चतुर्थं ब्राम्हणम् - भाष्यं १३

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- कुत: पुनरकृत्स्नत्वमिति । उच्यते । प्राणन्नेव प्राणनक्रियामेव कुर्वन्प्राणो नाम प्राणसमाख्य: प्राणाभिधानो भवति । प्राणनक्रियाकर्तृत्वाद्धि प्राण: प्राणितीत्युच्यते नान्यां क्रियां कुर्वन् । यथा लावक: पाचक इति । तस्मात्क्रियान्तरविशिष्टस्यानुपसंहारादक्रुत्स्नो हि स: । तथा वदन्वदनक्रियां कुर्वन्वक्तीति वाक्पश्यंश्चक्षुश्चष्ट इति चक्षुर्द्रष्टा शृण्वञ्शृणोतीति श्रोत्रम् ॥

भाष्यं :--- प्राणन्नेव प्राणो वदन्वागित्याभ्यां क्रियाशक्त्युद्भव: प्रदर्शितो भवति । पश्यंश्चक्षु: शृण्वञ्श्रोत्रमित्याभ्यां विज्ञानसक्त्युद्भव: प्रदर्श्यते । नामरूपविषयत्वाद्विज्ञानशक्ते: । श्रोत्रचक्षुषी विज्ञानस्य साधने विज्ञानं तु नामरूपसाधनम्  । न हि नामरूपव्यतिरिक्तं विज्ञेयमस्ति । तयोश्चोपलम्भे करणं चक्षु:श्रोत्रे ॥

भाष्यं :--- क्रिया च नामरूपसाध्या प्राणसमवायिनी । तस्या: प्राणाश्रयाया अभिव्यक्तो वाक्करणम् । तथा पाणिपादपाय़ूपस्थाख्यानि । सर्वेषामुपलक्षणार्था वाक । एतदेव हि सर्वं व्याकृतम “त्रयं वा इदं नाम रूपं कर्म” इति हि वक्ष्यति ॥

भाष्यं :---  मन्वानो मनो मनुत इति । ज्ञानशक्तिविकासानां साधारणं करणं मनो मनुतेऽनेनेति । पुरुषस्तु कर्ता सन्मन्वानो मन इत्युच्यते । तान्येतानि प्राणदीन्यस्याऽऽत्मन: कर्मनामानि कर्मजानि नामानि कर्मनामान्येव न तु वस्तुमात्रविषयाणि । अतो न कृत्स्नात्मवस्त्ववद्योतकानि । एवं हयसावात्मा प्राणनादिक्रियया तत्तत्क्रियाजनितप्राणादिनामरूपाभ्यां व्याक्रियमाणोऽवद्योत्यमानोऽपि ॥

भाष्यं :--- स योऽतोऽस्मात्प्राणनादिक्रियासमुदयादेकैकं प्राणं चक्षुरिति वा विशिष्टमनुपसंहृतेतरविशिष्टक्रियात्मकं मनसाऽयमात्मेत्युपास्ते चिन्तयति न स वेद स न जानाति ब्रम्हा । कस्मात् । अकृत्स्नोऽसमस्तो हि यस्मादेष आत्माऽस्मात्प्राणनादिसमुदायादत: प्रविभक्त एकैकेन विशेषणेन विशिष्ट इतरधर्मान्तरानुपस्शंहाराद्भवति ॥

भाष्यं :--- यावदयमेवं वेद पश्यामि शृणोमि स्पृशामीति वा स्वभावप्रवृत्तिविशिष्टं वेद तावदञ्जसा कृत्स्नमात्मानं न वेद । कथं पुन: पश्यन्वेदेत्याह । आत्मेत्येवाऽऽत्मेति प्राणादीनि विशेषणानि यान्युक्तानि तानि यस्य स आप्नुवंस्तान्यत्मेत्युच्यते । स तथा कृत्स्नविशेषोपसंहारी सन्कृत्स्नो भवति । वस्तुमात्ररूपेण हि प्राणाद्युपाधिविशेषक्रियाजनितानि विशेषणानि व्याप्नोति तथा च वक्ष्यति “ध्यायतीव लेलायतीव” इति । तस्मादात्मेत्येवोपासीत । एवं कृत्स्नो हयसौ स्वेन वस्तुरूपेण गृहयमाणो भवति ॥

भाष्यं :--- कस्मात्कृत्स्न इत्याशङ्क्याऽऽह । अत्रास्मिन्नात्मनि हि यस्मान्निरुपाधिके जलसूर्यप्रतिबिम्बभेदा इवाऽऽदित्ये प्राणाद्युपाधिकृता विशेषा: प्राणादिकर्मजनामाभिधेया यथोक्ता हयेत एकमभिन्नतां भवन्ति प्रतिपद्यन्ते ॥

भाष्यं :--- आत्मेत्येवोपासीतेति नापूर्वविधि: । पक्षे प्राप्तत्वात् । “यत्साक्षादपरोक्षादब्रम्हा” “ कतम आत्मेति” “योऽयं विज्ञानमय:” इत्येवमाद्यात्मप्रतिपादनपराभि: श्रुतिभिरात्मविषयं विज्ञानमुत्पादितम् । तत्राऽऽत्मस्वरूपविज्ञानेनैव तद्विषयानात्माभिमानबुद्धि:कारकादिक्रियाफलाध्यारोपणात्मिकाऽविद्या निवर्तिता । तस्यं निवर्तितायां कामादिदोषानुपपत्तेरनात्मचिन्तानुपपत्ति: । पारिशेष्यादात्मचिन्तैव । तस्मात्तदुपासनमस्मिन्पक्षे न विधातव्यं प्राप्तत्वात् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP