चतुर्थं ब्राम्हणम् - भाष्यं ३७

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :---  आत्मैवेदमग्र आसीत । आत्मैव स्वाभाविकोऽविद्वान्कार्यकरणसंघातलक्षणो वर्ण्यग्रे प्राग्दारसंबन्धादात्मेत्यभिधीयते । तस्मादात्मन: पृथग्भूतं काम्यमानं जायादिभेदरूपं नाऽऽसीत्स एवैक आसीज्जायाद्येषणाबीजभूताविद्यावानेक एवाऽऽसीत । स्वाभाविक्या स्वात्मनि कर्त्रादिकारकरियाफलात्मकताध्यारोपलक्षणयाऽविद्यावासनया वासित: सोऽकामयत कामितवान ॥

भाष्यं :---  कथम् । जाया कर्माधिकारहेतुभूता मे मम कर्तु: स्यात्तया विनाऽहमनधिकृत एव कर्मण्यत: कर्माधिकारसंपत्तये भवेज्जाया । अथाहं प्रजायेत प्रजारूपेणाहमेवोत्पद्येय । अथ वित्तं मे स्यात्कर्मसाधनं गवादिलक्षणमथाहमभुदयनि:श्रेयससाधनं कर्म कुर्वीय । येनाहमनृनी भूत्वा देवादीनां लोकान्प्राप्नुयां तत्कर्म कुर्वीय । काम्यानि च पुत्रवित्तस्वर्गादिसाधनान्येतावान्वै काम एतावद्विषयपरिच्छिन्न इत्यर्थ: । एतावानेव हि कामयितव्यो विषयो यदुत जायापुत्रवित्तकर्माणि ॥

भाष्यं :--- साधनलक्षणैषणा । लोकाश्च त्रयो मनुष्यलोक: पितृलोको देवलोक इति फलभूता: साधनैषणायाश्चास्या: । तदर्था हि जायापुत्रवित्तकर्मलक्षणा साधनैषणा । तस्मात्सैवैकैषणा या लोकैषणा । सैव सती एषणा साधनापेक्षेति द्विधाऽतोऽवधारयिष्यर्‍युभे हयेते एषण एवेति ॥

भाष्यं :---  फलार्थत्वात्सर्वारम्भस्य लोकैषणाऽर्थप्राप्तोक्तैवेत्येतावान्वा एतावानेव काम इत्यवध्रियते । भोजनेऽभिहिते तृप्तिर्न हि पृथगभिधेया तदर्थत्वाद्भोजनस्य ॥

भाष्यं :--- ते एते एषणे साध्यसाधनलक्षणे कामो येन प्रयुक्तोऽविद्वानवश एव कोशकारवदात्मानं वेष्टयति कर्ममार्ग एवाऽऽत्मानं प्रणिदधद्वहिर्मुखीभूतो न स्वं लोकं प्रतिजानाति तथा च तैत्तिरीयकेऽग्निमुग्धो हैव धूमतान्त: स्वं लोकं न प्रतिजानातीति ॥

  कथं पुनरेतावत्त्वमवधार्यते कामानामनन्तत्वादनन्ता हि कामा इत्येतदाशङक्य हेतुमाह । यस्मान्नेच्छंश्चनेच्छन्नप्यतोऽस्मात्फलसाधनलक्षणादभूयोऽधिकतरं न विन्देन्न लभेत । न हि लोके फलसाधनव्यतिरिक्तं द्दष्टमद्दष्टं वा लब्धव्यमस्ति । लब्धव्यविषयो हि कामस्तस्य चैतव्द्यतिरेकेणाभावाद्युक्तं वक्तुमेतावान्वै काम इति ॥

भाष्यं :--- एतदुक्तं भवति द्दष्टार्थमद्दष्टार्थं वा साध्यसाधनलक्षणमविद्यावत्पुरुषाधिकारविषयमेषणाद्वयं कामोऽतोऽस्माद्विदुषा व्युत्थातव्यमिति ॥

भाष्यं :--- यस्मादेवमविद्वानात्मा कामी पूर्वं कामयामास तथा पूर्वतरोऽपि । एषा लोकस्थिति: । प्रजापतेश्चैवमेष सर्ग आसीत्सोऽबिभेदविद्यया तत: कामप्रयुक्त एकाक्यरममाणोऽरत्युपघाताय स्त्रियमैच्छत्तां समभवत्तत: सर्गोऽयमासीदिति हयुक्तम । तस्मात्तत्सृष्टावेतहर्येतस्मिन्नपि काल एकाकी सन्प्राग्दारक्रियात: कामयते जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेत्युक्तार्थं वाक्यम् ॥

भाष्यं :---  स एवं कामयमान: संपादयंश्च जायादीन्यावत्समस्तान्स एतेषां यथोक्तानां जायादीनामेकैकमपि न प्राप्रोत्यकृत्स्नोऽहमित्येव तावदात्मानं मन्यते । पारिशेष्यात्समस्तानेवैतान्संपादयति यदा तदा तस्य कृत्स्नता ॥

भाष्यं :--- यदा तु न शक्रोति कृत्स्नतां संपादयितुं तदाऽस्य कृत्स्नत्वसंपादनायाऽऽह । तस्यो तस्याक्रुत्स्नत्वाभिमानिन: कृत्स्नतेयमेवं भवति । कथम । अयं कार्यकरणसंघात: प्रविभज्यते तत्र मनोनुवृत्ति हीतरत्सर्वं कार्यकरणजातमिति मन:प्रधानत्वादात्मेवाऽऽत्मा । यथा जायादीनां कुटुम्बपतिरात्मैव तदनुकारित्वाज्जायादिचतुष्टयस्य । एवमिहापि मन आत्मा परिकल्प्यते कृत्स्नतायै ॥

भाष्यं :--- तथा वाग्जाया मनोनुवुत्तित्वसामान्याद्वाच: । वागिति शब्दश्चोदनादिलक्षणो मनसा श्रोत्रद्वारेण गृहयतेऽवधार्यते प्रयुज्यते चेति मनसो जायेव वाक । ताभ्यां च वाङमनसाभ्यां जायापतिस्थानीयाभ्यां प्रसूयते प्राण: कर्मार्थमिति प्राण: प्रजेव । तत्र प्राणचेष्टादिलक्षणं कर्म चक्षुर्द्दष्टवित्तसाध्यं भवतीति चक्षुर्मानुषं वित्तम । तदद्विविधं वित्तं मानुषमितरच्चातो विशिनष्टीतरवित्तनिवृत्त्यर्थ मानुषमिति । गवादि हि मनुष्यसंबन्धिवित्तं चक्षुर्ग्राहयं कर्मसाधनं तस्मात्तत्स्थानीयम । तेन संबन्धाच्चक्षुर्मानुषं वित्तम् । चक्षुषा हि यस्मात्तन्मानुषं वित्तं विन्दते गवाद्युपलभत इत्यर्थ: ॥

भाष्यं :---  किं पुनरितरद्वित्तं श्रोत्रं दैवं देवविषयत्वाद्विज्ञानस्य । विज्ञानं दैवं वित्तं तदिह श्रोत्रमेव संपत्तिविषयम । कस्माच्छ्रोत्रेण हि यस्मात्तद्दैवं वित्तं विज्ञानं शृणोति । अत: श्रोत्राधीनत्वाद्विज्ञानस्य श्रोत्रमेव तदिति ॥

भाष्यं :--- किं पुनरेतैरात्मादिवित्तान्तैरिह निर्वर्त्यं कर्मेत्युच्यते । आत्मैवाऽऽत्मेति शरीरमुच्यते । कथं पुनरात्मा कर्मस्थानीयोऽस्य कथं कर्महेतुत्वम् । आत्मना हि शरीरेण यत: कर्म करोति । तस्याकृत्स्नत्वाभिमानिन एवं कृत्स्नता संपन्न । यथा बाहयजायादिलक्षणैवम् । तस्मात्स एष पाङक्त: पञ्चभिर्निर्वृत: पाङक्तो: यज्ञो दर्शनमात्रनिर्वृतोऽकर्मिणोऽपि ॥

भाष्यं :---  कथं पुनरस्य पञ्चत्वसंपत्तिमात्रेण यज्ञत्वमुच्यते । यस्माद्वाहयोऽपि यज्ञ: पशुपुरुषसाध्य: स च पशु: पुरुषश्च पाङक्त  एव । यथोक्तमनआदिपञ्चत्वयोगात । तदाह पाडक्त: पशुर्गवादि: पाङक्त: पुरुष: पशुत्वेऽप्यधिकृतत्वेनास्य विसेष: पुरुषस्येति पृथक्पुरुषग्रहणम । किं बहुना पाङक्तमिदं सर्वं कर्मसाधनं फलं च यदिदं किं च यत्किंचिदिदं सर्वम । एवं पाडक्तं यज्ञमात्मानं य: संपादयति स तदिदं सर्वं जगदात्मत्वेनाऽऽप्रोति य एवं वेद ॥१७॥

॥ इति बृहदारण्यकभाष्ये प्रथमाध्याये चतुर्थं ब्राम्हणम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP