चतुर्थं ब्राम्हणम् - भाष्यं २८

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- अथ जीवनादिप्रत्ययतिरस्करणेनैवाऽऽमरणान्तताद्विद्यासंततिरिति चेन्न । प्रत्ययेयत्तासंतानानवधारणाच्छास्त्रार्थानवधारणदोषात । इयतां प्रत्ययानां संततिरविद्याया निवर्तिकेत्यनवधारणाच्छास्त्रार्थो नावध्रियेत । तच्चानिष्टम् ॥

भाष्यं :--- संततिमात्रत्वेऽवधारित एवेति चेन्नाऽऽद्यन्तयोरविशेषात् । प्रथमा विद्याप्रत्ययसंततिर्मरणकालान्ता वेति विशेषाभावादद्यन्तयो: प्रत्यययो: पूर्वोक्तौ दोषौ प्रसज्येयाताम् ॥

भाष्यं :--- एवं तहर्यनिवर्तक एवेति चेन्न “तस्मात्तत्सर्वमभवत” इति श्रुते: । “भिद्यते हृदयग्रन्थि:” “तत्र को मोह:” इत्यादिश्रुतिभ्यश्च । अर्थवाद इति चेन्न । सर्वशाखोपनिषदामर्थवादत्वप्रसडगात । एतावन्मात्रार्थत्वोपक्षीणा हि सर्वशाखोपनिषद: ॥

भाष्यं :---  प्रत्यक्षप्रमितात्मविषयत्वादस्त्येवेति चेन्न । उक्तपरिहारत्वात । अविद्याशोकमोहभयादिदोषनिवृत्ते: प्रत्यक्षत्वादिति चोक्त: परिहार: । तस्मादाद्योऽन्त्य: संततोऽसंततश्चेत्यचोद्यमेतन । अविद्यादिदोषनिवृत्तिफलावसानत्वाद्विद्याया: । य एवाविद्यादिदोषनिवृत्तिफलकृत्प्रत्यय आद्योऽन्त्त्य: संततोऽसंततो वा स एव विद्येत्यभ्युपगमान्न चोद्यस्यावतार्गन्धोऽप्यस्ति ॥

भाष्यं :--- यत्तूक्तं विपरीतप्रत्ययतत्कार्ययोश्च दर्शनादिति । न । तच्छेषस्थितिहेतुत्वात । येन कर्मणा शरीरमारब्धं तद्विपरीतप्रत्ययदोषनिमित्तत्वात्तस्य तथाभूतस्यैव विपरीतप्रत्ययदोषसंयुक्तस्य फलदाने सामर्थ्यमिति यावच्छरीरपातस्तावत्फलोपभोगाङगतया विपरीतप्रत्ययं रागादिदोषं च तावन्मात्रमाक्षिपत्येव । मुक्तेषुवत्प्रवृत्तफलत्वात्तद्धेतुकस्य कर्मण: । तेन न तस्य निवर्तिका विद्याऽविरोधात । किं तर्हि स्वाश्रयादेव स्वात्मविरोध्यविद्याकार्य यदुत्पित्सु तन्निरुणद्धयनागतत्वादतीतं हीतरत ॥

भाष्यं :--- किंच न च विपरीतप्रत्ययो विद्यावत उत्पद्यते । निर्विषयत्वात् । अनवधृतविषयविशेषस्वरूपं हि सामान्यमात्रमाश्रित्य विपरीतप्रत्यय उत्पद्यमान उत्पद्यते । यथा शुक्तिकायां अजतमिति । स च विषयविशेषावधारणवतोऽशेषविपरीतप्रत्ययाश्रास्योपमर्दितत्वान्न पूर्ववत्संभवति । शुक्तिकादौ सम्यक्प्रत्ययोत्पत्तौ पुनरदर्शनात ॥

भाष्यं :---  क्वचित्तु विद्याया: पूर्वोत्पन्नविपरीतप्रत्ययजनितसंस्कारेभ्यो विपरीतप्रत्ययावभासा: स्मृतयो जायमाना विपरितप्रत्ययभ्रान्तिमकस्मात्कुर्वन्ति । यथा विज्ञातदिग्विभागस्याप्यकस्माद्दिग्विपर्ययविभ्रम: । सम्यग्ज्ञानवतोऽपि चेत्पूर्ववद्विपरितप्रत्यय उत्पद्यते सम्यग्ज्ञानेऽप्यविस्रम्भाच्छास्त्रार्थविज्ञानादौ प्रवृत्तिरसमञ्जसा स्यात्सर्वं च प्रमाणमप्रमाणं संपद्येत । प्रमाणाप्रमाणयोर्विशेषानुपपत्ते: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP