चतुर्थं ब्राम्हणम् - भाष्यं १४

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- तिष्ठतु तावत्पाक्षिक्यात्मोपासनप्राप्तिर्नित्या वेति । अपूर्वविदि: स्यात । ज्ञानोपासनयोरेकत्वे सत्यप्राप्तत्वात् । न स वेदेति विज्ञानं प्रस्तुत्याऽऽत्मेत्येवो पासीतेत्यभिधानाद्वेदोआसनशब्दयोरेकार्यताऽवगम्यते । “अनेन हयेतत्सर्वं वेद” “आत्मानमेवावेत्” इत्यादिश्रुतिभ्यश्च विज्ञानमुपासनम् । तस्य चाप्राप्तत्वाद्विध्यर्हत्वम् ॥

भाष्यं :--- न च स्वरूपान्वाख्याने पुरुषप्रवृत्तिरुपपद्यते । तस्मादपूर्वविधिरेवायम् । कर्मविधिसामान्याच्च । यथा “यजेत जुहुयात” इत्यादय: कर्मविधयो न तैरस्य “आत्मेत्येवोपासीत” “आत्मा वा अरे द्रष्टव्य:” इत्याद्यात्मोपासनविधेर्विशेषोऽवगम्यते । मानसक्रियात्वाच्च विज्ञानस्य । यथा यस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा घ्यायेद्वषटकरिष्यन्नित्याद्या मानसी क्रिया विधीयते । तथा “आत्मेत्येवोपासीत” । “मन्तव्यो निदिध्यासितव्य:” इत्याद्या क्रियैव विधीयते ज्ञानात्मिका । तथाऽवोचाम वेदोपासनशब्दयोरेकार्थत्वमिति ॥

भाष्यं :--- भावानांशत्रयोपपत्तेश्च । यथा हि यजेतेत्यस्यां भावनायां किं केन कथमिति भाव्याद्याकाङक्षापनयकारणमंशत्रयमवगम्यते । तथोपासीतेत्यस्यामपि भावनायां विधीयमानायां किमुपासीत केनोपासीत कथमुपासितेत्यस्यामाकाङक्ष्यायामात्मानमुपासीत मनसा त्यागब्रम्हाचर्यशमदमोपरमतितिक्षादीतिकर्तव्यतासंयुक्त इत्यादि शास्त्रेणैव समर्थ्यतेंऽशत्रयम । यथा च कृत्स्नस्य दर्शपूर्णमासादिप्रकरणस्य दर्शपूर्णमासादिविध्युद्देशत्वेनोपयोग: । एवमौपनिषदात्मोपासनप्रकरणस्यात्मोपासनविध्युद्देशत्वेनैवोपयोग: ॥

भाष्यं :--- नेति नेत्यस्थूलमेकमेवाद्वितीयमशनायाद्यतीतमित्येवमादिवाक्यानामुपास्यात्मस्वरूपविशेषसमर्पणेनोपयोग: फलं च मोक्षोऽविद्यानिवृत्तिर्वा ॥

भाष्यं :--- अपरे वर्णयन्त्युपासनेनाऽऽत्मविषयं विशिष्टं विज्ञानान्तरं भावयेत्तेनाऽऽत्मा ज्ञायतेऽविद्यानिवर्तकं च तदेव नाऽऽत्मविषयं वेदवाक्यजनितं विज्ञानमिति । एतस्मिन्नर्थे वचनान्यपि “विज्ञाय प्रज्ञां कुर्वीत” “द्रष्टव्य: श्रोतव्यो मन्तव्यो निदिध्यासितव्य:” “सोऽन्वेष्टव्य: स विजिज्ञासितव्य:” इत्यादीनि ॥

भाष्यं :--- नार्थान्तरभावात । न च “आत्मेत्येवोपासीत” इत्यपूर्वविधि: । कस्मात् । आत्मस्वरूपकथनानात्मप्रतिषेधवाक्यजनितविज्ञानव्यतिरेकेणार्थान्तरस्य कर्तव्यस्य मानसस्य बाहयस्य वाऽभावात । तत्र हि विधे:  साफल्यं यत्र विधिवाक्यश्रवणमात्रजनितविज्ञानव्यतिरेकेण पुरुषप्रवृत्तिर्गम्यते । यथा “दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत” इत्येवमादौ । न हि दर्शपूर्णमासविधिवाक्यजनितविज्ञानमेव दर्शपूर्णमासानुष्ठानम् । तच्चाधिकाराद्यपेक्षानुभावि । न तु “नेति नेति” इत्याद्यात्मप्रतिपादकवाक्यजनितविज्ञानव्यतिरेकेण दर्शपूर्णमासादिवत्पुरुषव्यापार: संभवति । सर्वव्यापारोपशमहेतुत्वात्तद्वाक्यजनितविज्ञानस्य । नहुदासीनविज्ञानं प्रवृत्तिजनकम्

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP