संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
अथतिथिनिर्णयेसामान्यपरिभाषा

धर्मसिंधु - अथतिथिनिर्णयेसामान्यपरिभाषा

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

तिथिर्द्विविधा पूर्णासखण्डाच सूर्योदयमारभ्यषष्टिनाडिकाव्याप्तापूर्ना एतदन्यासखण्डा सखण्डापिद्विविधा शुद्धाविद्धाच सूर्योदयमारभ्यअस्तसमयपर्यन्तंविद्यमानाशिवरात्र्यादौनिशीथपर्यन्तंविद्यमानाचशुद्धा तदन्याविद्धा वेधोपिद्विविधः प्रातर्वेधःसायंवेधश्च
सूर्योदयोत्तरंषड्‌घटिकापरिमिततिथ्यन्तरस्पर्शात्मकःप्रातर्वेधःसूर्यास्तात्प्राक्‌षड्‌घटीमिततिथ्यन्तरस्पर्शःसायंवेधः
एकादशीव्रतविषयेतुवेधोवक्ष्यतेक्वचित्तिथिविशेषे वेधाधिक्यम् पञ्चमीद्वादशनाडीभिः षष्ठींविद्धांकरोति दशमीपञ्चदशभिरेकादशीवेधकृत् चतुर्दशीअष्टादशनाडिभिःपञ्चदशींविध्यतिविद्धाश्चतिथयःक्वचित्कर्मणिग्राह्याः कुत्रचित्त्याज्याश्चभवन्ति तत्रसंपूर्णाशुद्धाचतिथिः प्रायेणनिर्णयंनापेक्षतेसंदेहाभावात् निषेधविषयेसखण्डापिननिर्णयार्हा निषेधस्तुनिवृत्त्यात्माकालमात्रमपेक्षते इतिवचनेन अष्टम्यादिषुनारिकेलादिभक्षणनिषेधादेस्तत्कालमात्रव्याप्ततिथ्यपेक्षणात् ।

N/A

References : N/A
Last Updated : April 20, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP