संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः|
अध्यायः ३१

पार्वतीखण्डः - अध्यायः ३१

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥ब्रह्मोवाच॥
तयोर्भक्तिं शिवे ज्ञात्वा परामव्यभिचारिणीम्॥
सर्वे शक्रादयो देवाश्चिचिन्तुरिति नारद ॥१॥
देवा ऊचुः॥
एकान्तभक्त्या शैलश्चेत्कन्यां तस्मै प्रदास्यति॥
ध्रुवं निर्वाणता सद्यस्स प्राप्स्यति च भारते ॥२॥
अनन्तरत्नाधारश्चेत्पृथ्वी त्यक्त्वा प्रयास्यति॥
रत्नगर्भाभिधा भूमिर्मिथ्यैव भविता ध्रुवम् ॥३॥
स्थावरत्वं परित्यज्य दिव्यरूपं विधाय सः॥
कन्यां शूलभृते दत्त्वा शिवलोकं गमिष्यति ॥४॥
महादेवस्य सारूप्यं लप्स्यते नात्र संशयः॥
तत्र भुक्त्वा वरान्भोगांस्ततो मोक्षमवाप्स्यति ॥५॥
ब्रह्मोवाच॥
इत्यालोच्य सुरास्सर्वे कृत्वा चामन्त्रणं मिथः॥
प्रस्थापयितुमैच्छंस्ते गुरुं तत्र सुविस्मिताः ॥६॥
ततः शक्रादयो देवास्सर्वे गुरुनिकेतनम्॥
जग्मुः प्रीत्या सविनया नारद स्वार्थसाधकाः ॥७॥
गत्वा तत्र गुरुं नत्वा सर्वे देवास्सवासवाः॥
चक्रुर्निवेदनं तस्मै गुरवे वृत्तमादरात् ॥८॥
 ॥देवा ऊचुः॥
गुरो हिमालयगृहं गच्छास्मत्कार्य्यसिद्धये॥
तत्र गत्वा प्रयत्नेन कुरु निन्दाञ्च शूलिनः ॥९॥
पिनाकिना विना दुर्गा वरं नान्यं वरिष्यति॥
अनिच्छया सुतां दत्त्वा फलं तूर्णं लभिष्यति ॥१०॥
कालेनैवाधुना शैल इदानीं भुवि तिष्ठतु॥
अनेकरत्नाधारं तं स्थापय त्वं क्षितौ गुरौ ॥११॥
 ॥ब्रह्मोवाच॥
इति देववचः श्रुत्वा प्रददौ कर्णयोः करम्॥
न स्वीचकार स गुरुस्स्मरन्नाम शिवेति च ॥१२॥
अथ स्मृत्वा महादेवं बृहस्पतिरुदारधीः॥
उवाच देववर्यांश्च धिक्कृत्वा च पुनः पुनः ॥१३॥
बृहस्पतिरुवाच॥
सर्वे देवास्स्वार्थपराः परार्थध्वंसकारकाः॥
कृत्वा शंकरनिंदा हि यास्यामि नरकं ध्रुवम् ॥१४॥
कश्चिन्मध्ये च युष्माकं गच्छेच्छैलान्तिकं सुराः॥
संपादयेत्स्वाभिमतं शैलेन्द्रं प्रतिबोध्य च ॥१५॥
अनिच्छया सुतां दत्त्वा सुखं तिष्ठतु भारते॥
तस्मै भक्त्या सुतां दत्त्वा मोक्षं प्राप्स्यति निश्चितम् ॥१६॥
पश्चात्सप्तर्षयस्सर्वे बोधयिष्यन्ति पर्वतम्॥
पिनाकिना विना दुर्गा वरं नान्यं वरिष्यति ॥१७॥
अथवा गच्छत सुरा ब्रह्मलोकं सवासवाः॥
वृत्तं कथयत स्वं तत्स वः कार्यं करिष्यति ॥१८॥
ब्रह्मोवाच॥
तच्छ्रुत्वा ते समालोच्याजग्मुर्मम सभां सुराः॥
सर्वे निवेदयांचक्रुर्नत्वा तद्गतमादरात् ॥१९॥
देवानां तद्वचः श्रुत्वा शिवनिन्दाकरं तदा॥
वेदवक्ता विलप्याहं तानवोचं सुरान्मुने ॥२०॥
ब्रह्मोवाच॥
नाहं कर्तुं क्षमो वत्साः शिवनिन्दां सुदुस्सहाम्॥
संपद्विनाश रूपाञ्च विपदां बीजरूपिणीम् ॥२१॥
सुरा गच्छत कैलासं सन्तोषयत शंकरम्॥
प्रस्थापयत तं शीघ्रं हिमालयगृहं प्रति ॥२२॥
स गच्छेदुपशैलेशमात्मनिन्दां करोतु वै॥
परनिन्दाविनाशाय स्वनिन्दा यशसे मता ॥२३॥
ब्रह्मोवाच॥
श्रुत्वेति मद्वचो देवा मां प्रणम्य मुदा च ते॥
कैलासं प्रययुः शीघ्रं शैलानामधिपं गिरिम् ॥२४॥
तत्र गत्वा शिवं दृष्ट्वा प्रणम्य नतमस्तकाः॥
सुकृतांजलयस्सर्वे तुष्टुवुस्तं सुरा हरम् ॥२५॥
 ॥देवा ऊचुः॥
देवदेव महादेव करुणाकर शंकर॥
वयं त्वां शरणापन्नाः कृपां कुरु नमोऽस्तु ते ॥२६॥
त्वं भक्तवत्सलः स्वामिन्भक्तकार्यकरस्सदा॥
दीनोद्धरः कृपासिन्धुर्भक्तापद्विनिमोचकः ॥२७॥
 ॥ब्रह्मोवाच॥
इति स्तुत्वा महेशानं सर्वे देवास्सवासवाः॥
सर्वं निवेदयांचक्रुस्तद्वृत्तं तत आदरात् ॥२८॥
तच्छ्रुत्वा देववचनं स्वीचकार महेश्वरः॥
देवान् सुयापयामास तानाश्वास्य विहस्य सः ॥२९॥
देवा मुमुदिरे सर्वे शीघ्रं गत्वा स्वमंदिरम्॥
सिद्धं मत्वा स्वकार्य्यं हि प्रशंसन्तस्सदाशिवम् ॥३०॥
ततः स भगवाञ्छम्भुर्महेशो भक्तवत्सलः॥
प्रययौ शैलभूपञ्च मायेशो निर्विकारवान् ॥३१॥
यदा शैलस्सभामध्ये समुवास मुदान्वितः॥
बन्धुवर्गैः परिवृतः पार्वतीसहितस्स्वयम् ॥३२॥
एतस्मिन्नन्तरे तत्र ह्याजगाम सदाशिवः॥
दण्डी छत्री दिव्यवासा बिभ्रत्तिलकमुज्ज्वलम् ॥३३॥
करे स्फटिकमालाञ्च शालग्रामं गले दधत्॥
जपन्नाम हरेर्भक्त्या साधुवेषधरौ द्विजः ॥३४॥
तं च दृष्ट्वा समुत्तस्थौ सगणोऽपि हिमालयः॥
ननाम दण्डवद्भूमौ भक्त्यातिथिमपूर्वकम् ॥३५॥
ननाम पार्वती भक्त्या प्राणेशं विप्ररूपिणम्॥
ज्ञात्वा तं मनसा देवी तुष्टाव परया मुदा ॥३६॥
आशिषं युयुजे विप्रस्सर्वेषां प्रीतितश्शिवः॥
शिवाया अधिकं तात मनोभिलषितं हृदा ॥३७॥
मधुपर्कादिकं सर्वं जग्राह ब्राह्मणो मुदा॥
दत्तं शैलाधिराजेन हिमांगेन महादरात् ॥३८॥
पप्रच्छ कुशलं चास्य हिमाद्रिः पर्वतोत्तमः॥
तं द्विजेन्द्रं महाप्रीत्या सम्पूज्य विधिवन्मुने ॥३९॥
पुनः पप्रच्छ शैलेशस्तं ततः को भवानिति॥
उवाच शीघ्रं विप्रेन्द्रो गिरीद्रं सादरं वचः ॥४०॥
विप्रेन्द्र उवाच॥
ब्राह्मणोऽहं गिरिश्रेष्ठ वैष्णवो बुधसत्तमः॥
घटिकीं वृतिमाश्रित्य भ्रमामि धरणीतले ॥४१॥
मनोयायी सर्व गामी सर्वज्ञोहं गुरोर्बलात्॥
परोपकारी शुद्धात्मा दयासिन्धुर्विकारहा ॥४२॥
मया ज्ञातं हराय त्वं स्वसुतां दातुमिच्छसि॥
इमां पद्मसमां दिव्यां वररूपां सुलक्षणाम् ॥४३॥
निराश्रयायासंगाय कुरूपायागुणाय च॥
श्मशानवासिने व्यालग्राहिरूपाय योगिने ॥४४॥
दिग्वाससे कुगात्राय व्यालभूषणधारिणे॥
अज्ञातकुलनाम्ने च कुशीलायाविहारिणे ॥४५॥
विभूतिदिग्धदेहाय संक्रुद्धायाविवेकिने॥
अज्ञातवयसेऽतीव कुजटाधारिणे सदा ॥४६॥
सर्वाश्रयाय भ्रमिणे नागहाराय भिक्षवे
कुमार्गनिरतायाथ वेदाऽध्वत्यागिने हठात् ॥४७॥
इयं ते बुद्धिरचल न हि मंगलदा खलु॥
विबोध ज्ञानिनां श्रेष्ठ नारायणकुलोद्भव ॥४८॥
न ते पात्रानुरूपश्च पार्वतीदानकर्मणि॥
महाजनः स्मेरमुखः श्रुतमात्राद्भविष्यति ॥४९॥
पश्य शैलाधिप त्वं च न तस्यैकोस्ति बान्धवः॥
महारत्नाकरस्त्वञ्च तस्य किञ्चिद्धनं न हि ॥५०॥
बान्धवान्मेनकां कुध्रपते शीघ्रं सुतांस्तथा॥
सर्वान्पृच्छ प्रयत्नेन पण्डितान्पार्वती विना ॥५१॥
रोगिणो नौषधं शश्वद्रोचते गिरिसत्तम॥
कुपथ्यं रोचतेऽभीक्ष्णं महादोषकरं सदा ॥५२॥
ब्रह्मोवाच॥
इत्युक्त्वा ब्राह्मणः शीघ्रं स वै भुक्त्वा मुदान्वितः॥
जगाम स्वालयं शान्तो नानालीलाकर शिवः ॥५३॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवमायावर्णनं नामैकत्रिंशोऽध्यायः ॥३१॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP