संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
काम्येष्टीनां विकृतिसामान्यनिर्णयः

धर्मसिंधु - काम्येष्टीनां विकृतिसामान्यनिर्णयः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91

काम्येष्टीनां विकृतिसामान्यनिर्णयानुसारेण पर्वण्यधिष्ठानम्‍ ।

शुक्लपक्षस्थदेवनक्षत्रे वा जातेष्टिस्तु पत्‍न्या विंशतिरात्र्यात्मककर्मानधिकाराख्यजननाशौचनिवृत्तौ

सत्या पर्वणि कार्या गृहदाहेष्ट्यादिनैमित्तिकेष्टीनां निमित्तानंतरमनुष्ठाने पर्वाद्यपेक्षा नास्ति तदसंभवे

पर्वाएक्षा क्रत्वर्थानां नित्यानां क्रतुनासहैवानुष्ठानम्‍ न तत्र पृथक्कालापेक्षा हविर्दोषोद्देशादिनैमित्तिकक्रत्वर्थेष्टयस्तु

स्विष्टकृदुत्तरं समिष्टयजुषः प्राक्‌ निमित्तस्मरणे तदानिमेव तदीयतंत्रोपजीवनेने निर्वापप्रभृतिकार्याः तदनंतरं स्मरणे

तत्प्रयोगं समाप्य पुनर्न्वाधानादिविधिना कार्याः इति काम्यनैमित्तिकादीष्टीनां निर्णयउद्देश एकोनत्रिंशः ॥

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP