चतुर्थं ब्राम्हणम् - भाष्यं ३६

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :---  अत आत्मानमेव स्वं लोकमात्मानमिति स्वं लोकमित्यस्मिन्नर्थे स्वं लोकमिति प्रकृतत्वादिह च स्वशब्दस्याप्रयोगात । उपासीत । स य आत्मानमेव लोकमुपास्ते । तस्य किमित्युच्यते । न हास्य कर्म क्षीयते । कर्माभावादेवेति नित्यानुवाद: । यथाऽविदुष: कर्मक्षयलक्षणं संसारदु:खं संततमेव न तथा तदस्य विद्यत इत्यर्थ: । ‘मिथिलायां प्रदीप्तायां न मे दहयति किंचन’ इति यद्वत् ॥

भाष्यं :---  स्वात्मलोकोपासकस्य विदुषो विद्यासंयोगात्कर्मैंव न क्षीयत इत्यपरे वर्णयन्ति । लोकशब्दार्थं च कर्मसमवायिनं द्विधा परिकल्पयन्ति किल । एको व्याकृतावस्थ: कर्माश्रयो लोको हैरण्यगर्भाख्यस्तं कर्मसमवायिनं लोकं व्याकृतं परिच्छिन्नं य उपास्ते तस्य किल परिच्छिन्नकर्मात्मदर्शिन: कर्म क्षीयते । तमेव कर्मसमवायिनं लोकमव्याकृतावस्थं कारणरूपमापाद्य यस्तूपास्ते तस्यापरिच्छिन्नकर्मात्मदर्शित्वात्तस्य कर्म न क्षीयत इति ॥

भाष्यं :--- भवतीयं शोभना कल्पना न तु श्रौती । स्वलोकशब्देन प्रकृतस्य परमात्मनोऽभिहितत्वात । स्वं लोकमिति प्रस्तुत्य स्वशब्दं विहायाऽऽत्मशब्दप्रक्षेपेण पुनस्तस्यैव प्रतिनिर्देसादात्मानमेव लोकमुपासीतेति । तत्र कर्मसमवायिलोककल्पनाया अनवसर एव ॥

भाष्यं :--- परेण च केवलविद्याविषयेण विशेषणात् “प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक:” इति । पुत्रकर्मापरविद्याकृतेभ्यो हि लोकेभ्यो विशिनष्टि“अयमात्मा नो लोक:” इति । “न हास्य केनचन कर्मणा लोको भीयत एषोऽस्य मिति विशेषणदर्शनात ॥

भाष्यं :---  अस्मात्कामयत इत्ययुक्तमिति चेहिह स्वो लोक: परमात्मा तदुपासनात्स एव भवतीति स्थिते यद्यत्कामयते तत्तदस्मादात्मन: सृजत इति तदात्मप्राप्तिव्यतिरेकेण फलवचनमयुक्तमिति चेन्न । स्वलोकोपासनस्तुतिपरत्वात । स्वस्मादेव लोकात्सर्वमिष्टं संपद्यत इत्यर्थ: । नान्यदत: प्रार्थनीयमाप्त कामत्वात । “आत्मत: प्राण आत्मत आशा" इत्यादि श्रुत्यन्तरे यथा ॥

भाष्यं :--- सर्वात्मभावप्रदर्शनार्थो वा पूर्ववत । यदि हि पर एवाऽऽत्मा संपद्यते तदा युक्तोऽस्माद्धयेवाऽऽत्मन इत्यात्मशब्दप्रयोग: । स्वस्मादेव प्रकृतादात्मनो लोकादित्येवमर्थ: । अन्यथाऽव्याकृतावस्थात्कर्मणो लोकादिति सविशेषणमवक्ष्यत्प्रकृतपरमात्मलोकव्यावृत्तये व्याकृतावस्थाव्यावृत्तये च न हयस्मिन्प्रकृते विशेषितेऽश्रुतान्तरालावस्था प्रतिपत्तुं शक्यते ॥१५॥

श्रुति :---  अथो अयं वा आत्मा सर्वेषा भूतानां लोक: स यज्जुहोति यद्यजते तेन देवानां लोकोऽथ यदनुब्रूते तेन ऋषीणामय यत्पितृभ्यो निपृणाति यत्प्रजामिच्छते तेन पितृणामथ यन्मनुष्यान्वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणामथ यत्पशुभ्यस्तृणोदकं विन्दति तेन पशूनां यदस्य गृहेषु श्वापदा वया स्या पिपीलिकाभ्य उपजीवन्ति तेन तेषां लोको यथा ह वै स्वाय लोकयारिष्टिमिच्छेदेव हैवंविदे सर्वाणि भूतान्यरिष्टिमिच्छन्ति तद्वा एतद्विदितं मीमा सितम् ॥१६॥

अर्थ :--- आतां हा गृही आत्मा - कर्माधिकृत पिंड सर्व भूतांचा लोक - भोग्य आत्मा आहे. तो गृहस्थ पिंड जो होम करितो व जो याग करितो त्या होम - यागरूप कर्मानें तो देवांचा लोक - भोग्य होतो. जो प्रत्यहीं स्वाध्याय करितो त्याच्या योगानें ऋषींचा लोक होतो. जें पितरांना पिंडोदकादि देतो व जी प्रजेची - संतानाची इच्छा करितो; संतानाला उत्पन्न करितो त्याच्या योगानें पितरांचा लोक होतो. मनुष्यांना आपल्या घरीं जें ठेवून घेतो व त्यांना भोजन देतो त्याच्या योगानें तो मनुष्यांचा लोक होतो. तसेंच. पशूंना जें गवत व पाणी देतो त्याच्या योगानें पशूंचा लोक होतो. याच्या घरांत श्वापदें व पक्षी मुंग्यांसह जी अन्नकणादिकांच्या योगानें उपजीविका करितात त्याच्या योगानें तो त्यांचा लोक होतो. त्यामुळें ज्याप्रमाणें व्यवहारांत एखादा स्वत:च्या देहाचा अविनाश इच्छितो  त्याप्रमाणें मी सर्व भूतांचा उपभोग्य आहें, असें जाणणार्‍या त्याचा सर्व भूतें अविनाश इच्छितात. तें हें कर्मांचें अवश्य कर्तव्यत्व पंचमहायज्ञप्रकरणांत ज्ञात झालें आहे व अवदानप्रकरणांत त्याची मीमांसा केली आहे. ॥१६॥

भाष्यं :---  अथो अयं वा आत्मा । अत्राविद्वान्वर्णाश्रमाद्यभिमानो धर्मेण नियम्यमानो देवादिकर्मकर्त्व्यतया पशुवत्परतन्त्र इत्युक्तम । कानि पुनस्तानि कर्माणि यत्कर्तव्यतया पशुवत्परतन्त्रो भवति । के वा ते देवादयो येषां कर्मभि: पशुवदुपकरोतीति तदुभयं प्रपञ्चयति ॥

भाष्यं :---  अथो इत्ययं बाक्योपन्यासार्थ: । अयं  य: प्रकृतो गृही कर्माधिकृतोऽविद्वाञ्छरीरोन्द्रियसंघातादिविशिष्ट: पिण्ड आत्मेत्युच्यते । सर्वेषां देवादीनां पिपीलिकान्तानां भूतानां लोको भोग्य आत्मेत्यर्थ: । सर्वेषां वर्णाश्रमादिविहितै: कर्मभिरुपकारित्वात । कै: पुन: कर्मविशेषैरुपकुर्वन्केषां भूतविशेषाणां लोक इत्युच्यते ॥

भाष्यं :---  स गृही यज्जहोति यद्यजते । यागो देवतामुद्दिश्य स्वत्वपरित्याग: । स एवाऽऽसेचनावधिलो होमस्तेन होमयागलक्षणेन कर्मणाऽवशुयकर्तव्यत्वेन देवानां पशुवत्परतन्त्रत्वेन प्रतिबद्ध इति लोक: । अथ यदनुब्रूते स्वाध्यायमधीतेऽहरहस्तेन ऋषीणां लोक: । अथ यत्पितृभ्यो निपृणाति प्रयच्छ्ति पिण्डोदकादि । यच्च प्रजामिच्छते प्रजार्थमुद्यमं करोतीच्छा चोत्पत्युपलक्षणार्था प्रजां चोत्पादयतीत्यर्थ: । तेन कर्मणाऽवश्यकर्तव्यत्वेन पितृणां लोक: पितणां भोग्यत्वेन परतन्त्रो लोक: । अथ यन्मनुष्यान्वासयते भूम्युदकादिदानेन गृहे यच्च तेभ्यो वसद्भयो वाऽर्थिभ्योऽशनं ददाति तेन मनुष्याणाम । अथ यत्पशुभ्यस्तृणोदकं विन्दति लम्भयति तेन पशूनाम । यदस्य गृहेषु श्वापदा वयांसि च पिपीलिकाभि: सह कणबलिभाण्डक्षालनाद्युपजीवन्ति तेन तेषां लोक: ॥

भाष्यं :--- यस्मादयमेतानि कर्माणि कुर्वन्नुपकरोति देवादिभ्यस्तस्माद्यथा ह वै लोके स्वाय लोकाय स्वस्मै देहायारिष्टिमविनाशं स्वत्वभावाप्रच्युतिमिच्छेत्स्वत्वभावप्रच्युतिभयात्पोषणरक्षणादिभि: सर्वत: परिपालयेदेवं हैवंविदे सर्वभूतभोग्योऽहमनेन प्रकारेण मयाऽवश्यमृणिवत्प्रतिकर्तव्यमित्येवमात्मानं परिकल्पितवते सर्वाणि भूतानि देवादीनि यथोक्तान्यरिष्टिमविनाशमिच्छन्ति स्वत्वाप्रच्युत्यै सर्वत: संरक्षन्ति कुटुम्बिन इव पशूंस्तस्मादेषां तन्न प्रियमित्युक्तम । तद्वा एतत्तदेतद्यथोक्तानां कर्मणामृणवदवश्यकर्तव्यत्वं पञ्चमहायज्ञप्रकरणे विदितं कर्तव्यतया मीमांसितं विचारितं चावदानप्रकरणे ॥१६॥

भाष्यं :---  आत्मैवेदमग्र आसीत । ब्रम्हा विद्वांश्चेत्तस्मात्पशुभावात्कर्तव्यताबन्धरूपात्प्रतिमुच्यते । केनायं कारित: कर्मवन्धनाधिकारेऽवश इव प्रवर्तते न पुनस्तद्विमोक्षणोपाये विद्याधिकार इति । ननूक्तं देवा रक्षन्तीति । बाढम । कर्माधिकारस्वगोचरारूढानेव तेऽपि रक्षन्ति ॥

भाष्यं :---  अन्यथाऽकृताभ्यागमकृतनासप्रसङगात । न तु सामान्यं पुरुषमांत्र विशिष्टाधिकारानारूढम । तस्माद्भवितव्यं तेन येन प्रेरितो‍ऽवश एव बहिर्मुखीभवति स्वस्माल्लोकात ॥

भाष्यं :---  नन्वविद्या साऽविद्यावान्हि बहिर्मुखीभूत: प्रवर्तते । साऽपि नैव प्रवर्तिका । वस्तुस्वरूपावरणात्मिका हि सा । प्रवर्तकबीजत्वं तु प्रतिपद्यतेऽन्धत्वमिव गर्तादिपतनप्रवृत्तिहेतु: । एवं तहर्युच्यतां किं यत्प्रवृत्तिहेतुरिति । तदिहाभिधीयत एषणा काम: स: । “स्वाभाविक्यामविद्यायां वर्तमाना बाला: पराच:  कामाननुयन्ति” ति काठकश्रुतौ । स्मृतौ च “काम एष क्रोध एष.” इत्यादि । मानवे च सर्वा प्रवृत्ति: कामहेतुक्येवेति । स एषोऽर्थ: सविस्तर: प्रदर्श्यत इहाध्यायपरिसमाप्ते: ॥

श्रुति :--- आत्मैवेदमग्र आसीदेक एव सोऽकामयत जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेत्येतावान्वै कामो नेच्छ श्चनातो भूयो विन्देत्तस्मादप्येतहर्येकाकी कामयते जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेति स यावदप्येतेषामेकैकं न प्राप्नोत्यकृत्स्न एव तावन्मन्यते । तस्यो कृत्स्नता मन एवास्याऽऽत्मा वाग्जाया प्राण: प्रजा चक्षुर्मानुषं वित्तं चक्षुष हि तद्विन्दते श्रोत्रं दैव श्रोत्रेण हि तच्छृणोत्यात्मैवास्य कर्माऽऽत्मना हि कर्म करोति स एष पाडक्तो यज्ञ: पाडक्त: पशु: पाडक्त: पुरुष: पाङक्तमिद सर्वं यदिदं किंच तदिद सर्वमाप्रोति य एवं वेद ॥१७॥


॥ इति प्रथमाध्याये चतुर्थं ब्राम्हणम् ॥४॥

अर्थ :--- स्त्रीपरिग्रहाच्या पूर्वीं आत्माच - ब्रम्हाचारीच होता. तोच एक होता. तो कामना करिता झाला कीं आतां मला भार्या असावी; आतां मी प्रजारूपानें उत्पन्न व्हावें; आतां मला वित्त असावें; आतां मीम कर्म करावें; काम काय तो हा एवढाच. इच्छा करणाराहि यापेक्षां अधिक कशालाहि प्राप्त होत नाहीं. ज्याअर्थीं पूवीं असा कविद्वान्  कामी कामना करिता झाला त्याअर्थीं सांप्रतकाळींहि एकाकी कामीच अशी कामना करितो. आतां मला भार्या असावी, मीं पुत्ररूपानें उत्पन्न व्हावें; आतां मला वित्त असावें; व आतां मीं कर्म करावें; तो यांतील एकेक कामालाहि जोंवर प्राप्त न होत नाहीं. (जाया, पुत्र, वित्त व कर्म यांतील एखादा कामहि जोंवर कमी असतो) तोंवर आपणाला अपूर्ण समजतो. तो आपलें पूर्णत्व संपादन करण्यास जेव्हां असमर्थ असतो तेव्हां त्याची पूर्णता कल्पनेनें अशी होते - मन हाच याचा आत्मा; वाक हीच जाया; प्राणच प्रजा: चक्षु हेंच मानुष वित्त; कारण तो चक्षूनेंच गवादि वित्ताला जाणतो; श्रोत्र हेंच दैव वित्त: कारण श्रोत्रानें तें ऐकतो. आत्मा - देहेंद्रियसमूह हेंच याचें कर्म; कारण त्या आत्म्याच्या योगानेंच तो कर्म करितो. तो हा पाक्त वज्ञ आहे. पशु पांक्त आहे. पुरुष पांक्त आहे. हें जें कांहीं जगत आहे तें पांक्त आहे. जो असें जाणतों त्याला हें सर्व प्राप्त होतें. ॥१७॥(४)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP