संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः|
अध्यायः ५५

पार्वतीखण्डः - अध्यायः ५५

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ब्रह्मोवाच ॥
अथ सा ब्राह्मणी देव्यै शिक्षयित्वा व्रतञ्च तत् ॥
प्रोवाच मेनामामन्त्र्य यात्रामस्याश्च कारय ॥१॥
तथास्त्विति च सम्प्रोच्य प्रेमवश्या बभूव सा ॥
धृतिन्धृत्वाहूय कालीं विश्लेषविरहा कुला ॥२॥
अत्युच्चै रोदनं चक्रे संश्लिष्य च पुनः पुनः ॥
पार्वत्यपि रुरोदोच्चैरुच्चरन्ती कृपावचः ॥३॥
शैलप्रिया शिवा चापि मूर्च्छामाप शुचार्दिता ॥
मूर्च्छाम्प्रापुर्देवपत्न्यः पार्वत्या रोदनेन च ॥४॥
सर्वाश्च रुरुदुर्नार्य्यस्सर्वमासीदचेतनम् ॥
स्वयं रुरोद योगीशो गच्छन्कोन्य परः प्रभुः ॥५॥
एतस्मिन्नन्तरे शीघ्रमाजगाम हिमालयः ॥
ससर्वतनयस्तत्र सचिवैश्च द्विजैः परैः ॥६॥
स्वयं रुरोद मोहेन वत्सां कृत्वा स्ववक्षसि ॥
क्व यासीत्येवमुच्चार्य शून्यं कृत्वा मुहुर्मुहुः ॥७॥
ततः पुरोहितो विप्रैरध्यात्मविद्यया सुखम् ॥
सर्वान्प्रबोधयामास कृपया ज्ञानवत्तरः ॥८॥
ननाम पार्वती भक्त्या मातरम्पितरं गुरुम् ॥
महामाया भवाचाराद्रुरोदोच्चैर्मुहुर्मुहुः ॥९॥
पार्वत्या रोदनेनैव रुरुदुस्सर्वयोषितः ॥
नितरां जननी मेना यामयो भ्रातरस्तथा ॥१०॥
पुनः पुनः शिवामाता यामयोऽन्याश्च योषितः ॥
भ्रातरो जनकः प्रेम्णा रुरुदुर्बद्धसौहृदाः ॥११॥
तदा विप्राः समागत्य बोधयामासुरादरात् ॥
लग्नन्निवेदयामासुर्यात्रायास्सुखदम्परम् ॥१२॥
ततो हिमालयो मेनां धृत्वा धैर्य्यम्विवेकतः ॥
शिबिकामानयामास शिवारोहणहेतवे ॥१३॥
शिवामारोहयामासुस्तत्र विप्राङ्गनाश्च ताम् ॥
आशिषम्प्रददुस्सर्वाः पिता माता द्विजास्तथा ॥१४॥
महाराज्ञ्युपचाराँश्च ददौ मेना गिरिस्तथा ॥
नानाद्रव्यसमूहं च परेषान्दुर्लभं शुभम् ॥१५॥
शिवा नत्वा गुरून्सर्वाञ् जनकं जननीन्तथा ॥
द्विजान्पुरोहितं यामीस्त्रीस्तथान्या ययौ मुने ॥१६॥
हिमाचलोऽपि ससुतोऽगच्छत्स्नेहवशी बुधः ॥
प्राप्तस्तत्र प्रभुर्यत्र सामरः प्रीतिमावहन् ॥१७॥
प्रीत्याभिरेभिरे सर्वे महोत्सवपुर स्सरम् ॥
प्रभुम्प्रणेमुस्ते भक्त्या प्रशंसन्तोऽविशन्पुरीम् ॥१८॥
जातिस्मरां स्मारयामि नित्यं स्मरसि चेद्वद ॥
लीलया त्वाञ्च देवेशि सदा प्राणप्रिया मम ॥१९॥
ब्रह्मोवाच ॥
इत्याकर्ण्य महेशस्य स्वनाथस्याथ पार्वती ॥
शङ्करस्य प्रिया नित्यं सस्मितोवाच सा सती ॥२०॥
पार्वत्युवाच ॥
सर्वं स्मरामि प्राणेश मौनी भूतो भवेति च ॥
प्रस्तावोचितमद्याशु कार्यं कुरु नमोऽस्तु ते ॥२१॥
ब्रह्मोवाच ॥
इत्याकर्ण्य प्रियावाक्यं सुधाधाराशतोपमम् ॥
मुमुदेऽतीव विश्वेशो लौकिकाचारतत्परः ॥२२॥
शिवः सम्भृतसम्भारो नानावस्तुमनोहरम् ॥
भोजयामास देवश्च नारायणपुरोगमान् ॥२३॥
तथान्यान्निखिलान्प्रीत्या स्वविवाहसमागतान् ॥
भोजयामास सुरसमन्नम्बहुविधम्प्रभुः ॥२४॥
ततो भुक्त्वा च ते देवा नानारत्न विभूषिताः ॥
सस्त्रीकास्सगणास्सर्वे प्रणेमुश्चंद्रशेखरम् ॥२५॥
संस्तुत्य वाग्भिरिष्टाभिः परिक्रम्य मुदान्विताः ॥
प्रशंसन्तो विवाहञ्च स्वधामानि ययुस्ततः ॥२६॥
नारायणं मुने मां च प्रणनाम शिवस्स्वयम् ॥
लौकिकाचारमाश्रित्य यथा विष्णुश्च कश्यपम् ॥२७॥
मयाश्लिष्याशिषन्दत्त्वा शिवस्य पुनरग्रतः ॥
मत्वा वै तं परं ब्रह्म चक्रे च स्तुतिरुत्तमा ॥२८॥
तमामन्त्र्य मया विष्णुस्साञ्जलिश्शिवयोर्मुदा ॥
प्रशंसंस्तद्विवाहञ्च जगाम स्वालयम्परम् ॥२९॥
शिवोऽपि स्वगिरौ तस्थौ पार्वत्या विहरन्मुदा ॥
सर्वे गणास्सुखं प्रापुरतीव स्वभजञ्छिवौ ॥३०॥
इत्येवङ्क थितस्तात शिवोद्वाहस्सुमंगलः ॥
शोकघ्नो हर्षजनक आयुष्यो धनवर्द्धनः ॥३१॥
य इमं शृणुयान्नित्यं शुचिस्तद्गतमानसः ॥
श्रावयेद्वाथ नियमाच्छिवलोकमवाप्नुयात् ॥३२॥
इदमाख्यानमाख्यातमद्भुतं मंगलायनम् ॥
सर्वविघ्नप्रशमनं सर्वव्याधिविनाशनम् ॥३३॥
यशस्यं स्वर्ग्यमायुष्यं पुत्रपौत्रकरम्परम् ॥
सर्वकामप्रदं चेह भुक्तिदं मुक्तिदं सदा ॥३४॥
अपमृत्युप्रशमनं महाशान्तिकरं शुभम् ॥
सर्वदुस्स्वप्नप्रशमनं बुद्धिप्रज्ञादिसाधनम् ॥३५॥
शिवोत्सवेषु सर्वेषु पठितव्यम्प्रयत्नतः ॥
शुभेप्सुभिर्जनैः प्रीत्या शिवसन्तोषकारणम् ॥३६॥
पठेत्प्रतिष्ठाकाले तु देवादीनां विशेषतः ॥
शिवस्य सर्वकार्यस्य प्रारम्भे च सुप्रीतितः ॥३७॥
शृणुयाद्वा शुचिर्भूत्वा चरितं शिवयोश्शिवम् ॥
सिध्यन्ति सर्वकार्याणि सत्यं सत्यं न संशयः ॥३८॥
इति श्रीशिवमहापुराणे ब्रह्मनारदसंवादे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवकैलासगमनवर्णनं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥५५॥

समाप्तोऽयं तृतीयः पार्वतीखण्डः ॥३॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP