संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्|
चत्वारिंशी पद्धतिः

भिक्षाटनकाव्यम् - चत्वारिंशी पद्धतिः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


स्वप्ने मुहूर्तमनुभूय पिनाकपाणिं
निःशेषलुप्तसरह (?)व्यसना युवत्यः ।
तेनैव नित्यमपि सेवितयौवनाया
गौर्याः प्रशस्तिगिरमात्मगतां शशंसुः ॥१॥

सा शैलराजतनया वनितासु वर्या-
मालभ्य रूढिसुलभे विरहे हरेण ।
पादोदकायितजला मुहुरेव यस्या-
स्तन्मौलिदिव्यतटिनीपत(तट)योनिंपत्य॥२॥

सा पार्वती स्तनवती भुवने पृ(वृ)थान्याः
क्लेशावहा युवतयः स्तनमुद्वहन्ति ।
यस्याः पयोधरयुगेन मनोजशत्रो-
र्वक्षःस्थलेऽपि विहिता रतिमर्दमुद्रा ॥३॥

सा राजते जगति शैलसुता वधूनां
या जायते हरगलग्रहणोत्सवेषु ।
आनन्दनिर्भरतया मुकुलीकृताक्षी
मोहं गतेरवगरस्य महोष्मणैव ॥४॥

सैवोत्तमा जगति पर्वतराजपुत्री
पीत्वा यदीयमधरामृतमिन्दुमौलिः ।
आत्मीयमप्रतिमृदुः सह कालकूट-
क्ष्वेडोपतापमखिलं शमयांचकार ॥५॥

सा पार्वती विजयतां भुवनस्य माता
स्थेमानमाजगतमङ्गलभूषणस्य ।
निश्चित्य या गतभया विदधेऽभ्यनुज्ञां
भर्त्रा कृतस्य गरलाशनसाहसस्य ॥६॥

सौभाग्यजन्भवसतिः किल शैलकन्या-
कामाभिभूत्युचितमस्य'."संविधातुम् ।
कण्ठे मुहुर्मदनशत्रुमपेतशङ्का
बध्नाति यानि भुजगद्वयशृङ्खलेन ॥७॥

सा राजते जगति पर्वतराजपुत्री
संभोगकेलिकलहे बहुशः प्रवृत्ते ।
ईशस्य मौलिपरितः परिपूर्णचन्द्रो
यूनां पुराश्रिकषणा कृशमेवमासीत् ॥८॥

सा पार्वती विजयतां जगदेकमाता
यस्या विहारकलहे सुलभे हरेण ।
पादाम्बुजाश्रयणकाङ्क्षितयैव तस्य
प्रागेव मौलिकुसुमान्मधुपाः श्रयन्ते ॥९॥

तप्तं तयैव हि तपो गिरिराजपुत्र्या
यस्या पिपास. ममे परमेश्वरेण ।
हस्ता ..हो न मनसैव कृतः कृतोऽभू-
दग्न्याधि(?)रोहणमिषाच्चरणावलम्बम् ॥१०॥

सा पार्वती जगति भाग्यवती वधूनां
या रुष्टपार्थदृढमुष्टिनिपातपीडाम् ।
सद्यो जहार गिरिशोरसि घट्टितेन
कामोष्मणेन(व) कुचपुट्टलिकद्वयेन ॥११॥

धन्या गिरीन्द्रतनया खलु यद्भवेन
संध्याप्रणामसमये स पिनाकपाणिः ।
एवं निमीलति सरोरुहमद्य पश्य
गौरीत्युदीर्य करमीलनमातनोति ॥१२॥

सा नायिका विजयतां प्रणयेन रुष्टा
या साक्कनाय(?) विनतस्य पुरार्दनस्य ।
प्रद्योतिताम्भसि कपर्दसुरस्रवन्त्यां
बाप्पैरपूर्वसरितं पुनरातनोति ॥१३॥

तां पार्वतीमनिशमेव सदा स्वमेव
संध्याप्रणामसमये परमेश्वरस्य ।
कोपेन यारुणतनुच्छविराजभूत्वं
निर्यात्पुनः परिणता स्वयमेव संध्या ॥१४॥

सौभाग्यजन्मवसतेर्गिरिराजपुत्र्याः
कुर्मस्तयोश्चरणयोरसकृन्नमस्याम् ।
नित्यं ययोः स्वयमलक्तकसंनिधित्स्वो-
श्चेटीजनेन सुलभः कलहः शिवस्य ॥१५॥

दाक्षीयणीचिरसमीप्सितलाभहेतो-
र्विद्यासमस्तयुवतीस्पृहणीयवृत्ता ।
उन्मत्तवृत्तिरपि यत्सहचारसक्त्या
शंभुर्जगत्रयगरिष्ठकुसुम्बधुर्यः ॥१६॥

नित्या हि सा भगवती गिरिराजकन्या
नम्रस्य केलिकलहेपु नवेन्दुमौलेः ।
मन्दाकिनीशिरसि या पदयावकेन
संध्यायमानसलिलामसकृत्करोति ॥१७॥

सा पार्वती जगति विभ्रमजन्मभूमि-
र्यां याचते स्म गिरिशं(१) सुरसंघमध्ये ।
यन्मे व्यलीकमभवन्मदनाङ्गदाहा-
त्तत्क्षम्यतामिति करग्रहणच्छलेन ॥१८॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये गौरीप्रशंसापद्धतिश्चत्वारिंशत् ।


समाप्तमिदं काव्यम् ।

N/A

References : N/A
Last Updated : September 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP