संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः|
अध्यायः ५१

पार्वतीखण्डः - अध्यायः ५१

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥ब्रह्मोवाच ॥
तस्मिन्नवसरे ज्ञात्वानुकूलं समयं रतिः ॥
सुप्रसन्ना च तम्प्राह शङ्करं दीनवत्सलम् ॥१॥
रतिरुवाच ॥
गृहीत्वा पार्वतीं प्राप्तं सौभाग्यमतिदुर्लभम् ॥
किमर्थं प्राणनाथो मे निस्स्वार्थं भस्मसात्कृतः ॥२॥
जीवयात्रा पतिं मे हि कामव्या पारमात्मनि ॥
कुरु दूरं च सन्तापं समविश्लेषहेतुकम् ॥३॥
विवाहोत्सव एतस्मिन् सुखिनो निखिला जनाः ॥
अहमेका महेशान दुःखिनी स्वपतिम्विना ॥४॥
सनाथां कुरु मान्देव प्रसन्नो भव शङ्कर ॥
स्वोक्तं सत्यम्विधेहि त्वं दीनबन्धो पर प्रभो ॥५॥
त्वाम्विना कस्समर्थोत्र त्रैलोक्ये सचराचरे ॥
नाशने मम दुःखस्य ज्ञात्वेति करुणां कुरु ॥६॥
सोत्सवे स्वविवाहेऽस्मिन्सर्वानन्द प्रदायिनी ॥
सोत्सवामपि मां नाथ कुरु दीनकृपाकर ॥७॥
जीविते मम नाथे हि पार्वत्या प्रियया सह ॥
सुविहारः प्रपूर्णश्च भविष्यति न संशयः ॥८॥
सर्वं कर्तुं समर्थोसि यतस्त्वं परमेश्वरः ॥
किम्बहूक्त्यात्र सर्वेश जीवयाशु पतिं मम ॥९॥
 ॥ब्रह्मोवाच ॥
तदित्युक्त्वा कामभस्म ददौ सग्रन्धिबन्धनम् ॥
रुरोद पुरतश्शम्भोर्नाथ नाथेत्युदीर्य्य च ॥१०॥
रतिरोदनमाकर्ण्य सरस्वत्यादयः स्त्रियः ॥
रुरुदुस्सकला देव्यः प्रोचुर्दीनतरं वचः ॥११॥
 ॥देव्य ऊचुः ॥
भक्तवत्सलनामा त्वं दीनबन्धुर्दयानिधिः ॥
काम जीवय सोत्साहां रति कुरु नमोऽस्तु ते ॥१२॥
ब्रह्मोवाच ॥
इति तद्वचनं श्रुत्वा प्रसन्नोऽभून्महेश्वरः ॥
कृपादृष्टिं चकाराशु करुणासागरः प्रभुः ॥१३॥
सुधादृष्ट्या शूलभृतो भस्मतो निर्गतः स्मरः ॥
तद्रूपवेषचिह्नात्मा सुन्दरोद्भुतमूर्तिमान् ॥१४॥
तद्रूपश्च तदाकारसंस्मितं सधनुश्शरम् ॥
दृष्ट्वा पतिं रतिस्तं च प्रणनाम महेश्वरम् ॥१५॥
कृतार्थाभूच्छिवं देवं तुष्टाव च कृताञ्जलिः ॥
प्राणनाथप्रदं पत्या जीवितेन पुनःपुनः ॥१६॥
कामस्य स्तुतिमाकर्ण्य सनारीकस्य शङ्करः ॥
प्रसन्नोऽभवदत्यंतमुवाच करुणार्द्रधीः ॥१७॥
शङ्कर उवाच ॥
प्रसन्नोहं तव स्तुत्या सनारीकस्य चित्तज ॥
स्वयंभव वरम्बूहि वाञ्छितं तद्ददामि ते ॥१८॥
ब्रह्मोवाच ॥
इति शम्भुवचः श्रुत्वा महानदन्स्स्मरस्ततः ॥
उवाच साञ्जलिर्नम्रो गद्गदाक्षरया गिरा ॥१९॥
 ॥काम उवाच ॥
देवदेव महादेव करुणासागर प्रभो ॥
यदि प्रसन्नस्सर्वेशः ममानन्दकरो भव ॥२०॥
क्षमस्व मेऽपराधं हि यत्कृतश्च पुरा प्रभो ॥
स्वजनेषु पराम्प्रीतिं भक्तिन्देहि स्वपादयोः ॥२१॥
ब्रह्मोवाच ॥
इत्याकर्ण्य स्मरवचः प्रसन्नः परमेश्वरः
ॐ मित्युक्त्वाऽब्रवीत्तं वै विहसन्करुणानिधिः ॥२२॥
 ॥ईश्वर उवाच ॥
हे कामाहं प्रसन्नोऽस्मि भयन्त्यज महामते ॥
गच्छ विष्णुसमीपञ्च बहिस्थाने स्थितो भव ॥२३॥
 ॥ब्रह्मोवाच ॥
तच्छ्रुत्वा शिरसा नत्वा परिक्रम्य स्तुवन्विभुम् ॥
बहिर्गत्वा हरिन्देवान्प्रणम्य समुपास्त सः ॥२४॥
कामं सम्भाष्य देवाश्च ददुस्तस्मै शुभाशिषम् ॥
विष्ण्वादयः प्रसन्नास्ते प्रोचुः स्मृत्वा शिवं हृदि ॥२५॥
 ॥देवा ऊचुः ॥
धन्यस्त्वं स्मर सन्दग्धः शिवेनानुग्रहीकृतः ॥
जीवयामास सत्त्वांशकृपादृष्ट्या खिलेश्वरः ॥२६॥
सुखदुःखदो न चान्योऽस्ति यतस्स्वकृतभृक् पुमान् ॥
काले रक्षा विवाहश्च निषेकः केन वार्यते ॥२७॥
 ॥ब्रह्मोवाच ॥
इत्युक्त्वा ते च सम्मान्य तं सुखेनामरास्तदा ॥
सन्तस्थुस्तत्र विष्ण्वाद्यास्सर्वे लब्धमनोरथाः ॥२८॥
सोपि प्रमुदितस्तत्र समुवास शिवाज्ञया ॥
जयशब्दो नमश्शब्दस्साधुशब्दो बभूव ह ॥२९॥
ततश्शम्भुर्वासगेहे वामे संस्थाप्य पार्वतीम् ॥
मिष्टान्नं भोजयामास तं च सा च मुदान्विता ॥३०॥
अथ शम्भुर्भवाचारी तत्र कृत्यम्विधाय तत् ॥
मेनामामंत्र्य शैलं च जनवासं जगाम सः ॥३१॥
महोत्सवस्तदा चासीद्वेदध्वनिरभून्मुने ॥
वाद्यानि वादयामासुर्जनाश्चतुर्विधानि च ॥३२॥
शम्भुरागत्य स्वस्थानं ववन्दे च मुनींस्तदा ॥
हरिं च मां भवाचाराद्वन्दितोऽभूत्सुरादिभिः ॥३३॥
जयशब्दो बभूवाथ नम श्शब्दस्तथैव च ॥
वेदध्वनिश्च शुभदः सर्वविघ्नविदारणः ॥३४॥
अथ विष्णुरहं शक्रस्सर्वे देवाश्च सर्षयः ॥
सिद्धा उपसुरा नागास्तुष्टुवुस्ते पृथक्पृथक् ॥३५॥
देवा ऊचुः ॥
जय शम्भोऽखिलाधार जय नाम महेश्वर ॥
जय रुद्र महादेव जय विश्व म्भर प्रभो ॥३६॥
जय कालीपते स्वामिञ्जयानन्दप्रवर्धक ॥
जय त्र्यम्बक सर्वेश जय मायापते विभो ॥३७॥
जय निर्गुण निष्काम कारणातीत सर्वग ॥
जय लीलाखिलाधार धृतरूप नमोऽस्तु ते ॥३८॥
जय स्वभक्तसत्कामप्रदेश करुणाकर ॥
जय सानन्दसद्रूप जय मायागुणाकृते ॥३९॥
जयोग्र मृड सर्वात्मन् दीनबन्धो दयानिधे ॥
जयाविकार मायेश वाङ्मनोतीतविग्रह ॥४०॥
ब्रह्मोवाच ॥
इति स्तुत्वा महेशानं गिरिजानायकम्प्रभुम् ॥
सिषेविरे परप्रीत्या विष्ण्वाद्यास्ते यथोचितम् ॥४१॥
अथ शम्भुर्महेशानो लीलात्ततनुरीश्वरः ॥
ददौ मानवरन्तेषां सर्वेषान्तत्र नारद ॥४२॥
विष्ण्वाद्यास्तेऽखिलास्तात प्राप्याज्ञाम्परमेशितुः ॥
अतिहृष्टाः प्रसन्नास्याः स्वस्थानञ्जग्मुरादृताः ॥४३॥
इति श्रीशिवमहापुराणे ब्रह्मनारदसम्वादे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे कामसंजीवनवर्णनं नामैकपञ्चाशत्तमोऽध्यायः ॥५१॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP