चतुर्थं ब्राम्हणम् - भाष्यं १०

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


श्रुति :---  स एष इह प्रविष्ट: । आनखाग्रेभ्य: ॥

अर्थ :---  तो हा आत्मभूत व्याकर्ता या ब्रम्हादिस्तंबपर्यंत देहांत प्रविष्ट झाला आहे. (कोठपर्यंत) नखांच्या अग्रांपर्यंत [तो या देहांत प्रविष्ट झाला आहे.]

भाष्यं :---   यदर्थ: सर्वशास्त्रारंभो यस्मिन्नविद्यया स्वाभाविक्या कर्तृक्रियाफलाध्यारोपणा कृता य: कारणं सर्वस्य जगतो यदात्मके नामरूपे सलिलादिव स्वच्छान्मलमिव फेनमव्याकृते व्याक्रियेते । यश्च ताभ्यां नामरूपाभ्यां विलक्षण: स्वतो नित्यशुद्धबुद्धमुक्तस्वभाव: । स एषोऽव्याकृते आत्मभूते नामरूपे व्याकुर्वन्ब्रम्हादिस्तंबपर्यन्तेषु देहेष्विह कर्मफलाश्रयेष्वशानायादिमत्सु प्रविष्ट: ॥

भाष्यं :---   नन्वव्याकृतं स्वयमेव व्याक्रियतेत्युक्तं कथमिदमिदानिमुच्यते पर एव त्वात्माऽव्याकृतं व्याकुर्वन्निह प्रविष्ट इति । नैष दोष: । परस्याप्यात्मनोऽव्याकृतजगदात्मत्वेन विवक्षितत्वात् । आक्षिप्तनियन्तृकर्तृक्रियानिमित्तं हि जगदव्याकृतं व्याक्रियतेत्यवोचाम । इदंशब्दसामानाधिकरण्याच्चाव्याकृतशब्दस्य । यथेदं जगन्नियन्त्रद्यनेककारकनिमित्तादिविशेषवदव्यकृतं तथाऽपरित्यक्तान्यतमविशेषवदेव तदव्याकृतम् । व्याकृताव्याकृत्मात्रं तु विशेष: ॥

भाष्यं :---  द्दष्टश्च लोके विवक्षात: शब्दप्रयोगो ग्राम आगतो ग्राम: शून्य: इति । कदाचिदग्रामशब्देन निवासमात्रविवक्षायां ग्राम: शून्य इति शब्दप्रयोगो भवति । कदाचिन्निवासिजनविवक्षायां ग्राम आगत इति कदाचिदुबयविवक्षायामपि ग्रामशब्दप्रयोगो भवति ग्रामं च न प्रविशेदिति यथा । तद्वदिहापि जगदिदंव्याकृतमव्याकृतं चेत्यभेदविवक्षायामात्मानात्मनोर्भवति व्यपदेश: । तथेदं जगदुत्पत्तिविनाशात्मकमिति केवलजगदव्यपदेश: । तथा महानज आत्माऽस्थूलोऽनणु: स एष नेति नेतीत्यादि केवलात्मव्यपदेश: ॥

भाष्यं :---  ननु परेण व्याकर्त्रा व्याकृतं सर्वतो व्याप्तं सर्वदा जगत्स कथमिह प्रविष्ट: परिकल्प्यते । अप्रविष्टो हि देश: परिच्छिन्नेन प्रवेष्टुं शक्यते । यथा पुरुषेण ग्रमादिर्नाऽऽकाशेन किंचिन्नित्यप्रविष्टत्वात्  । पाषाणसर्पादिवद्धर्मान्तरेणेति चेत । अथापि स्यान्न पर आत्मा स्वेनैव रूपेण प्रविवेश किं तर्हि तत्स्थ एव धर्मान्तरेणोपजायते तेन प्रविष्ट इत्युपचर्यते । यथा पाषाणे सहजोऽन्तस्थ: एव धर्मान्तरेणोपजायते तेन प्रविष्ट इत्युपचर्यते । यथा पाषाणे सहजोऽन्तस्थ: सर्पो नालिकेरे वा तोयम् । न । “तत्सष्ट्वा तदेवानुप्राविशत्” इति श्रृते: । य: स्रष्टा स भावान्तरमनापन्न एव कार्यं सृष्टवा पश्चात्प्राविशदिति हि श्रूयते ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP