चतुर्थं ब्राम्हणम् - भाष्यं ७

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- एवं स प्रजापतिर्जगदिदं मिथुनात्मकं सृष्ट्वा ब्राम्हाणादिवर्णनियत्रीर्देवता: सिसृक्षुरादौ । अथेतिशब्दद्वयमभिनयप्रदर्शनार्थम् । अनेन प्रकारेण मुखे हस्तौ प्रक्षिप्याभ्यमन्थदाभिमुख्येन मन्थनककरोत् । स मुखं हस्ताभ्यां मथित्वा मुखाच्च योनेर्हस्ताभ्यां च योनिभ्यामग्निं ब्राम्हाणजातेरनुग्रहकर्तारमसृजत सृष्टवान् । यस्माद्दाहकरस्याग्नेर्योनिरेतदुभयं हस्तौ मुखं च तस्मादुबयमप्येतदलोमकं लोमविवर्जितम् ॥

भाष्यं :--- किं सर्वमेव । न । अन्तरतोऽभ्यन्तरत: । अस्ति हि योन्या सामान्यमुभयस्यास्य । किम्‌ । अलोमका हि योनिरन्तरत: स्त्रीणाम् । तथा ब्राम्हाणोऽपि मुखादेव जज्ञे प्रजापते: । तस्मादेकयोनित्वाज्ज्येष्ठेनेवानुजोऽनुगृहयतेऽग्निना ब्राम्हाण: । तस्माद्वाम्हाणोऽग्निदेवत्यो मुखवीर्यश्चेति श्रुतिस्मृतिस्मृतिसिद्धम् ॥


भाष्यं :--- तथा बलाश्रयाभ्यां बाहुभ्यां बलभिदादिकं क्षत्रियजातिनियन्तारं क्षत्रियं च । तस्मादैन्द्रं क्षत्रं बाहुवीर्यं चेति श्रुतौ स्मृतौ चावगतम् । तथोरुत ईहाश्रयाद्वस्वादिलक्षणं विशो नियन्तारं विशं च । तस्मात्कृष्यादिपरो वस्वादिदेवत्यश्च वैश्य: । तथा पूषाणं पृथ्वीदैवतं शूद्रं च पभ्द्यां परिचरणक्षममसृजतेति श्रुतिस्मृतिप्रसिद्धे: ॥

भाष्यं :--- तत्र क्षत्रादिदेवतासर्गमिहानुक्तं वक्ष्यमाणमप्युक्तवदुपसंहरति सृष्टिसाकल्यानुकीर्त्यै । यथेयं श्रुतिर्व्यवस्थिता तथा प्रजापतिरेव सर्वे देवा इति निश्चितोऽर्थ: । स्रष्ट्ररनन्यत्वात्सृष्टानाम् । प्रजापतिनैव तु सृष्टत्वाद्देवानाम् ॥

भाष्यं :--- अथैवं प्रकरणार्थे व्यवस्थिते तत्स्तुत्यभिप्रायेणाविद्वन्मतान्तरनिन्दोपन्यास: । अन्यनिन्दाऽन्यस्तुतये । तत्तत्र कर्मप्रकरणे केवलयाज्ञिका यागकाले यदिदं वच आहुरमुमग्निं यजामुमिन्द्रं यजेत्यादिनामसस्त्रस्तोत्रकर्मादिभिन्नत्वाद्बिन्नमेवाग्न्यादिदेवमेकैकं मन्यमाना आहुरित्यभिप्राय: । तन्न तथा विद्यात्‌ । यस्मादेतस्यैव प्रजापते: सा विसृष्टिर्देवभेद: सर्व एश उ हयेव प्रजापतिरेव प्राण: सर्वे देवा: ॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP