संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्|
त्रिंशती पद्धतिः

भिक्षाटनकाव्यम् - त्रिंशती पद्धतिः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


तापं सरोरुहदृशामचिकित्सनीयं
विज्ञाय शीतलविधाभिरपि क्षणेन ।
अन्तर्दधे करुणया किल तिग्मभानु-
स्तासां पुनश्चरितमद्य वयं वदामः ॥१॥

तिग्मद्युतावपरदिक्प्रणयप्रवृत्ते
दुःखं विभाव्य रजनीमुखभावतीव्रम् ।
कस्याश्चिदंशुमलिनं विरहातुरायाः
पूर्व मुखं तदनु पूर्वदिशस्तमोभिः ॥२॥

जालान्तरेण पवनः प्रविशन्कयापि
क्रु(रु)द्धो मृदु ....ढकवाटसमर्पणेन ।
लप्ते यथात्मनि तथा विशति स्वगेहे
मन्दानिलेन विरहिण्यवरोदवज्राम् ॥३॥

कस्याश्चिदस्तमयलम्बितपाटलिम्ना
पूष्णा सहैव पतत.....
"मायाम् ।
सख्या वियोगपरगारनियु(रु)द्यमायाः(?)
कोपात्पपात शनकैररुणः कटाक्षः ॥४॥

भीतिं यदैव विदधे कुसुमैर्हसद्भिः
".......तोयदतटान्तरितस्वरूपा ।
वामभ्रुवो विरहदर्वि ......"ताशयायाः
प्रादुर्भवन्नपि पुनर्नत...."हिमांशुः ॥५॥

आलम्बते दिनमणिः सखि पश्चिमायां
सद्यः कयापि वि(प्यभि)हिता हरमानयेति ।
काचित्सरःसरसिजं मुकुलायमान-
मालोक्य पाणिकमलं मुकुलीचकार ॥६॥

यः पावकः प्रणयिभिर्दिवसे पृथिव्या-
मादायि चण्डमहसः किरणैरनेकैः ।
सर्वोऽपि हन्त निशि मन्मथपीडितायाः
कस्याश्चिदाशु हृदयं स विवेश तापः ॥७॥

या तुङ्गसौधशबलीभिधिता(१)वियुक्ता
या तत्समीपगतमङ्गलदीपिका च ।
सख्यः प्रमादमभिशङ्कय तयोर्विनेतु-
र्जालप्रविष्टपवनं समतेव(?) रक्षाम् ॥८॥

काचित्सहायरचि(हितां निशि चक्रवाकीं
दृष्ट्वा सतीष्वपि सखीष्वनुरागिणीषु ।
तस्यै शनैरकथयन्निजकामपीडां
नूनं दशासदृशता प्रणयस्य हेतुः ॥९॥

भीमं तमस्तदपि कापि ननन्द तस्मा-
द्यस्मात्रिलोचनगलस्मृतिमाततान ।
काचिद्विलोक्य कमलानि निमीलितानि
विश्लेषिणी विकसितानि च कैरवाणि ॥१०॥

शोकः सतां परविपद्यसतां च हर्षो
धात्रे च(त्रैव) सृष्ट इति कापि विनिश्चिकाय ।
गौरीपतेरभिसृतिं सुदृशा कयापि
कर्तुं प्रसाधनमशङ्कितमाचरन्त्या ॥११॥

नाबन्धि रत्नरशना विपुले नितम्बे
वाचालता गुणवतामतिदूषणाय ।
संध्यानभश्चरमसीमनि कापि पांसुं
संसर्पिणी विरहिणी सहसा निरीक्ष्य ॥१२॥

मेने जगत्रितयनिर्जयवैजयन्तीं
कामस्य रत्नपटिकां भवविह्वलैव ॥१३॥

इत्युत्प्रेक्षावाल्लभकृतौ भिक्षाटनकाव्ये प्रदोषचरितपद्धतिस्विंशतिः ।

N/A

References : N/A
Last Updated : September 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP