत्कृत्य यथाविधि ॥
मुदोपवेशयामास सत्पीठेषु गृहान्तरे ॥५॥
नानासुभोज्यवस्तूनि परिविष्य च तत्पुनः ॥
साञ्चलिर्भोजनायाज्ञां चक्रे विज्ञप्तिमानतः ॥६॥
अथ सम्मानितास्तत्र देवा विष्णुपुरोगमाः ॥
सदाशिवं पुरस्कृत्य बुभुजुस्सकलाश्च ते ॥७॥
तदा सर्वे हि मिलिता ऐकपद्येन सर्वशः ॥
पंक्तिभूताश्च बुभुजु र्विहसन्तः पृथक्पृथक् ॥८॥
नन्दिभृंगिवीरभद्रवीरभद्रगणाः पृथक् ॥
बुभुजुस्ते महाभागाः कुतूहलसमन्विताः ॥९॥
देवास्सेन्द्रा लोकपाला नानाशोभासमन्विताः ॥
बुभुजुस्ते महाभागा नानाहास्यरसैस्सह ॥१०॥
सर्वे च मुनयो विप्रा भृग्वाद्या ऋषयस्तथा ॥
बुभुजु प्रीतितस्सर्वे पृथक् पंक्तिगतास्तदा ॥११॥
तथा चण्डीगणास्सर्वे बुभुजुः कृतभाजनाः ॥
कुतूहलं प्रकुर्वन्तो नानाहास्यकरा मुदा ॥१२॥
एवन्ते भुक्तवन्तश्चाचम्य सर्वे मुदान्विताः ॥
विश्रामार्थं गताः प्रीत्या विष्ण्वाद्यास्स्वस्वमाश्रमम् ॥१३॥
मेनाज्ञया स्त्रियस्साध्व्य श्शिवं सम्प्रार्थ्य भक्तितः ॥
गेहे निवासयामासुर्वासाख्ये परमोत्सवे ॥१४॥
रत्नसिंहासने शम्भुर्मेनादत्ते मनोहरे ॥
सन्निधाय मुदा युक्तो ददृशे वासमन्दिरम् ॥१५॥
रत्नप्रदीपशतकैर्ज्वलद्भिर्ज्वलितं श्रिया ॥
रत्नपात्रघटाकीर्णं मुक्तामणिविराजितम् ॥१६॥
रत्नदर्प्पणशोभाढ्यं मण्डितं श्वेतचामरैः ॥
मुक्तामणिसुमालाभिर्वेष्टितं परमर्द्धिमत् ॥१७॥
अनूपमम्महादिव्यं विचित्रं सुमनोहरम् ॥
चित्ताह्लादकरं नानारचनारचितस्थलम् ॥१८॥
शिवदत्तवरस्यैव प्रभावमतुलम्परम् ॥
दर्शयन्तं समुल्लासि शिवलोकाभिधानकम् ॥१९॥
नानासुगन्धसद्द्रव्यैर्वासितं सुप्रकाशकम् ॥
चन्दनागुरुसंयुक्तं पुष्पशय्यासमन्वितम् ॥२०॥
नानाचित्रविचित्राढ्यं निर्मितं विश्वकर्म्मणा ॥
रत्नेन्द्रसाररचितैराचितं हारकैर्वरैः ॥२१॥
कुत्रचित्सुरनिर्माणं वैकुण्ठं सुमनोहरम् ॥
कुत्रचिच्च ब्रह्मलोकं लोकपालपुरं क्वचित् ॥२२॥
कैलासं कुत्रचिद्रम्यं कुत्रचिच्छक्रमन्दिरम् ॥
कुत्रचिच्छिवलोकं च सर्वोपरि विराजितम् ॥२३॥
एतादृशगृहं सर्वदृष्टाश्चर्य्यं महेश्वरः ॥
प्रशंसन् हिमशैलेशं परितुष्टो बभूव ह ॥२४॥
तत्रातिरमणीये च रत्नपर्य्यंक उत्तमे ॥
अशयिष्ट मुदा युक्तो लीलया परमेश्वरः ॥२५॥
हिमाचलश्च स्वभ्रातॄन्भोजयामास कृत्स्नशः ॥
सर्वानन्यांश्च सुप्रीत्या शेषकृत्यं चकार ह ॥२६॥
एवं कुर्वति शैलेशे स्वपति प्रेष्ठ ईश्वरे ॥
व्यतीता रजनी सर्वा प्रातःकालो बभूव ह ॥२७॥
अथ प्रभातकाले च धृत्युत्साहपरायणाः ॥
नानाप्रकारवाद्यानि वादयाञ्चक्रिरे जनाः ॥२८॥
सर्वे सुरास्समुत्तस्थुर्विष्ण्वाद्यास्सुमुदान्विताः ॥
स्वेष्टं संस्मृत्य देवेशं सज्जिभूतास्ससंभ्रमाः ॥२९॥
स्ववाहनानि सज्जानि कैलासङ्गन्तुमुत्सुकाः ॥
कृत्वा सम्प्रेषयामासुर्धर्मं शिवसमीपतः ॥३०॥
वासगेहमथागत्य धर्मो नारायणाज्ञया ॥
उवाच शंकरं योगी योगीशं समयोचितम् ॥३१॥
 ॥धर्म उवाच ॥
उत्तिष्ठोत्तिष्ठ भद्रन्ते भव नः प्रमथाधिप ॥
जनावासं समागच्छ कृतार्थं कुरु तत्र तान् ॥३२॥
 ॥ब्रह्मोवाच ॥
इति धर्मवचः श्रुत्वा विजहास महेश्वरः ॥
ददर्श कृपया दृष्ट्या तल्पमुज्झाञ्चकार ह ॥३३॥
उवाच विहसन् धर्म त्वमग्रे गच्छ तत्र ह ॥
अहमप्यागमिष्यामि द्रुतमेव न संशयः ॥३४॥
 ॥ब्रह्मोवाच ॥
इत्युक्तश्शंकरेणाथ जनावासं जगाम सः ॥
स्वयङ्गन्तुमना आसीत्तत्र शम्भुरपि प्रभुः ॥३५॥
तज्ज्ञात्वा स्त्रीगणस्सोसौ तत्रागच्छन्महोत्सवः ॥
चक्रे मंगलगानं हि पश्यन्शम्भुपदद्वयम् ॥३६॥
अथ शंम्भुर्भवाचारी प्रातःकृत्यं विधाय च ॥
मेनामान्त्र्य कुध्रं च जनावासं जगाम सः ॥३७॥
महोत्सवस्तदा चासीद्वेदध्वनिरभून्मुने ॥
वाद्यानि वादयामासुर्जनाश्चातुर्विधानि च ॥३८॥
शम्भुरागत्य स्वस्थानं ववन्दे च मुनींस्तदा ॥
हरिं च मां भवाचारात् वन्दितोऽभूत्सुरादिभिः ॥३९॥
जयशब्दो बभूवाथ नमश्शब्दस्तथैव च ॥
वेदध्वनिश्च शुभदो महाकोलाहलोऽभवत् ॥४०॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे वरवर्गभोजनशिवशयनवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥५२॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP