संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः|
अध्यायः ३८

पार्वतीखण्डः - अध्यायः ३८

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥ब्रह्मोवाच ॥
अथ शैलेश्वरः प्रीतो हिमवान्मुनि सत्तम ॥
स्वपुरं रचयामास विचित्रं परमोत्सवम् ॥१॥
सिक्तमार्गं संस्कृतं च शोभितं परमर्द्धिभिः ॥
द्वारि द्वारि च रम्भादि मङ्गलं द्रव्यसंयुतम् ॥२॥
प्रांगणं रचयामास रम्भास्तंभसमन्वितम् ॥
पट्टसूत्रैस्संनिबद्धरसालपल्लवान्वितम् ॥३॥
मालतीमाल्यसंयुक्तं लसत्तोरणसुप्रभम् ॥
शोभितम्मंगलद्रव्यैश्चतुर्दिक्षु स्थितैश्शुभैः ॥४॥
तथैव सर्वं परया मुदान्वितश्चक्रे गिरीन्द्रस्स्वसुतार्थमेव ॥
गर्गम्पुरस्कृत्य महाप्रभावं प्रस्तावयोग्यं च सुमंगलं हि ॥५॥
आहूय विश्वकर्माणं कारयामास सादरम् ॥
मण्डपं च सुविस्तीर्णं वेदिकादिमनोहरम् ॥६॥
अयुतेन सुरर्षे तद्योजनानां च विस्तृतम् ॥
अनेकलक्षणोपेतं नानाश्चर्य्यसमन्वितम् ॥७॥
स्थावरं जंगमं सर्वं सदृशन्तैर्मनोहरम् ॥
सर्वतोऽद्भुतसर्वत्वं नानावस्तुचमत्कृतम् ॥८॥
जंगमं विजितन्तत्र स्थावरेण विशेषतः ॥
जंगमेन च तत्रासीज्जितं स्थावरमेव हि ॥९॥
पयसा च जिता तत्र स्थलभूमिर्न चान्यथा ॥
जलं किं हि स्थलं किं हि न विदुः केऽपि कोविदाः ॥१०॥
क्वचित्सिंहाः कृत्रिमाश्च क्वचित्सारसपंक्तयः ॥
क्वचिच्छिखण्डिनस्तत्र कृत्रिमाश्च मनोहराः ॥११॥
क्वचित्स्त्रियः कृत्रिमाश्च नृत्यन्त्यः पुरुषैस्सह ॥
मोहयन्त्यो जनान्सर्वान्पश्यन्त्यः कृत्रिमास्तथा ॥१२॥
तथा तेनैव विधिना द्वारपाला मनोहराः ॥
हस्तैर्धनूंषि चोद्धृत्य स्थावरा जंगमोपमाः ॥१३॥
द्वारि स्थिता महालक्ष्मीः कृत्रिमा रचिताद्भुता ॥
सर्वलक्षणसंयुक्ता गताः साक्षत्पयोर्णवात ॥१४॥
गजाश्चालङ्कृता ह्यासन्कृत्रिमा अकृतोपमाः ॥
तथाश्वाः न सादिभिश्चैव गजाश्च गजसादिभिः ॥१५॥
रथा रथिभिराकृष्टा महाश्चर्यसमन्विताः ॥
वाहनानि तथान्यानि पत्तयः कृत्रिमास्तथा ॥१६॥
एवं विमोहनार्थन्तु कृतं वै विश्वकर्मणा ॥
देवानां च मुनीनां च तेन प्रीतात्मना मुने ॥१७॥
महाद्वारि स्थितौ नन्दी कृत्रिमश्च कृतो मुने ॥
शुद्धस्फटिकसंकाशो यथा नन्दी तथैव सः ॥१८॥
तस्योपरि महादिव्यम्पुष्पकं रत्नभूषितम् ॥
राजितं पल्लवैश्शुभ्रश्चामरैश्च सुशोभितम् ॥१९॥
वामपार्श्वे गजौ द्वौ च शुद्धकाश्मीरसन्निभौ ॥
चतुर्दन्तो षष्टिवर्षौ भेदमानौ महाप्रभौ ॥२०॥
तथैवार्कनिभौ तेन कृतौ चाश्वौ महाप्रभौ ॥
चामरालंकृतौ दिव्यौ दिव्यालङ्कारभूषितौ ॥२१॥
दंशिता वररत्नाढ्या लोकपालास्तथैव च ॥
सर्वे देवा यथार्थं वै कृता वै विश्वकर्मणा ॥२२॥
तथा हि ऋषयस्सर्वे भृग्वाद्याश्च तपोधनाः ॥
अन्ये ह्युपसुरास्तद्वत्सिद्धाश्चान्येऽपि वै कृताः ॥२३॥
विष्णुश्च पार्षदैस्सर्वैर्गरुडाख्यैस्समन्वितः ॥
 कृत्रिमो निर्मितस्तद्वत्परमाश्चर्यरूपवान् ॥२४॥
तथैवाहं सुतैवेदैस्सिद्धैश्च परिवारितः ॥
कृत्रिमो निर्मितस्तद्वत्पठन्सूक्तानि नारद ॥२५॥
ऐरावतगजारूढश्शक्रस्स्वदलसंयुतः ॥
कृत्रिमो निर्मितस्तद्वत्परिपूर्णेन्दुसंनिभः ॥२६॥
किं बहूक्तेन देवर्षे सर्वो वै विश्वकर्मणा ॥
हिमागप्रेरितेनाशु क्लृप्तस्सुरसमाजकः ॥२७॥
एवंभूतः कृतस्तेन मण्डपो दिव्यरूपवान् ॥
अनेकाश्चर्यसम्भूतो महान्देवविमोहनः ॥२८॥
अथाज्ञप्तो गिरीशेन विश्वकर्मा महामतिः ॥
निवासार्थं सुरादीनां तत्तल्लोकाम् हि यत्नतः ॥२९॥
तत्रैव च महामञ्चाः सुप्रभाः परमाद्भुताः ॥
रचितास्सुखदा दिव्या स्तेषां वै विश्वकर्मणा ॥३०॥
तथाप्तसप्तलोकं वै विरेचे क्षणतोऽद्भुतम् ॥
दीप्त्या परमया युक्तं निवासार्थं स्वयम्भुवः ॥३१॥
तथैव विष्णोस्त्वपरं वैकुण्ठाख्यं महोज्ज्वलम् ॥
विरेचे क्षणतो दिव्यं नानाश्चर्यसमन्वितम् ॥३२॥
अमरेशगृहन्दिव्यं तथैवाद्भुतमुत्तमम् ॥
विरेचे विश्वकर्मासौ सर्वैश्वर्यसमन्वितम् ॥३३॥
गृहाणि लोकपालानां विरेचे सुन्दराणि च ॥
तद्वत्स प्रीतितो दिव्यान्यद्भुतानि महान्ति च ॥३४॥
अन्येषाममराणां च सर्वेषां क्रमशस्तथा ॥
सदनानि विचित्राणि रचितानि च तेन वै ॥३५॥
विश्वकर्मा महाबुद्धिः प्राप्तशम्भुमहावरः ॥
विरेचे क्षणतः सर्वं शिवतुष्ट्यर्थमेव च ॥३६॥
तथैव चित्रं परमं महोज्ज्वलं महाप्रभन्देववरैस्सुपूजितम् ॥
गिरीशचिह्नं शिवलोकसंस्थितं सुशोभितं शम्भुगृहं चकार ॥३७॥
एवम्भूता कृता तेन रचना विश्वकर्मणा ॥
विचित्रा शिवतुष्ट्यर्थं पराश्चर्या महोज्ज्वला ॥३८॥
एवं कृत्वाखिलं चेदं व्यवहारं च लौकिकम् ॥
पर्य्यैक्षिष्ट मुदा शम्भ्वागमनं स हिमाचलः ॥३९॥
इति प्रोक्तमशेषेण वृत्तान्तम्प्रमुदावहम् ॥
हिमालयस्य देवर्षे किम्भूयः श्रोतुमिच्छसि ॥४०॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे मण्डपादिरचनावर्णनं नामाष्टत्रिंशोऽध्यायः ॥३८॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP