संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
अयनांशाज्योतिःशास्त्रेप्रसिद्धाः

धर्मसिंधु - अयनांशाज्योतिःशास्त्रेप्रसिद्धाः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


तेचेदानी द्वादशाधिकसप्तदशशतसंख्याकेशालिवाहनशके एकविंशतिरयनांशाइत्येकविंशतितमेदिनेपूर्वमयनांशपर्वकालइतिपर्यवसन्नोर्थः।

एवंन्यूनाधिकशकेऊह्यम् । वृषसिंहवृश्चिककुम्भेषुसंक्रान्तिर्विष्णुपदसंज्ञा । मिथुनकन्याधनुर्मीनेषु संक्रान्तिःषडशीतिसंज्ञा ।

मेषतुलयोर्विषुवसंज्ञा । कर्कमकरयोरनयसंज्ञा । एतासुचतुर्विधासुउत्तरोत्तरंपुण्याधिक्यं ।

N/A

References : N/A
Last Updated : April 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP