चतुर्थं ब्राम्हणम् - भाष्यं २२

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- “पुण्यो वै पुण्येन कर्मणा भवति” “तं विद्याकर्मणी समन्वारभेते” “मन्ता बोद्धा कती विज्ञानात्मा पुरुष:”  इत्येवमादिश्रुतिस्मृतिन्यायेभ्य: परस्माद्विलक्षणोऽन्य: संसार्यवगम्यते । तद्विलक्षणश्च पर: “स एष नेति नेत्यशनायाद्यत्येति य आत्माऽपहतपाप्मा विजरो विमृत्युरेतस्य वा अक्षरस्य प्रशासने” इत्यादिश्रुतिभ्य: । कणादाक्षपादादितर्कशास्त्रेषु च संसारिविलक्षण ईश्वर उपपत्तित: साध्यते । संसारदु:खापनयार्थित्वप्रवृत्तिदर्शनात्स्फुटमन्यत्वमीश्वरात्संसारिणोऽवगम्यते । “अवाक्यनादर:” “न मे पार्थास्ति” इतिश्रुतिस्मृतिभ्य: ॥

भाष्यं :---  “सोऽन्वेष्टव्य: स विजिज्ञासितव्य:” “तं विदित्वा न लिप्यते” “ब्रम्हविदाप्नोति परम” “तमेव धीरो विज्ञाय” “प्रणवो धनु: शरो हयात्मा ब्रम्हा तल्लक्ष्यमुच्यते” इत्यादिकर्मकर्तृनिर्देशाच्च ॥

भाष्यं :--- मुमुक्षोश्च गतिमार्गविशेषदेशोपदेशात । असति भेदे कस्य कुतो गति: स्यात्तदभावे च दक्षिणोतरमार्गविशेषानुपपत्तिर्गन्तव्यदेशानुपपत्तिश्चेति । भिन्नस्य तु परस्मादात्मन: सर्वमेतदुपपन्नम् ॥

भाष्यं :--- कर्मज्ञानसाधनोपदेशाच्च । भिन्नश्चेदब्रम्हाण: संसारी स्याद्युक्तस्तं प्रत्यभ्युदयनि:श्रेयससाधनयो: कर्मज्ञानयोरुपदेशो नेश्वरस्याऽऽप्तकामत्वात् । तस्माद्युक्तं ब्रम्होति ब्रम्हाभावी पुरुष उच्यत इति चेन्न ॥

भाष्यं :--- ब्रम्होपदेशार्थनक्यप्रसङगात । संसारी चेद ब्रम्हाभाव्यब्रम्हा सन्विदित्वाऽऽत्मानमेवाहं ब्रम्हास्मीति सर्वमभवत्तस्य संसार्यात्मविज्ञानादेव सर्वात्मभावस्य फलस्य सिद्धत्वात्परब्रम्होपदेशस्य ध्रुवमानर्थक्यं प्राप्तम् । तद्विज्ञानस्य क्वचित्पुरुषार्थसाधने‍ऽविनियोगात । संसारिण एवाहं ब्रम्हास्मीति ब्रम्हाभावसंपादनार्थ उपदेश ति चेत् । अनिर्ज्ञाते हि ब्रम्हास्वरूपे किं संपादयेदहं ब्रम्हास्मीति । निर्ज्ञातलक्षणे हि ब्रम्हाणि शक्या संपत्कर्तुम् ॥

भाष्यं :---  न “ अयमात्मा ब्रम्हा” “यत्साक्षादपरोक्षादब्रम्हा” “य आत्मा” “तत्सत्यं स आत्मा” “ब्रम्हाविदाप्नोति परम” इति प्रकृत्य “तस्माद्वा एतस्मादात्मन:” इति सहस्त्रशो ब्रम्हात्मशब्दयो: सामानाधिकरण्यादेकार्तह्त्वमेवेत्ववगम्यते । अन्यस्य हयन्यत्वे संपत्क्रियते नैकत्वे । “इदं सर्वं यदयमात्मा” इति च प्रकृतस्यैव द्रष्टव्यस्याऽऽत्मन एकत्वं दर्शयति । तस्मान्नाऽऽत्मनो ब्रम्हात्वसंपदुपपत्ति: ॥

भाष्यं :---  न चाप्यन्यत्प्रयोजनं ब्रम्होपदेशस्य गम्यते “ब्रम्हा वेद ब्रम्हौव भवति” “अभयं वै जनक प्राप्तोऽसि” “अभयं हि वैब्रम्हा भवति” इति च तदापत्तिश्रवणात । संपत्तिश्चेत्तदापत्तिर्न स्यात । न हयन्यस्यान्यभाव उपपद्यते । वचनात्संपत्तेरपि तद्भावापत्ति: स्यादिति चेन्न । संपत्ते: प्रत्ययमात्रत्वात् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP