संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः|
अध्यायः २५

पार्वतीखण्डः - अध्यायः २५

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥नारद उवाच॥
गतेषु तेषु देवेषु विधि विष्ण्वादिकेषु च॥
सर्वेषु मुनिषु प्रीत्या किं बभूव ततः परम् ॥१॥
किं कृतं शंभुना तात वरं दातुंसमागतः॥
कियत्कालेन च कथं तद्वद प्रीतिमावहन् ॥२॥
 ॥ब्रह्मोवाच॥
गतेषु तेषु देवेषु ब्रह्मादिषु निजाश्रमम्॥
तत्तपस्सु परीक्षार्थं समाधिस्थोऽभवद्भवः ॥३॥
स्वात्मानमात्मना कृत्वा स्वात्मन्येव व्यचिंतयत्॥
परात्परतरं स्वस्थं निर्माय निरवग्रहम् ॥४॥
तद्वस्तुभूतो भगवानीश्वरो वृषभध्वजः॥
अविज्ञातगतिस्सूतिस्स हरः परमेश्वरः ॥५॥
ब्रह्मोवाच॥
गिरिजा हि तदा तात तताप परमं तपः॥
तपसा तेन रुद्रोऽपि परं विस्मयमागतः ॥६॥
समाधेश्चलितस्सोऽभूद्भक्ताधीनोऽपि नान्यथा॥
वसिष्ठादीन्मुनीन्सप्त सस्मार सूतिकृद्धरः ॥७॥
सप्तापि मुनयश्शीघ्रमाययुस्स्मृति मात्रतः॥
प्रसन्नवदनाः सर्वे वर्णयंतो विधिं बहु ॥८॥
प्रणम्य तं महेशानं तुष्टुवुर्हर्षनिर्भराः॥
वाण्या गद्गदया बद्धकरा विनतकंधराः ॥९॥
सप्तर्षय ऊचुः॥
देवदेव महादेव करुणासागर प्रभो॥
जाता वयं सुधन्या हि त्वया यदधुना स्मृताः ॥१०॥
किमर्थं संस्मृता वाथ शासनं देहि तद्धि नः॥
स्वदाससदृशीं स्वामिन्कृपां कुरु नमोऽस्तु ते ॥११॥
 ॥ब्रह्मोवाच॥
इत्याकर्ण्य नीनां तु विज्ञप्तिं करुणानिधिः॥
प्रोवाच विहसन्प्रीत्या प्रोत्फुल्लनयनाम्बुजः ॥१२॥
 ॥महेश्वर उवाच॥
हे सप्तमुनयस्ताताश्शृणुतारं वचो मम॥
अस्मद्धितकरा यूयं सर्वज्ञानविचक्षणाः ॥१३॥
तपश्चरति देवेशी पार्वती गिरिजाऽधुना॥
गौरीशिखरसंज्ञे हि पार्वते दृढमानसा ॥१४॥
मां पतिं प्राप्तुकामा हि सा सखीसेविता द्विजाः॥
सर्वान्कामान्विहायान्यान्परं निश्चयमागता ॥१५॥
तत्र गच्छत यूयं मच्छासनान्मुनिसत्तमाः॥
परीक्षां दृढतायास्तत्कुरुत प्रेमचेतसः ॥१६॥
सर्वथा छलसंयुक्तं वचनीयं वचश्च वः॥
न संशयः प्रकर्तव्यश्शासनान्मम सुव्रताः ॥१७॥
॥ब्रह्मोवाच॥
इत्याज्ञप्ताश्च मुनयो जग्मुस्तत्र द्रुतं हि ते॥
यत्र राजति सा दीप्ता जगन्माता नगात्मजा ॥१८॥
तत्र दृष्ट्वा शिवा साक्षात्तपःसिद्धिरिवापरा॥
मूर्ता परमतेजस्का विलसंती सुतेजसा ॥१९॥
हृदा प्रणम्य तां ते तु ऋषयस्सप्त सुव्रताः॥
सन्नता वचनं प्रोचुः पूजिताश्च विशेषतः॥२०॥
 ॥ऋषय ऊचुः॥
शृणु शैलसुते देवी किमर्थं तप्यते तपः॥
इच्छसि त्वं सुरं कं च किं फलं तद्वदाधुना ॥२१॥
ब्रह्मोवाच॥
इत्युक्ता सा शिवा देवी गिरींद्रतनया द्विजैः॥
प्रत्युवाच वचस्सत्यं सुगूढमपि तत्पुरः ॥२२॥
 ॥पार्वत्युवाच॥
मुनीश्वरास्संशृणुत मद्वाक्यं प्रीतितो हृदा॥
ब्रवीमि स्वविचारं वै चिंतितो यो धिया स्वया ॥२३॥
करिष्यथ प्रहासं मे श्रुत्वा वाचो ह्यसंभवाः॥
संकोचो वर्णनाद्विप्रा भवत्येव करोमि किम् ॥२४॥
इदं मनो हि सुदृढमवशं परकर्मकृत्॥
जलोपरि महाभित्तिं चिकीर्षति महोन्नताम् ॥२५॥
सुरर्षेश्शासनं प्राप्य करोमि सुदृढं तपः॥
रुद्रः पतिर्भवेन्मे हि विधायेति मनोरथम् ॥२६॥
अपक्षो मन्मनः पक्षी व्योम्नि उड्डीयते हठात्॥
तदाशां शंकरस्वामी पिपर्त्तु करुणानिधिः ॥२७॥
 ॥ब्रह्मोवाच॥
इत्याकर्ण्य वचस्तस्या विहस्य मुनयश्च ते॥
संमान्य गिरिजां प्रीत्या प्रोचुश्छलवचो मृषा ॥२८॥
ऋषय ऊचुः॥
न ज्ञातं तस्य चरितं वृथापण्डितमानिनः॥
देवर्षेः कूरमनसः सुज्ञा भूत्वाप्यगात्मजे ॥२९॥
नारदः कूटवादी च परचित्तप्रमंथकः॥
तस्य वार्त्ताश्रवणतो हानिर्भवति सर्वथा ॥३०॥
तत्र त्वं शृणु सद्बुध्या चेतिहासं सुशोभितम्॥
क्रमात्त्वां बोधयंतो हि प्रीत्या तमुपधारय ॥३१॥
ब्रह्मपुत्रो हि यो दक्षस्सुषुवे पितुराज्ञया॥
स्वपत्न्यामयुतं पुत्रानयुंक्त तपसि प्रियान् ॥३२॥
ते सुताः पश्चिमां दिशि नारायणसरो गताः॥
तपोर्थे ते प्रतिज्ञाय नारदस्तत्र वै ययौ ॥३३॥
कूटोपदेशमाश्राव्य तत्र तान्नारदो मुनिः॥
तदाज्ञया च ते सर्वे पितुर्न गृहमाययुः ॥३४॥
तच्छ्रुत्वा कुपितो दक्षः पित्राश्वासितमानसः॥
उत्पाद्य पुत्रान्प्रायुंक्त सहस्रप्रमितांस्ततः ॥३५॥
तेऽपि तत्र गताः पुत्रास्तपोर्थं पितुराज्ञया॥
नारदोऽपि ययौ तत्र पुनस्तत्स्वोपदेशकृत् ॥३६॥
ददौ तदुपदेशं ते तेभ्यो भ्रातृपथं ययुः॥
आययुर्न पितुर्गेहं भिक्षुवृत्तिरताश्च ते ॥३७॥
इत्थं नारदसद्वृत्तिर्विश्रुत्ता शैलकन्यके॥
अन्यां शृणु हि तद्वृत्तिं वैराग्यकरणीं नृणाम् ॥३८॥
विद्याधरश्चित्रकेतुर्यो बभूव पुराकरोत्॥
स्वोपदेशमयं दत्त्वा तस्मै शून्यं च तद्गृहम् ॥३९॥
प्रह्लादाय स्वोपदेशान्हिरण्यकशिपोः परम्॥
दत्त्वा दुखं ददौ चायं परबुद्धिप्रभेदकः ॥४०॥
मुनिना निजविद्या यच्छ्राविता कर्णरोचना॥
स स्वगेहं विहायाशु भिक्षां चरति प्रायशः ॥४१॥
नारदो मलिनात्मा हि सर्वदो ज्ज्वलदेहवान्॥
जानीमस्तं विशेषेण वयं तत्सहवासिनः ॥४२॥
बकं साधुं वर्णयंति न मत्स्यानत्ति सर्वथा॥
सहवासी विजानीयाच्चरित्रं सहवासिनाम् ॥४३॥
लब्ध्वा तदुपदेशं हि त्वमपि प्राज्ञसंमता॥
वृथैव मूर्खीभूता तु तपश्चरसि दुष्करम् ॥४४॥
यदर्थमीदृशं बाले करोषि विपुलं तपः॥
सदोदासी निर्विकारो मदनारिर्नसंशयः ॥४५॥
अमंगलवपुर्धारी निर्लज्जोऽसदनोऽकुली॥
कुवेषी प्रेतभूतादिसंगी नग्नौ हि शूलभृत् ॥४६॥
स धूर्तस्तव विज्ञानं विनाश्य निजमायया॥
मोहयामास सद्युक्त्या कारयामास वै तपः ॥४७॥
ईदृशं हि वरं लब्ध्वा किं सुखं संभविष्यति॥
विचारं कुरु देवेशि त्वमेव गिरिजात्मजे ॥४६॥
प्रथमं दक्षजां साध्वी विवाह्य सुधिया सतीम्॥
निर्वाहं कृतवान्नैव मूढः किंचिद्दिनानि हि ॥४९॥
तां तथैव स वै दोषं दत्त्वात्याक्षीत्स्वयं प्रभुः॥
ध्यायन्स्वरूप मकलमशोकमरमत्सुखी॥५०॥
एकलः परनिर्वाणो ह्यसंगोऽद्वय एव च॥
तेन नार्याः कथं देवि निर्वाहः संभविष्यति ॥५१॥
अद्यापि शासनं प्राप्य गृहमायाहि दुर्मतिम्॥
त्यजास्माकं महाभागे भविष्यति च शं तव ॥५२॥
त्वद्योग्यो हि वरो विष्णुस्सर्वसद्गुणवान्प्रभुः॥
वैकुण्ठवासी लक्ष्मीशो नानाक्रीडाविशारदः ॥५३॥
तेन ते कारयिष्यामो विवाहं सर्वसौख्यदम्॥
इतीदृशं त्यज हठं सुखिता भव पार्वति ॥५४॥
ब्रह्मोवाच॥
इत्येदं वचनं श्रुत्वा पार्वती जगदम्बिका॥
विहस्य च पुनः प्राह मुनीन्ज्ञान विशारदान् ॥५५॥
पार्वत्युवाच॥
सत्यं भवद्भिः कथितं स्वज्ञानेन मुनीश्वराः॥
परंतु मे हठो नैव मुक्तो भवति वै द्विजाः ॥५६॥
स्वतनोः शैलजातत्वात्काठिन्यं सहजं स्थितम्॥
इत्थं विचार्य सुधिया मां निषेद्धुं न चार्हथ ॥५७॥
सुरर्षेर्वचनं पथ्यं त्यक्ष्ये नैव कदाचन॥
गुरूणां वचनं पथ्यमिति वेदविदो विदुः ॥५८॥
गुरूणां वचनं सत्यमिति येषां दृढा मतिः॥
तेषामिहामुत्र सुखं परमं नासुखं क्वचित् ॥५९॥
गुरूणां वचनं सत्यमिति यद्धृदये न धीः॥
इहामुत्रापि तेषां हि दुखं न च सुखं क्वचित् ॥६०॥
सर्वथा न परित्याज्यं गुरूणां वचनं द्विजाः॥
गृहं वसेद्वा शून्यं स्यान्मे हठस्सुखदस्सदा ॥६१॥
यद्भवद्भिस्सुभणितं वचनं मुनिसत्तमाः॥
तदन्यथा तद्विवेकं वर्णयामि समासतः ॥६२॥
गुणालयो विहारी च विष्णुस्सत्यं प्रकीर्तितः॥
सदाशिवोऽगुणः प्रोक्तस्तत्र कारण मुच्यते ॥६३॥
शिवो ब्रह्माविकारः स भक्तहेतोर्धृताकृतिः॥
प्रभुतां लौकिकीं नैव संदर्शयितुमिच्छति ॥६४॥
अतः परमहंसानां धार्यये सुप्रिया गतिः॥
अवधूतस्वरूपेण परानंदेन शंभुना ॥६५॥
भूषूणादिरुचिर्मायार्लिप्तानां ब्रह्मणो न च॥
स प्रभुर्निर्गुणोऽजो निर्मायोऽलक्ष्यगतिर्विराट् ॥६६॥
धर्मजात्यादिभिश्शम्भुर्नानुगृह्णाति व द्विजाः॥
गुरोरनुग्रहेणैव शिवं जानामि तत्त्वतः ॥६७॥
चेच्छिवस्स हि मे विप्रा विवाहं न करिष्यति॥
अविवाहा सदाहं स्यां सत्यं सत्यं वदाम्यहम् ॥६८॥
उदयति यदि भानुः पश्चिमे दिग्विभागे प्रचलति यदि मेरुश्शीततां याति वह्निः॥
विकसति यदि पद्मं पर्वताग्रे शिलायां न हि चलति हठो मे सत्यमेतद्ब्रवीमि ॥६९॥
 ॥ब्रह्मोवाच॥
इत्युक्त्वा तान्प्रणम्याशु मुनीन्सा पर्वतात्मजा॥
विरराम शिवं स्मृत्वा निर्विकारेण चेतसा ॥७०॥
ऋषयोऽपीत्थमाज्ञाय गिरिजायास्सुनिश्चयम्॥
प्रोचुर्जयगिरं तत्र ददुश्चाशिषमुत्तमाम् ॥७१
अथ प्राणम्य तां देवीं मुनयो हृष्टमानसाः॥
शिवस्थानं द्रुतं जग्मुस्तत्परीक्षाकरा मुने ॥७२॥
तत्र गत्वा शिवं नत्वा वृत्तांतं विनिवेद्य तम्॥
तदाज्ञां समनुप्राप्य स्वर्लोकं जग्मुरादरात् ॥७३॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे सप्तर्षिंकृतपरीक्षावर्णनो नाम पंचविशोऽध्याय ॥२५॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP