चतुर्थं ब्राम्हणम् - भाष्यं १५

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- अब्रम्हानात्मविज्ञाननिवर्तकत्वाच्च “एकमेवाद्वितीयम्” “तत्त्वमसि” इत्येवमादिवाक्यानाम् । न च तन्निवृत्तौ प्रवृत्तिरुपपद्यते । विरोधात् ॥

भाष्यं :--- वाक्यजनितविज्ञानमात्रान्नाब्रम्हानात्मविज्ञाननिवृत्तिरिति चेन्न “तत्त्वमसि” “नेति नेति” “आत्मैवेदम” “एकमेवाद्वितीयम्” “ब्रम्हौवेदममृतम्” “नान्यदतोऽस्ति द्रष्ट्ट” “तदेव ब्रम्हा त्वं विद्धि” इत्यादिवाक्यानां तद्वादित्वात् ॥

भाष्यं :--- द्रष्टव्यविधेर्विषयसमर्पकाण्येतानईति चेन्न । अर्थान्तराभावादित्युक्तोत्तरत्वात् । आत्मवस्तुस्वरूपसमर्पकैरेव वाक्यैस्तत्त्वमसीत्यादिभि: श्रवणकाल एव तद्दर्शनस्य कृतत्वादद्रष्टव्यविधेर्नानुष्ठानान्तरं कर्तव्यमित्युकोत्तरमेतत ॥

भाष्यं :--- आत्मस्वरूपान्वाख्यानमात्रेणाऽऽत्मविज्ञाने विधिमन्तरेण न प्रवर्तत इति चेन्न । आत्मवादिवाक्यश्रवणेनाऽऽत्मविज्ञानस्य जनितत्वात्किं भो: कृतस्य करणम् । तच्छ्रवणेऽपि न प्रवर्तते इति चेन्न । अनवस्थाप्रसडगात । यथाऽऽत्मवादिवाक्यार्थश्रवणे विधिमन्तरेण न प्रवर्तते तथा विधिवाक्यार्थश्रवणेऽपि विधिमन्तरेण न प्रवर्तिष्यत इति विध्यन्तरपेक्षा । तथा तदर्थश्रवणेऽपीत्यनवस्था प्रसज्येत ॥

भाष्यं :---  वाक्यजनितात्मज्ञानस्मृतिसंतते: श्रवणविज्ञानमात्रादर्थान्तरत्वमिति चेन्नार्थप्राप्तत्वात्। यदैवाऽऽत्मप्रतिपादकवाक्यश्रवणादात्मविषयं विज्ञानमुत्पद्यते तदैव तदुत्पद्यमानं तद्विषयं मिथ्याज्ञानं निवर्तयदेवोत्पद्यते । आत्मविषयमिथ्याज्ञाननिवृत्तौ च तत्प्रभवा: स्मृतयो न भवन्ति स्वाभाविक्योऽनात्मवस्तुभेदविषया: । अनर्थत्वावगतेश्च । आत्मावगतौ हि सत्यामन्यद्वस्त्वनर्थत्वेनावगम्यते । अनित्यदु:खाशुद्धयादिबहुदोषवत्त्वादात्मवस्तुनश्च तद्विलक्षणत्वात् । तस्मादनात्मविज्ञानस्मृतीनामात्मावगतेरबावप्राप्ति: पारिशेष्यादात्मैकत्वविज्ञानस्मृतिसंततेरर्थत एव भावान्न विधेयत्वम् ॥

भाष्यं :--- शोकमोहभयासादिदु:खदोषनिवर्तकत्वाच्च तत्स्मृते: । विपरीतज्ञानप्रभवो हि शोकमोहादिदोष: । तथा च “तत्र को मोह:” “विद्वान्न बिभेति कुतश्चन” “अभयं वै जनक प्राप्तोऽसि” “भिद्यते हृदयग्रन्ति:” इत्यादिश्रुतय: ॥

भाष्यं :--- निरोधस्तहर्यर्थान्तरमिति चेत । अथापि स्याच्चित्तवृत्तिनिरोधस्य वेदवाक्यजनितात्मविज्ञानादर्थान्तरत्वात्तन्त्र्रान्तरेषु च कर्तव्यतयाऽवगतत्वाद्विधेयत्वमिति चेन्न मोक्षसाधनत्वेनानवगमात । न हि वेदान्तेषु ब्रम्हात्मविज्ञानादन्यत्परमपुरुषार्थसाधनत्वेनावगम्यते । “आत्मानमेवावेत्तस्मात्तत्सर्वमभवत्” “ब्रम्हाविदाप्नोति परम” “स यो ह वै तत्परमं ब्रम्हा वेद व्रम्हौव भवति” “आचार्यवान्पुरुषो वेद” “तस्य तावदेव चिरम्” “अभयं हि वै ब्रम्हा भवति । य एवं वेद” इत्येवमादिशृतिशतेभ्य: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP