संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः|
अध्यायः ३६

पार्वतीखण्डः - अध्यायः ३६

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ब्रह्मोवाच ॥
वसिष्ठस्य वचः श्रुत्वा सगणोपि हिमालयः ॥
विस्मितो भार्य्यया शैलानुवाच स गिरीश्वरः ॥१॥
हिमालय उवाच ॥
हे मेरो गिरिराट् सह्य गन्धमादन मन्दर ॥
मैनाक विन्ध्य शैलेन्द्रास्सर्वे शृणुत मद्वचः ॥२॥
वसिष्ठो हि वदत्येवं किं मे कार्य्यं विचार्य्यते ॥
यथा तथा च शंसध्वं निर्णीय मनसाखिलम् ॥३॥
ब्रह्मोवाच ॥
तच्छुत्वा वचनं तस्य सुमेरुप्रमुखाश्च ते ॥
प्रोचुर्हिमालयं प्रीत्या सुनिर्णीय महीधराः ॥४॥
शैला ऊचुः ॥
अधुना किं विमर्शेन कृतं कार्य्यं तथैव हि ॥
उत्पन्नेयं महाभाग देवकार्यार्थमेव हि ॥५॥
प्रदातव्या शिवायेति शिवस्यार्थेवतारिणी ॥
अनयाराधितो रुद्रो रुद्रेण यदि भाषिता ॥६॥
ब्रह्मोवाच ॥
एतच्छ्रुत्वा वचस्तेषाम्मेर्वादीनां हिमाचलः ॥
सुप्रसन्नतरोभूद्वै जहास गिरिजा हृदि ॥७॥
अरुन्धती च तां मेनां बोधयामास कारणात् ॥
नानावाक्यसमूहेनेतिहासैर्विविधैरपि ॥८॥
अथ सा मेनका शैलपत्नी बुद्ध्वा प्रसन्नधीः ॥
मुनीनरुन्धतीं शैलं भोजयित्वा बुभोज च ॥९॥
अथ शैलवरो ज्ञानी सुसंसेव्य मुनींश्च ताम् ॥
उवाच साञ्जलिः प्रीत्या प्रसन्नात्मागतभ्रमः ॥१०॥
हिमाचल उवाच ॥
सप्तर्षयो महाभागा वचः शृणुत मामकम् ॥
विस्मयो मे गतस्सर्वश्शिवयोश्चरितं श्रुतम् ॥११॥
मदीयं च शरीरम्वै पत्नी मेना सुतास्सुता ॥
ऋद्धिस्सिद्धिश्च चान्यद्वै शिवस्यैव न चान्यथा ॥१२॥
 ॥ब्रह्मोवाच ॥
इत्युक्त्वा स तदा पुत्रीं दृष्ट्वा तत्सादरं च ताम् ॥
भूषयित्वा तदङ्गानि ऋष्युत्संगे न्यवेशयेत् ॥१३॥
उवाच च पुनः प्रीत्या शैलराज ऋषींस्तदा ॥
अयं भागो मया तस्मै दातव्य इति निश्चितम् ॥१४॥
 ॥ऋषय ऊचुः ॥
शंकरो भिक्षुकस्तेथ स्वयं दाता भवान् गिरे ॥
भैक्ष्यञ्च पार्वती देवी किमतः परमुत्तमम् ॥१५॥
हिमवन् शिखराणान्ते यद्धेतोस्सदृशी गतिः ॥
धन्यस्त्वं सर्वशैलानामधिपस्सर्वतो वरः ॥१६॥
 ॥ब्रह्मोवाच ॥
एवमुक्त्वा तु कन्यायै मुनयो विमलाशयाः ॥
आशिषं दत्तवन्तस्ते शिवाय सुखदा भव ॥१७॥
स्पृष्ट्वा करेण तां तत्र कल्याणं ते भविष्यति ॥
शुक्लपक्षे यथा चन्द्रो वर्द्धन्तां त्वद्गुणास्तथा ॥१८॥
इत्युक्त्वा मुनयस्सर्वे दत्त्वा ते गिरये मुदा ॥
पुष्पाणि फलयुक्तानि प्रत्ययं चक्रिरे तदा ॥१९॥
अरुन्धती तदा तत्र मेनां सा सुसुखी मुदा ॥
गुणैश्च लोभयामास शिवस्य परमा सती ॥२०॥
हरिद्राकुंकुमैश्शैलश्मश्रूणि प्रत्यमार्जयत् ॥
लौकिकाचारमाधाय मंगलायनमुत्तमम् ॥२१॥
ततश्च ते चतुर्थेह्नि संधार्य्य लग्नमुत्तमम् ॥
परस्परं च सन्तुष्य संजग्मुश्शिवसन्निधिम् ॥२२॥
तत्र गत्वा शिवं नत्वा स्तुत्वा विवि धसूक्तिभिः ॥
ऊचुः सर्वे वसिष्ठाद्या मुनयः परमेश्वरम् ॥२३॥
ऋषय ऊचुः ॥
देवदेव महादेव परमेश महाप्रभो ॥
शृण्वस्मद्वचनं प्रीत्या यत्कृतं सेवकैस्तव ॥२४॥
बोधितो गिरिराजश्च मेना विविधसूक्तिभिः ॥
सेतिहासं महेशान प्रबुद्धोसौ न संशयः ॥२५॥
वाक्यदत्ता गिरीन्द्रेण पार्वती ते हि नान्यथा ॥
उद्वाहाय प्रगच्छ त्वं गणैर्देवैश्च संयुतः ॥२६॥
गच्छ शीघ्रं महादेव हिमाचलगृहं प्रभो ॥
विवाहय यथा रीतिः पार्वतीमात्मजन्मने ॥२७॥
 ॥ब्रह्मोवाच ॥
तच्छ्रुत्वा वचनं तेषां लौकिकाचारतत्परः ॥
प्रहृष्टात्मा महेशानः प्रहस्येदमुवाच सः ॥२८॥
महेश उवाच ॥
विवाहो हि महाभागा न दृष्टो न श्रुतो मया ॥
यथा पुरा भवद्भिस्तद्विधिः प्रोच्यो विशेषतः ॥२९॥
 ॥ब्रह्मोवाच ॥
तदाकर्ण्य महेशस्य लौकिकं वचनं शुभम् ॥
प्रत्यूचुः प्रहसन्तस्ते देवदेवं सदाशिवम् ॥३०॥
ऋषय ऊचुः ॥
विष्णुमाहूय वै शीघ्रं ससमाजं विशेषतः ॥
ब्रह्माणं ससुतं प्रीत्या तथा देवं शतक्रतुम् ॥३१॥
तथा ऋषिगणान्सर्वान् यक्षगन्धर्वकिन्नरान् ॥
सिद्धान् विद्याधरांश्चैव तथा चैवाप्सरोगणान् ॥३२॥
एतांश्चान्यान्प्रभो सर्वानानय स्वेह सादरम् ॥
सर्वं संसाधयिष्यन्ति त्वत्कार्य्यं ते न संशयः ॥३३॥
ब्रह्मोवाच ॥
इत्युक्त्वा सप्त ऋषयस्तदाज्ञां प्राप्य ते मुदा ॥
स्वधाम प्रययुस्सर्वे शंसन्तः शङ्करीं गतिम् ॥३४॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे सप्तऋषिवचनं नाम षट्त्रिंशोऽध्यायः ॥३६॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP