संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः|
अध्यायः ५०

पार्वतीखण्डः - अध्यायः ५०

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥ब्रह्मोवाच ॥
ततश्चाहं मुनिगणैश्शेषकृत्यं शिवाज्ञया ॥
अकार्षं नारद प्रीत्या शिवाशिवविवाहतः ॥१॥
तयोश्शिरोऽभिषेकश्च बभूवादरतस्ततः ॥
ध्रुवस्यदर्शनं विप्राः कारयामासुरादरात ॥२॥
हृदयालम्भनं कर्म बभूव तदनन्तरम् ॥
स्वस्तिपाठश्च विप्रेन्द्र महोत्सवपुरस्सरः ॥३॥
शिवाशिरसि सिन्दूरं ददौ शम्भुर्द्विजाज्ञया ॥
तदानीं गिरिजाभिख्याद्भुतावर्ण्या बभूव ह ॥४॥
ततो विप्राज्ञया तौ द्वावेकासनसमास्थितौ ॥
लेभाते परमां शोभां भक्तचित्त मुदावहाम् ॥५॥
ततः स्वस्थानमागत्य संस्रवप्राशनं मुदा ॥
चक्रतुस्तौ निदेशान्मेऽद्भुतलीलाकरौ मुने ॥६॥
इत्थं निवृत्ते विधिवद्याज्ञे वैवाहिके शिवः ॥
ब्रह्मणे पूर्णपात्रं मे ददौ लोककृते प्रभुः ॥७॥
गोदानं विधिवच्छम्भुराचार्याय ददौ ततः ॥
महादानानि च प्रीत्या यानि मङ्गलदानि वै ॥८॥
ततश्शतसुवर्णं च विप्रेभ्यस्स ददौ पृथक् ॥
बहुभ्यो रत्नकोटीश्च नानाद्रव्याण्यनेकशः ॥९॥
तदानीममरास्सर्वे परे जीवाश्चराचराः ॥
मुमुदुश्चेतसातीव जयध्वनिः ॥१०॥
मङ्गलध्वनिगानश्च बभूव बहु सर्वतः ॥
वाद्यध्वनिरभूद्रम्यो सर्वानन्दप्रवर्द्धनः ॥११॥
हरिर्मयाथ देवाश्च मुनयश्चापरेऽखिलाः ॥
गिरिमामन्त्र्य सुप्रीत्या स्वस्थानम्प्रययुर्द्रुतम् ॥१२॥
तदानीं शैलनगरे स्त्रियश्च मुदिता वरम् ॥
शिवाशिवौ समानीय ययुः कुह वरालयम् ॥१३॥
लौकिकाचारमाजह्रुस्ताः स्त्रियस्तत्र चादृताः ॥
महोत्साहो बभूवाथ सर्वतः प्रमुदावहः ॥१४॥
अथ तास्तौ समानीय दम्पती जनशंकरौ ॥
वासालयम्महादिव्यं भवाचारं व्यधुर्मुदा ॥१५॥
अथो समीपमागत्य शैलेन्द्रनगरस्त्रियः ॥
निर्वृत्य मङ्गलं कर्म प्रापयन्दम्पती गृहम् ॥१६॥
कृत्वा जयध्वनिं चक्रुर्ग्रन्थिनिर्मोचनादिकम् ॥
सस्मितास्सकटाक्षाश्च पुलकाञ्चितविग्रहाः ॥१७॥
वासगेहं सम्प्रविश्य मुमुहुः कामिनीवराः ॥
प्रसंशन्त्यस्स्वभाग्यानि पश्यन्तः परमेश्वरम् ॥१८॥
महासुरूपवेषश्च सर्व लावण्यसंयुतम् ॥
नवीनयौवनस्थञ्च कामिनीचित्तमोहनम् ॥१९॥
ईषद्धास्यप्रसन्नास्यं सकटाक्षं सुसुन्दरम् ॥
सुसूक्ष्मवासो बिभ्राणं नानारत्न विभूषितम् ॥२०॥
तदानीन्दिव्यनार्यश्च षोडशारं समाययुः ॥
तौ दम्पती च संद्रष्टुं महादरपुरस्सरम् ॥२१॥
सरस्वती च लक्ष्मीश्च सावित्री जाह्नवी तथा ॥
अदितिश्च शची चैव लोपामुद्राप्यरुन्धती ॥२२॥
अहल्या तुलसी स्वाहा रोहिणी च वसुन्धरा ॥
शतरूपा च संज्ञा च रतिरेतास्सुरस्त्रियः ॥२३॥
देवकन्या नागकन्या मुनिकन्या मनोहराः ॥
तत्र या याः स्थितास्तासां सङ्ख्यां कर्तुं च कः क्षमः ॥२४॥
ताभी रत्नासने दत्ते तत्रोवास शिवो मुदा ॥
तमूचुः क्रमतो देव्यस्सुहास मधुरं वचः ॥२५॥
सरस्वत्युवाच ॥
प्राप्ता सती महादेवाधुना प्राणाधिका मुदा ॥
दृष्ट्वा प्रियास्यञ्चन्द्राभं सन्तापन्त्यज कामुक ॥२६॥
कालं गमय कालेश सतीसंश्लेषपूर्वकम् ॥
विश्लेषस्ते न भविता सर्वकालं ममाश्रिता ॥२७॥
लक्ष्मीरुवाच ॥
लज्जां विहाय देवेश सतीं कृत्वा स्ववक्षसि ॥
तिष्ठ ताम्प्रति का लज्जा प्राणा यान्ति यया विना ॥२८॥
सावित्र्युवाच ॥
भोजयित्वा सती शम्भो शीघ्रं त्वं भुंक्ष्व मा खिद ॥
तदाचम्य सकर्पूरन्तांबूलं देहि सादरम् ॥२९॥
जाह्नव्युवाच ॥
स्वर्णकांतिकरां धृत्वा केशान्मार्जय योषितः ॥
कामिन्यास्स्वामिसौभाग्यसुखं नातः परं भवेत् ॥३०॥
अदितिरुवाच ॥
भोजनान्ते शिवः शम्भुं मुखं शुद्ध्यर्थमादरात् ॥
जलं देहि महाप्रीत्या दम्पतिप्रेम दुर्लभम् ॥३१॥
शच्युवाच ॥
कृत्वा विलापं यद्धेतोः शिवां कृत्वा च वक्षसि ॥
यो बभ्रामानिशं मोहात् का लज्जा ते प्रियाम्प्रति ॥३२॥
लोपामुद्रोवाच ॥
व्यवहारोऽस्ति च स्त्रीणां भुक्त्वा वासगृहे शिव ॥
दत्त्वा शिवायै ताम्बूलं शयनं कर्तुमर्हसि ॥३३॥
अरुन्धत्युवाच ॥
मया दत्तां सतीमेनां तुभ्यन्दातुमनीप्सिताम् ॥
विविधं बोधयित्वेमां सुरतिं कर्तुमर्हसि ॥३४॥
अहल्योवाच ॥
वृद्धावस्थाम्परित्यज्य ह्यतीव तरुणो भव ॥
येन मेनानुमन्येत त्वां सुतार्पितमानसा ॥३५॥
तुलस्युवाच ॥
सती त्वया परित्यक्ता कामो दग्धः पुरा कृतः ॥
कथन्तदा वसिष्ठश्च प्रभो प्रस्थापितोऽधुना ॥३६॥
स्वाहोवाच ॥
स्थिरो भव महादेव स्त्रीणां वचसि साम्प्रतम् ॥
विवाहे व्यवहारोऽस्ति पुरन्ध्रीणां प्रगल्भता ॥३७॥
रोहिण्युवाच ॥
कामम्पूरय पार्वत्याः कामशास्त्रविशारद ॥
कुरु पारं स्वयं कामी कामिनीकामसागरम् ॥३८॥
 ॥वसुन्धरोवाच ॥
जानासि भावं भावज्ञ कामार्तानां च योषिताम् ॥
न च स्वं स्वामिनं शम्भो ईश्वरं पाति सन्ततम् ॥३९॥
शतरूपोवाच ॥
भोगं दिव्यं विना भुक्त्वा न हि तुष्येत्क्षुधातुरः ॥
येन तुष्टिर्भवेच्छंभो तत्कर्तुमुचितं स्त्रियाः ॥४०॥
 ॥संज्ञोवाच ॥
तूर्णं प्रस्थापय प्रीत्या पार्वत्या सह शङ्करम् ॥
रत्नप्रदीपन्ताम्बूलं तल्पं निर्माय निर्जने ॥४१॥
 ॥ब्रह्मोवाच ॥
स्त्रीणान्तद्वचनं श्रुत्वा ता उवाच शिवः स्वयम् ॥
निर्विकारश्च भगवान्योगीन्द्राणां गुरोर्गुरुः ॥४२॥
शंकर उवाच ॥
देव्यो न ब्रूत वचनमेवंभूतं ममान्तिकम् ॥
जगतां मातरः साध्व्यः पुत्रे चपलता कथम् ॥४३॥
ब्रह्मोवाच ॥
शङ्करस्य वचः श्रुत्वा लज्जितास्सुरयोषितः ॥
बभूवुः सम्भ्रमात्तूष्णीं चित्रपुत्तलिका यथा ॥४४॥
भुक्त्वा मिष्टान्नमाचम्य महेशो हृष्टमानसः ॥
सकर्पूरं च तांबूलं बुभुजे भार्य या सह ॥४५॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीय पार्वतीखण्डे परिहासवर्णनंनाम पञ्चाशत्तमोऽध्यायः ॥५०॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP