संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः|
अध्यायः २१

पार्वतीखण्डः - अध्यायः २१

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


नारद उवाच॥
विधे तात महाप्राज्ञ विष्णुशिष्य त्रिलोककृत्॥
अद्भुतेयं कथा प्रोक्ता शंकरस्य महात्मनः ॥१॥
भस्मीभूते स्मरे शंभुतृतीयनयनाग्निना॥
तस्मिन्प्रविष्टे जलधौ वद त्वं किमभूत्ततः ॥२॥
किं चकार ततो देवी पार्वती कुधरात्मजः॥
गता कुत्र सखीभ्यां सा तद्वदाद्य दयानिधे ॥३॥
 ॥ब्रह्मोवाच॥
शृणु तात महाप्राज्ञ चरितं शशिमौलिनः॥
महोतिकारकस्यैव स्वामिनो मम चादरात् ॥४॥
यदाहच्छंभुनेत्रोद्भवो हि मदनं शुचिः॥
महाशब्दोऽद्भुतोऽभूद्वै येनाकाशः प्रपूरितः ॥५॥
तेन शब्देन महता कामं दग्धं समीक्ष्य च॥
सखीभ्यां सह भीता सा ययौ स्वगृहमाकुला ॥६॥
तेन शब्देन हिमवान्परिवारसमन्वितः॥
विस्मितोऽभूदतिक्लिष्टस्सुतां स्मृत्वा गतां ततः ॥७॥
जगाम शोकं शैलेशो सुतां दृष्ट्वातिविह्वलाम्॥
रुदतीं शंभुविरहादाससादाचलेश्वरः ॥८॥
आसाद्य पाणिना तस्या मार्जयन्नयनद्वयम्॥
मा बिभीहि शिवेऽरोदीरित्युक्त्वा तां तदाग्रहीत्॥९॥
क्रोडे कृत्वा सुतां शीघ्रं हिम वानचलेश्वरः॥
स्वमालयमथानिन्ये सांत्वयन्नतिविह्वलाम् ॥१०॥
अंतर्हिते स्मरं दग्ध्वा हरे तद्विरहाच्छिवा॥
विकलाभूद् भृशं सा वै लेभे शर्म न कुत्रचित् ॥११॥
पितुर्गृहं तदा गत्वा मिलित्वा मातरं शिवा॥
पुनर्जातं तदा मेने स्वात्मानं सा धरात्मजा ॥१२॥
निनिंद च स्वरूपं सा हा हतास्मीत्यथाब्रवीत्॥
सखीभिर्बोधिता चापि न बुबोध गिरीन्द्रजा ॥१३॥
स्वपती च पिबंती च सा स्नाती गच्छती शिवा॥
तिष्ठंती च सखीमध्ये न किंचित्सुखमाप ह ॥१४॥
धिक्स्वरूपं मदीयं च तथा जन्म च कर्म च॥
इति ब्रुवंती सततं स्मरंती हरचेष्टितम् ॥१५॥
एवं सा पार्वती शंभुविरहोत्क्लिष्टमानसा॥
सुखं न लेभे किंचिद्राऽब्रवीच्छिवशिवेति च ॥१६॥
निवसंती पितुर्ग्गेहे पिनाकिगतचेतना॥
शुशोचाथ शिवा तात मुमोह च मुहुर्मुहुः ॥१७॥
शैलाधिराजोप्यथ मेनकापि मैनाकमुख्यास्तनयाश्च सर्वे॥
तां सांत्वयामासुरदीनसत्त्वा हरं विसस्मार तथापि नो सा ॥१८॥
अथ देवमुने धीमन्हिमव त्प्रस्तरे तदा॥
नियोजितो बलभिदागमस्त्वं कामचारतः ॥१९॥
ततस्त्वं पूजितस्तेन भूधरेण महात्मना॥
कुशलं पृष्टवांस्तं वै तदाविष्टो वरासने ॥२०॥
ततः प्रोवाच शैलेशः कन्याचरितमादितः॥
हरसेवान्वितं कामदहनं च हरेण ह ॥२१॥
श्रुत्वावोचो मुने त्वं तु तं शैलेशं शिवं भज॥
तमामंत्र्योदतिष्ठस्त्वं संस्मृत्य मनसा शिवम् ॥२२॥
तं समुत्सृज्य रहसि कालीं तामगमंस्त्वरा॥
लोकोपकारको ज्ञानी त्वं मुने शिववल्लभः ॥२३॥
आसाद्य कालीं संबोध्य तद्धिते स्थित आदरात्॥
अवोचस्त्वं वचस्तथ्यं सर्वेषां ज्ञानिनां वरः ॥२४॥
नारद उवाच॥
शृणु कालि वचो मे हि सत्यं वच्मि दयारतः॥
सर्वथा ते हितकरं निर्विकारं सुकामदम् ॥२५॥
सेवितश्च महादेवस्त्वयेह तपसा विना॥
गर्ववत्या यदध्वंसीद्दीनानुग्रहकारकः ॥२६॥
विरक्तश्च स ते स्वामी महायोगी महेश्वरः॥
विसृष्टवान्स्मरं दग्ध्वा त्वां शिवे भक्तवत्सलः ॥२७॥
तस्मात्त्वं सुतपोयुक्ता चिरमाराधयेश्वरम्॥
तपसा संस्कृतां रुद्रस्स द्वितीयां करिष्यति ॥२८॥
त्वं चापि शंकरं शम्भुं न त्यक्ष्यसि कदाचन॥
नान्यं पतिं हठाद्देवि ग्रहीष्यसि शिवादृते ॥२९॥
 ॥ब्रह्मोवाच ॥
इत्याकर्ण्यवचस्ते हि मुने सा भूधरात्मजा॥
किंचिदुच्छ्वसिता काली प्राह त्वां सांजलिर्मुदा ॥३०॥
शिवोवाच॥
त्वं तु सर्वज्ञ जगतामुपकारकर प्रभो॥
रुद्रस्याराधनार्थाय मंत्रं देहि मुने हि मे ॥३१॥
न सिद्यति क्रिया कापि सर्वेषां सद्गुरुं विना॥
मया श्रुता पुरा सत्यं श्रुतिरेषा सनातनी ॥३२॥
ब्रह्मोवाच॥
इति श्रुत्वा वचस्तस्याः पार्वत्या मुनिसत्तमः॥
पंचाक्षरं शम्भुमन्त्रं विधिपूर्वमुपादिशः ॥३३॥
अवोचश्च वचस्तां त्वं श्रद्धामुत्पादयन्मुने॥
प्रभावं मन्त्रराजस्य तस्य सर्वाधिकं मुने ॥३४॥
नारद उवाच॥
शृणु देवि मनोरस्य प्रभावं परमाद्भुतम्॥
यस्य श्रवणमात्रेण शंकरस्तु प्रसीदति ॥३५॥
मंत्रोयं सर्वमंत्राणामधिराजश्च कामदः॥
भुक्तिमुक्तिप्रदोऽत्यंतं शंकरस्य महाप्रियः ॥३६॥
सुभगे येन जप्तेन विधिना सोऽचिराद् द्रुतम्॥
आराधितस्ते प्रत्यक्षो भविष्यति शिवो ध्रुवम् ॥३७॥
चिंतयती च तद्रूपं नियमस्था शराक्षरम्॥
जप मन्त्रं शिवे त्वं हि संतुष्यति शिवो द्रुतम् ॥३८॥
एवं कुरु तप साध्वि तपस्साध्यो महेश्वरः॥
तपस्येव फलं सर्वैः प्राप्यते नान्यथा क्वचित् ॥३९॥
 ॥ब्रह्मोवाच॥
एवमुक्त्वा तदा कालीं नारद त्वं शिवप्रियः॥
यादृच्छिकोऽगमस्त्वं तु स्वर्गं देवहिते रतः ॥४०॥
पार्वती च तदा श्रुत्वा वचनं तव नारद॥
सुप्रसन्ना तदा प्राप पंचाक्षरमनूत्तमम् ॥४१॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे नारदोपदेशो नामैकविंशोऽध्यायः ॥२१॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP